Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
atibhārodyatasyaiva bhārāpanayanaṃ mahat |
parāśvāsakaraṃ vākyamidaṃ me bhavataḥ śrutam || 1 ||
[Analyze grammar]

adhvaklāntasya śayanaṃ sthānaklāntasya cāsanam |
tṛṣitasya ca pānīyaṃ kṣudhārtasya ca bhojanam || 2 ||
[Analyze grammar]

īpsitasyeva saṃprāptirannasya samaye'titheḥ |
eṣitasyātmanaḥ kāle vṛddhasyeva suto yathā || 3 ||
[Analyze grammar]

manasā cintitasyeva prītisnigdhasya darśanam |
prahrādayati māṃ vākyaṃ bhavatā yadudīritam || 4 ||
[Analyze grammar]

dattacakṣurivākāśe paśyāmi vimṛśāmi ca |
prajñānavacanādyo'yamupadeśo hi me kṛtaḥ |
bāḍhamevaṃ kariṣyāmi yathā māṃ bhāṣate bhavān || 5 ||
[Analyze grammar]

ihemāṃ rajanīṃ sādho nivasasva mayā saha |
prabhāte yāsyati bhavānparyāśvastaḥ sukhoṣitaḥ |
asau hi bhagavānsūryo mandaraśmiravāṅmukhaḥ || 6 ||
[Analyze grammar]

bhīṣma uvāca |
tatastena kṛtātithyaḥ so'tithiḥ śatrusūdana |
uvāsa kila tāṃ rātriṃ saha tena dvijena vai || 7 ||
[Analyze grammar]

tattacca dharmasaṃyuktaṃ tayoḥ kathayatostadā |
vyatītā sā niśā kṛtsnā sukhena divasopamā || 8 ||
[Analyze grammar]

tataḥ prabhātasamaye so'tithistena pūjitaḥ |
brāhmaṇena yathāśaktyā svakāryamabhikāṅkṣatā || 9 ||
[Analyze grammar]

tataḥ sa vipraḥ kṛtadharmaniścayaḥ kṛtābhyanujñaḥ svajanena dharmavit |
yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ jagāma kāle sukṛtaikaniścayaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 344

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: