Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yadā bhakto bhagavata āsīdrājā mahāvasuḥ |
kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata || 2 ||
[Analyze grammar]

ajena yaṣṭavyamiti devāḥ prāhurdvijottamān |
sa ca chāgo hyajo jñeyo nānyaḥ paśuriti sthitiḥ || 3 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
bījairyajñeṣu yaṣṭavyamiti vai vaidikī śrutiḥ |
ajasaṃjñāni bījāni chāgaṃ na ghnantumarhatha || 4 ||
[Analyze grammar]

naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ |
idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ || 5 ||
[Analyze grammar]

bhīṣma uvāca |
teṣāṃ saṃvadatāmevamṛṣīṇāṃ vibudhaiḥ saha |
mārgāgato nṛpaśreṣṭhastaṃ deśaṃ prāptavānvasuḥ |
antarikṣacaraḥ śrīmānsamagrabalavāhanaḥ || 6 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tvantarikṣagam |
ūcurdvijātayo devāneṣa chetsyati saṃśayam || 7 ||
[Analyze grammar]

yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ |
kathaṃ svidanyathā brūyādvākyameṣa mahānvasuḥ || 8 ||
[Analyze grammar]

evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayastathā |
apṛcchansahasābhyetya vasuṃ rājānamantikāt || 9 ||
[Analyze grammar]

bho rājankena yaṣṭavyamajenāhosvidauṣadhaiḥ |
etannaḥ saṃśayaṃ chindhi pramāṇaṃ no bhavānmataḥ || 10 ||
[Analyze grammar]

sa tānkṛtāñjalirbhūtvā paripapraccha vai vasuḥ |
kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ || 11 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
dhānyairyaṣṭavyamityeṣa pakṣo'smākaṃ narādhipa |
devānāṃ tu paśuḥ pakṣo mato rājanvadasva naḥ || 12 ||
[Analyze grammar]

bhīṣma uvāca |
devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt |
chāgenājena yaṣṭavyamevamuktaṃ vacastadā || 13 ||
[Analyze grammar]

kupitāste tataḥ sarve munayaḥ sūryavarcasaḥ |
ūcurvasuṃ vimānasthaṃ devapakṣārthavādinam || 14 ||
[Analyze grammar]

surapakṣo gṛhītaste yasmāttasmāddivaḥ pata |
adya prabhṛti te rājannākāśe vihatā gatiḥ |
asmacchāpābhighātena mahīṃ bhittvā pravekṣyasi || 15 ||
[Analyze grammar]

tatastasminmuhūrte'tha rājoparicarastadā |
adho vai saṃbabhūvāśu bhūmervivarago nṛpaḥ |
smṛtistvenaṃ na prajahau tadā nārāyaṇājñayā || 16 ||
[Analyze grammar]

devāstu sahitāḥ sarve vasoḥ śāpavimokṣaṇam |
cintayāmāsuravyagrāḥ sukṛtaṃ hi nṛpasya tat || 17 ||
[Analyze grammar]

anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā |
asya pratipriyaṃ kāryaṃ sahitairno divaukasaḥ || 18 ||
[Analyze grammar]

iti buddhyā vyavasyāśu gatvā niścayamīśvarāḥ |
ūcustaṃ hṛṣṭamanaso rājoparicaraṃ tadā || 19 ||
[Analyze grammar]

brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim |
kāmaṃ sa tava tuṣṭātmā kuryācchāpavimokṣaṇam || 20 ||
[Analyze grammar]

mānanā tu dvijātīnāṃ kartavyā vai mahātmanām |
avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpottama || 21 ||
[Analyze grammar]

yatastvaṃ sahasā bhraṣṭa ākāśānmedinītalam |
ekaṃ tvanugrahaṃ tubhyaṃ dadmo vai nṛpasattama || 22 ||
[Analyze grammar]

yāvattvaṃ śāpadoṣeṇa kālamāsiṣyase'nagha |
bhūmervivarago bhūtvā tāvantaṃ kālamāpsyasi |
yajñeṣu suhutāṃ viprairvasordhārāṃ mahātmabhiḥ || 23 ||
[Analyze grammar]

prāpsyase'smadanudhyānānmā ca tvāṃ glānirāspṛśet |
na kṣutpipāse rājendra bhūmeśchidre bhaviṣyataḥ || 24 ||
[Analyze grammar]

vasordhārānupītatvāttejasāpyāyitena ca |
sa devo'smadvarātprīto brahmalokaṃ hi neṣyati || 25 ||
[Analyze grammar]

evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ |
gatāḥ svabhavanaṃ devā ṛṣayaśca tapodhanāḥ || 26 ||
[Analyze grammar]

cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata |
japyaṃ jagau ca satataṃ nārāyaṇamukhodgatam || 27 ||
[Analyze grammar]

tatrāpi pañcabhiryajñaiḥ pañcakālānariṃdama |
ayajaddhariṃ surapatiṃ bhūmervivarago'pi san || 28 ||
[Analyze grammar]

tato'sya tuṣṭo bhagavānbhaktyā nārāyaṇo hariḥ |
ananyabhaktasya satastatparasya jitātmanaḥ || 29 ||
[Analyze grammar]

varado bhagavānviṣṇuḥ samīpasthaṃ dvijottamam |
garutmantaṃ mahāvegamābabhāṣe smayanniva || 30 ||
[Analyze grammar]

dvijottama mahābhāga gamyatāṃ vacanānmama |
samrāḍrājā vasurnāma dharmātmā māṃ samāśritaḥ || 31 ||
[Analyze grammar]

brāhmaṇānāṃ prakopena praviṣṭo vasudhātalam |
mānitāste tu viprendrāstvaṃ tu gaccha dvijottama || 32 ||
[Analyze grammar]

bhūmervivarasaṃguptaṃ garuḍeha mamājñayā |
adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram || 33 ||
[Analyze grammar]

garutmānatha vikṣipya pakṣau mārutavegavān |
viveśa vivaraṃ bhūmeryatrāste vāgyato vasuḥ || 34 ||
[Analyze grammar]

tata enaṃ samutkṣipya sahasā vinatāsutaḥ |
utpapāta nabhastūrṇaṃ tatra cainamamuñcata || 35 ||
[Analyze grammar]

tasminmuhūrte saṃjajñe rājoparicaraḥ punaḥ |
saśarīro gataścaiva brahmalokaṃ nṛpottamaḥ || 36 ||
[Analyze grammar]

evaṃ tenāpi kaunteya vāgdoṣāddevatājñayā |
prāptā gatirayajvārhā dvijaśāpānmahātmanā || 37 ||
[Analyze grammar]

kevalaṃ puruṣastena sevito harirīśvaraḥ |
tataḥ śīghraṃ jahau śāpaṃ brahmalokamavāpa ca || 38 ||
[Analyze grammar]

etatte sarvamākhyātaṃ te bhūtā mānavā yathā |
nārado'pi yathā śvetaṃ dvīpaṃ sa gatavānṛṣiḥ |
tatte sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 324

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: