Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
evamukto mataṅgastu saṃśitātmā yatavrataḥ |
atiṣṭhadekapādena varṣāṇāṃ śatamacyuta || 1 ||
[Analyze grammar]

tamuvāca tataḥ śakraḥ punareva mahāyaśāḥ |
mataṅga paramaṃ sthānaṃ prārthayannatidurlabham || 2 ||
[Analyze grammar]

mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathastava |
aprāpyaṃ prārthayāno hi nacirādvinaśiṣyasi || 3 ||
[Analyze grammar]

mataṅga paramaṃ sthānaṃ vāryamāṇo mayā sakṛt |
cikīrṣasyeva tapasā sarvathā na bhaviṣyasi || 4 ||
[Analyze grammar]

tiryagyonigataḥ sarvo mānuṣyaṃ yadi gacchati |
sa jāyate pulkaso vā caṇḍālo vā kadācana || 5 ||
[Analyze grammar]

puṃścalaḥ pāpayonirvā yaḥ kaścidiha lakṣyate |
sa tasyāmeva suciraṃ mataṅga parivartate || 6 ||
[Analyze grammar]

tato daśaguṇe kāle labhate śūdratāmapi |
śūdrayonāvapi tato bahuśaḥ parivartate || 7 ||
[Analyze grammar]

tatastriṃśadguṇe kāle labhate vaiśyatāmapi |
vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate || 8 ||
[Analyze grammar]

tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate |
rājanyatve ciraṃ kālaṃ tatraiva parivartate || 9 ||
[Analyze grammar]

tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām |
brahmabandhuściraṃ kālaṃ tatraiva parivartate || 10 ||
[Analyze grammar]

tatastu dviśate kāle labhate kāṇḍapṛṣṭhatām |
kāṇḍapṛṣṭhaściraṃ kālaṃ tatraiva parivartate || 11 ||
[Analyze grammar]

tatastu triśate kāle labhate dvijatāmapi |
tāṃ ca prāpya ciraṃ kālaṃ tatraiva parivartate || 12 ||
[Analyze grammar]

tataścatuḥśate kāle śrotriyo nāma jāyate |
śrotriyatve ciraṃ kālaṃ tatraiva parivartate || 13 ||
[Analyze grammar]

tadaiva krodhaharṣau ca kāmadveṣau ca putraka |
atimānātivādau tamāviśanti dvijādhamam || 14 ||
[Analyze grammar]

tāṃścejjayati śatrūnsa tadā prāpnoti sadgatim |
atha te vai jayantyenaṃ tālāgrādiva pātyate || 15 ||
[Analyze grammar]

mataṅga saṃpradhāryaitadyadahaṃ tvāmacūcudam |
vṛṇīṣva kāmamanyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 29

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: