Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
śrūyatāṃ pārtha tattvena viśvāmitro yathā purā |
brāhmaṇatvaṃ gatastāta brahmarṣitvaṃ tathaiva ca || 1 ||
[Analyze grammar]

bharatasyānvaye caivājamīḍho nāma pārthivaḥ |
babhūva bharataśreṣṭha yajvā dharmabhṛtāṃ varaḥ || 2 ||
[Analyze grammar]

tasya putro mahānāsījjahnurnāma nareśvaraḥ |
duhitṛtvamanuprāptā gaṅgā yasya mahātmanaḥ || 3 ||
[Analyze grammar]

tasyātmajastulyaguṇaḥ sindhudvīpo mahāyaśāḥ |
sindhudvīpācca rājarṣirbalākāśvo mahābalaḥ || 4 ||
[Analyze grammar]

vallabhastasya tanayaḥ sākṣāddharma ivāparaḥ |
kuśikastasya tanayaḥ sahasrākṣasamadyutiḥ || 5 ||
[Analyze grammar]

kuśikasyātmajaḥ śrīmāngādhirnāma janeśvaraḥ |
aputraḥ sa mahābāhurvanavāsamudāvasat || 6 ||
[Analyze grammar]

kanyā jajñe sutā tasya vane nivasataḥ sataḥ |
nāmnā satyavatī nāma rūpeṇāpratimā bhuvi || 7 ||
[Analyze grammar]

tāṃ vavre bhārgavaḥ śrīmāṃścyavanasyātmajaḥ prabhuḥ |
ṛcīka iti vikhyāto vipule tapasi sthitaḥ || 8 ||
[Analyze grammar]

sa tāṃ na pradadau tasmai ṛcīkāya mahātmane |
daridra iti matvā vai gādhiḥ śatrunibarhaṇaḥ || 9 ||
[Analyze grammar]

pratyākhyāya punaryāntamabravīdrājasattamaḥ |
śulkaṃ pradīyatāṃ mahyaṃ tato vetsyasi me sutām || 10 ||
[Analyze grammar]

ṛcīka uvāca |
kiṃ prayacchāmi rājendra tubhyaṃ śulkamahaṃ nṛpa |
duhiturbrūhyasaṃsakto mātrābhūtte vicāraṇā || 11 ||
[Analyze grammar]

gādhiruvāca |
candraraśmiprakāśānāṃ hayānāṃ vātaraṃhasām |
ekataḥ śyāmakarṇānāṃ sahasraṃ dehi bhārgava || 12 ||
[Analyze grammar]

bhīṣma uvāca |
tataḥ sa bhṛguśārdūlaścyavanasyātmajaḥ prabhuḥ |
abravīdvaruṇaṃ devamādityaṃ patimambhasām || 13 ||
[Analyze grammar]

ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām |
sahasraṃ vātavegānāṃ bhikṣe tvāṃ devasattama || 14 ||
[Analyze grammar]

tatheti varuṇo deva ādityo bhṛgusattamam |
uvāca yatra te chandastatrotthāsyanti vājinaḥ || 15 ||
[Analyze grammar]

dhyātamātre ṛcīkena hayānāṃ candravarcasām |
gaṅgājalātsamuttasthau sahasraṃ vipulaujasām || 16 ||
[Analyze grammar]

adūre kanyakubjasya gaṅgāyāstīramuttamam |
aśvatīrthaṃ tadadyāpi mānavāḥ paricakṣate || 17 ||
[Analyze grammar]

tattadā gādhaye tāta sahasraṃ vājināṃ śubham |
ṛcīkaḥ pradadau prītaḥ śulkārthaṃ japatāṃ varaḥ || 18 ||
[Analyze grammar]

tataḥ sa vismito rājā gādhiḥ śāpabhayena ca |
dadau tāṃ samalaṃkṛtya kanyāṃ bhṛgusutāya vai || 19 ||
[Analyze grammar]

jagrāha pāṇiṃ vidhinā tasya brahmarṣisattamaḥ |
sā ca taṃ patimāsādya paraṃ harṣamavāpa ha || 20 ||
[Analyze grammar]

sa tutoṣa ca viprarṣistasyā vṛttena bhārata |
chandayāmāsa caivaināṃ vareṇa varavarṇinīm || 21 ||
[Analyze grammar]

mātre tatsarvamācakhyau sā kanyā rājasattamam |
atha tāmabravīnmātā sutāṃ kiṃcidavāṅmukhīm || 22 ||
[Analyze grammar]

mamāpi putri bhartā te prasādaṃ kartumarhati |
apatyasya pradānena samarthaḥ sa mahātapāḥ || 23 ||
[Analyze grammar]

tataḥ sā tvaritaṃ gatvā tatsarvaṃ pratyavedayat |
mātuścikīrṣitaṃ rājannṛcīkastāmathābravīt || 24 ||
[Analyze grammar]

guṇavantamapatyaṃ vai tvaṃ ca sā janayiṣyathaḥ |
jananyāstava kalyāṇi mā bhūdvai praṇayo'nyathā || 25 ||
[Analyze grammar]

tava caiva guṇaślāghī putra utpatsyate śubhe |
asmadvaṃśakaraḥ śrīmāṃstava bhrātā ca vaṃśakṛt || 26 ||
[Analyze grammar]

ṛtusnātā ca sāśvatthaṃ tvaṃ ca vṛkṣamudumbaram |
pariṣvajethāḥ kalyāṇi tata iṣṭamavāpsyathaḥ || 27 ||
[Analyze grammar]

carudvayamidaṃ caiva mantrapūtaṃ śucismite |
tvaṃ ca sā copayuñjīthāṃ tataḥ putrāvavāpsyathaḥ || 28 ||
[Analyze grammar]

tataḥ satyavatī hṛṣṭā mātaraṃ pratyabhāṣata |
yadṛcīkena kathitaṃ taccācakhyau carudvayam || 29 ||
[Analyze grammar]

tāmuvāca tato mātā sutāṃ satyavatīṃ tadā |
putri mūrdhnā prapannāyāḥ kuruṣva vacanaṃ mama || 30 ||
[Analyze grammar]

bhartrā ya eṣa dattaste carurmantrapuraskṛtaḥ |
etaṃ prayaccha mahyaṃ tvaṃ madīyaṃ tvaṃ gṛhāṇa ca || 31 ||
[Analyze grammar]

vyatyāsaṃ vṛkṣayoścāpi karavāva śucismite |
yadi pramāṇaṃ vacanaṃ mama māturanindite || 32 ||
[Analyze grammar]

vyaktaṃ bhagavatā cātra kṛtamevaṃ bhaviṣyati |
tato me tvaccarau bhāvaḥ pādape ca sumadhyame |
kathaṃ viśiṣṭo bhrātā te bhavedityeva cintaya || 33 ||
[Analyze grammar]

tathā ca kṛtavatyau te mātā satyavatī ca sā |
atha garbhāvanuprāpte ubhe te vai yudhiṣṭhira || 34 ||
[Analyze grammar]

dṛṣṭvā garbhamanuprāptāṃ bhāryāṃ sa ca mahānṛṣiḥ |
uvāca tāṃ satyavatīṃ durmanā bhṛgusattamaḥ || 35 ||
[Analyze grammar]

vyatyāsenopayuktaste carurvyaktaṃ bhaviṣyati |
vyatyāsaḥ pādape cāpi suvyaktaṃ te kṛtaḥ śubhe || 36 ||
[Analyze grammar]

mayā hi viśvaṃ yadbrahma tvaccarau saṃniveśitam |
kṣatravīryaṃ ca sakalaṃ carau tasyā niveśitam || 37 ||
[Analyze grammar]

trilokavikhyātaguṇaṃ tvaṃ vipraṃ janayiṣyasi |
sā ca kṣatraṃ viśiṣṭaṃ vai tata etatkṛtaṃ mayā || 38 ||
[Analyze grammar]

vyatyāsastu kṛto yasmāttvayā mātrā tathaiva ca |
tasmātsā brāhmaṇaśreṣṭhaṃ mātā te janayiṣyati || 39 ||
[Analyze grammar]

kṣatriyaṃ tūgrakarmāṇaṃ tvaṃ bhadre janayiṣyasi |
na hi te tatkṛtaṃ sādhu mātṛsnehena bhāmini || 40 ||
[Analyze grammar]

sā śrutvā śokasaṃtaptā papāta varavarṇinī |
bhūmau satyavatī rājaṃśchinneva rucirā latā || 41 ||
[Analyze grammar]

pratilabhya ca sā saṃjñāṃ śirasā praṇipatya ca |
uvāca bhāryā bhartāraṃ gādheyī brāhmaṇarṣabham || 42 ||
[Analyze grammar]

prasādayantyāṃ bhāryāyāṃ mayi brahmavidāṃ vara |
prasādaṃ kuru viprarṣe na me syātkṣatriyaḥ sutaḥ || 43 ||
[Analyze grammar]

kāmaṃ mamograkarmā vai pautro bhavitumarhati |
na tu me syātsuto brahmanneṣa me dīyatāṃ varaḥ || 44 ||
[Analyze grammar]

evamastviti hovāca svāṃ bhāryāṃ sumahātapāḥ |
tataḥ sā janayāmāsa jamadagniṃ sutaṃ śubham || 45 ||
[Analyze grammar]

viśvāmitraṃ cājanayadgādherbhāryā yaśasvinī |
ṛṣeḥ prabhāvādrājendra brahmarṣiṃ brahmavādinam || 46 ||
[Analyze grammar]

tato brāhmaṇatāṃ yāto viśvāmitro mahātapāḥ |
kṣatriyaḥ so'pyatha tathā brahmavaṃśasya kārakaḥ || 47 ||
[Analyze grammar]

tasya putrā mahātmāno brahmavaṃśavivardhanāḥ |
tapasvino brahmavido gotrakartāra eva ca || 48 ||
[Analyze grammar]

madhucchandaśca bhagavāndevarātaśca vīryavān |
akṣīṇaśca śakuntaśca babhruḥ kālapathastathā || 49 ||
[Analyze grammar]

yājñavalkyaśca vikhyātastathā sthūṇo mahāvrataḥ |
ulūko yamadūtaśca tatharṣiḥ saindhavāyanaḥ || 50 ||
[Analyze grammar]

karṇajaṅghaśca bhagavāngālavaśca mahānṛṣiḥ |
ṛṣirvajrastathākhyātaḥ śālaṅkāyana eva ca || 51 ||
[Analyze grammar]

lālāṭyo nāradaścaiva tathā kūrcamukhaḥ smṛtaḥ |
vādulirmusalaścaiva rakṣogrīvastathaiva ca || 52 ||
[Analyze grammar]

aṅghriko naikabhṛccaiva śilāyūpaḥ sitaḥ śuciḥ |
cakrako mārutantavyo vātaghno'thāśvalāyanaḥ || 53 ||
[Analyze grammar]

śyāmāyano'tha gārgyaśca jābāliḥ suśrutastathā |
kārīṣiratha saṃśrutyaḥ parapauravatantavaḥ || 54 ||
[Analyze grammar]

mahānṛṣiśca kapilastatharṣistārakāyanaḥ |
tathaiva copagahanastatharṣiścārjunāyanaḥ || 55 ||
[Analyze grammar]

mārgamitrirhiraṇyākṣo jaṅghārirbabhruvāhanaḥ |
sūtirvibhūtiḥ sūtaśca suraṅgaśca tathaiva hi || 56 ||
[Analyze grammar]

ārāddhirnāmayaścaiva cāmpeyojjayanau tathā |
navatanturbakanakhaḥ śayonaratireva ca || 57 ||
[Analyze grammar]

śayoruhaścārumatsyaḥ śirīṣī cātha gārdabhiḥ |
ujjayoniradāpekṣī nāradī ca mahānṛṣiḥ |
viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ || 58 ||
[Analyze grammar]

tannaiṣa kṣatriyo rājanviśvāmitro mahātapāḥ |
ṛcīkenāhitaṃ brahma parametadyudhiṣṭhira || 59 ||
[Analyze grammar]

etatte sarvamākhyātaṃ tattvena bharatarṣabha |
viśvāmitrasya vai janma somasūryāgnitejasaḥ || 60 ||
[Analyze grammar]

yatra yatra ca saṃdeho bhūyaste rājasattama |
tatra tatra ca māṃ brūhi cchettāsmi tava saṃśayān || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: