Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
na bibheti kathaṃ sā strī śāpasya paramadyuteḥ |
kathaṃ nivṛtto bhagavāṃstadbhavānprabravītu me || 1 ||
[Analyze grammar]

bhīṣma uvāca |
aṣṭāvakro'nvapṛcchattāṃ rūpaṃ vikuruṣe katham |
na cānṛtaṃ te vaktavyaṃ brūhi brāhmaṇakāmyayā || 2 ||
[Analyze grammar]

stryuvāca |
dyāvāpṛthivīmātraiṣā kāmyā brāhmaṇasattama |
śṛṇuṣvāvahitaḥ sarvaṃ yadidaṃ satyavikrama || 3 ||
[Analyze grammar]

uttarāṃ māṃ diśaṃ viddhi dṛṣṭaṃ strīcāpalaṃ ca te |
avyutthānena te lokā jitāḥ satyaparākrama || 4 ||
[Analyze grammar]

jijñāseyaṃ prayuktā me sthirīkartuṃ tavānagha |
sthavirāṇāmapi strīṇāṃ bādhate maithunajvaraḥ || 5 ||
[Analyze grammar]

tuṣṭaḥ pitāmahaste'dya tathā devāḥ savāsavāḥ |
sa tvaṃ yena ca kāryeṇa saṃprāpto bhagavāniha || 6 ||
[Analyze grammar]

preṣitastena vipreṇa kanyāpitrā dvijarṣabha |
tavopadeśaṃ kartuṃ vai tacca sarvaṃ kṛtaṃ mayā || 7 ||
[Analyze grammar]

kṣemī gamiṣyasi gṛhāñśramaśca na bhaviṣyati |
kanyāṃ prāpsyasi tāṃ vipra putriṇī ca bhaviṣyati || 8 ||
[Analyze grammar]

kāmyayā pṛṣṭavāṃstvaṃ māṃ tato vyāhṛtamuttaram |
anatikramaṇīyaiṣā kṛtsnairlokaistribhiḥ sadā || 9 ||
[Analyze grammar]

gacchasva sukṛtaṃ kṛtvā kiṃ vānyacchrotumicchasi |
yāvadbravīmi viprarṣe aṣṭāvakra yathātatham || 10 ||
[Analyze grammar]

ṛṣiṇā prasāditā cāsmi tava hetordvijarṣabha |
tasya saṃmānanārthaṃ me tvayi vākyaṃ prabhāṣitam || 11 ||
[Analyze grammar]

śrutvā tu vacanaṃ tasyāḥ sa vipraḥ prāñjaliḥ sthitaḥ |
anujñātastayā cāpi svagṛhaṃ punarāvrajat || 12 ||
[Analyze grammar]

gṛhamāgamya viśrāntaḥ svajanaṃ pratipūjya ca |
abhyagacchata taṃ vipraṃ nyāyataḥ kurunandana || 13 ||
[Analyze grammar]

pṛṣṭaśca tena vipreṇa dṛṣṭaṃ tvetannidarśanam |
prāha vipraṃ tadā vipraḥ suprītenāntarātmanā || 14 ||
[Analyze grammar]

bhavatāhamanujñātaḥ prasthito gandhamādanam |
tasya cottarato deśe dṛṣṭaṃ taddaivataṃ mahat || 15 ||
[Analyze grammar]

tayā cāhamanujñāto bhavāṃścāpi prakīrtitaḥ |
śrāvitaścāpi tadvākyaṃ gṛhamabhyāgataḥ prabho || 16 ||
[Analyze grammar]

tamuvāca tato vipraḥ pratigṛhṇīṣva me sutām |
nakṣatratithisaṃyoge pātraṃ hi paramaṃ bhavān || 17 ||
[Analyze grammar]

bhīṣma uvāca |
aṣṭāvakrastathetyuktvā pratigṛhya ca tāṃ prabho |
kanyāṃ paramadharmātmā prītimāṃścābhavattadā || 18 ||
[Analyze grammar]

kanyāṃ tāṃ pratigṛhyaiva bhāryāṃ paramaśobhanām |
uvāsa muditastatra āśrame sve gatajvaraḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: