Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
sa vanāni vicitrāṇi tīrthāni ca sarāṃsi ca |
abhigacchankrameṇa sma kaṃcinmunimupasthitaḥ || 1 ||
[Analyze grammar]

taṃ sa tena yathoddiṣṭaṃ nāgaṃ vipreṇa brāhmaṇaḥ |
paryapṛcchadyathānyāyaṃ śrutvaiva ca jagāma saḥ || 2 ||
[Analyze grammar]

so'bhigamya yathākhyātaṃ nāgāyatanamarthavit |
proktavānahamasmīti bhoḥśabdālaṃkṛtaṃ vacaḥ || 3 ||
[Analyze grammar]

tatastasya vacaḥ śrutvā rūpiṇī dharmavatsalā |
darśayāmāsa taṃ vipraṃ nāgapatnī pativratā || 4 ||
[Analyze grammar]

sā tasmai vidhivatpūjāṃ cakre dharmaparāyaṇā |
svāgatenāgataṃ kṛtvā kiṃ karomīti cābravīt || 5 ||
[Analyze grammar]

brāhmaṇa uvāca |
viśrānto'bhyarcitaścāsmi bhavatyā ślakṣṇayā girā |
draṣṭumicchāmi bhavati taṃ devaṃ nāgamuttamam || 6 ||
[Analyze grammar]

etaddhi paramaṃ kāryametanme phalamīpsitam |
anenārthena cāsmyadya saṃprāptaḥ pannagālayam || 7 ||
[Analyze grammar]

nāgabhāryovāca |
ārya sūryarathaṃ voḍhuṃ gato'sau māsacārikaḥ |
saptāṣṭabhirdinairvipra darśayiṣyatyasaṃśayam || 8 ||
[Analyze grammar]

etadviditamāryasya vivāsakaraṇaṃ mama |
bharturbhavatu kiṃ cānyatkriyatāṃ tadvadasva me || 9 ||
[Analyze grammar]

brāhmaṇa uvāca |
anena niścayenāhaṃ sādhvi saṃprāptavāniha |
pratīkṣannāgamaṃ devi vatsyāmyasminmahāvane || 10 ||
[Analyze grammar]

saṃprāptasyaiva cāvyagramāvedyo'hamihāgataḥ |
mamābhigamanaṃ prāpto vācyaśca vacanaṃ tvayā || 11 ||
[Analyze grammar]

ahamapyatra vatsyāmi gomatyāḥ puline śubhe |
kālaṃ parimitāhāro yathoktaṃ paripālayan || 12 ||
[Analyze grammar]

bhīṣma uvāca |
tataḥ sa viprastāṃ nāgīṃ samādhāya punaḥ punaḥ |
tadeva pulinaṃ nadyāḥ prayayau brāhmaṇarṣabhaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 345

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: