Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tato'tīte mahākalpe utpanne'ṅgirasaḥ sute |
babhūvurnirvṛtā devā jāte devapurohite || 1 ||
[Analyze grammar]

bṛhadbrahma mahacceti śabdāḥ paryāyavācakāḥ |
ebhiḥ samanvito rājanguṇairvidvānbṛhaspatiḥ || 2 ||
[Analyze grammar]

tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ |
adhītavāṃstadā śāstraṃ samyakcitraśikhaṇḍijam || 3 ||
[Analyze grammar]

sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ |
pālayāmāsa pṛthivīṃ divamākhaṇḍalo yathā || 4 ||
[Analyze grammar]

tasya yajño mahānāsīdaśvamedho mahātmanaḥ |
bṛhaspatirupādhyāyastatra hotā babhūva ha || 5 ||
[Analyze grammar]

prajāpatisutāścātra sadasyāstvabhavaṃstrayaḥ |
ekataśca dvitaścaiva tritaścaiva maharṣayaḥ || 6 ||
[Analyze grammar]

dhanuṣākṣo'tha raibhyaśca arvāvasuparāvasū |
ṛṣirmedhātithiścaiva tāṇḍyaścaiva mahānṛṣiḥ || 7 ||
[Analyze grammar]

ṛṣiḥ śaktirmahābhāgastathā vedaśirāśca yaḥ |
kapilaśca ṛṣiśreṣṭhaḥ śālihotrapitāmahaḥ || 8 ||
[Analyze grammar]

ādyaḥ kaṭhastaittiriśca vaiśaṃpāyanapūrvajaḥ |
kaṇvo'tha devahotraśca ete ṣoḍaśa kīrtitāḥ |
saṃbhṛtāḥ sarvasaṃbhārāstasminrājanmahākratau || 9 ||
[Analyze grammar]

na tatra paśughāto'bhūtsa rājaivaṃ sthito'bhavat |
ahiṃsraḥ śucirakṣudro nirāśīḥ karmasaṃstutaḥ |
āraṇyakapadodgītā bhāgāstatropakalpitāḥ || 10 ||
[Analyze grammar]

prītastato'sya bhagavāndevadevaḥ purātanaḥ |
sākṣāttaṃ darśayāmāsa so'dṛśyo'nyena kenacit || 11 ||
[Analyze grammar]

svayaṃ bhāgamupāghrāya puroḍāśaṃ gṛhītavān |
adṛśyena hṛto bhāgo devena harimedhasā || 12 ||
[Analyze grammar]

bṛhaspatistataḥ kruddhaḥ sruvamudyamya vegitaḥ |
ākāśaṃ ghnansruvaḥ pātai roṣādaśrūṇyavartayat || 13 ||
[Analyze grammar]

uvāca coparicaraṃ mayā bhāgo'yamudyataḥ |
grāhyaḥ svayaṃ hi devena matpratyakṣaṃ na saṃśayaḥ || 14 ||
[Analyze grammar]

udyatā yajñabhāgā hi sākṣātprāptāḥ surairiha |
kimarthamiha na prāpto darśanaṃ sa harirvibhuḥ || 15 ||
[Analyze grammar]

tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahānvasuḥ |
prasādayāmāsa muniṃ sadasyāste ca sarvaśaḥ || 16 ||
[Analyze grammar]

ūcuścainamasaṃbhrāntā na roṣaṃ kartumarhasi |
naiṣa dharmaḥ kṛtayuge yastvaṃ roṣamacīkṛthāḥ || 17 ||
[Analyze grammar]

aroṣaṇo hyasau devo yasya bhāgo'yamudyataḥ |
na sa śakyastvayā draṣṭumasmābhirvā bṛhaspate |
yasya prasādaṃ kurute sa vai taṃ draṣṭumarhati || 18 ||
[Analyze grammar]

ekatadvitatritā ūcuḥ |
vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ |
gatā niḥśreyasārthaṃ hi kadāciddiśamuttarām || 19 ||
[Analyze grammar]

taptvā varṣasahasrāṇi catvāri tapa uttamam |
ekapādasthitāḥ samyakkāṣṭhabhūtāḥ samāhitāḥ || 20 ||
[Analyze grammar]

meroruttarabhāge tu kṣīrodasyānukūlataḥ |
sa deśo yatra nastaptaṃ tapaḥ paramadāruṇam |
kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tviti || 21 ||
[Analyze grammar]

tato vratasyāvabhṛthe vāguvācāśarīriṇī |
sutaptaṃ vastapo viprāḥ prasannenāntarātmanā || 22 ||
[Analyze grammar]

yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum |
kṣīrodadheruttarataḥ śvetadvīpo mahāprabhaḥ || 23 ||
[Analyze grammar]

tatra nārāyaṇaparā mānavāścandravarcasaḥ |
ekāntabhāvopagatāste bhaktāḥ puruṣottamam || 24 ||
[Analyze grammar]

te sahasrārciṣaṃ devaṃ praviśanti sanātanam |
atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ || 25 ||
[Analyze grammar]

ekāntinaste puruṣāḥ śvetadvīpanivāsinaḥ |
gacchadhvaṃ tatra munayastatrātmā me prakāśitaḥ || 26 ||
[Analyze grammar]

atha śrutvā vayaṃ sarve vācaṃ tāmaśarīriṇīm |
yathākhyātena mārgeṇa taṃ deśaṃ pratipedire || 27 ||
[Analyze grammar]

prāpya śvetaṃ mahādvīpaṃ taccittāstaddidṛkṣavaḥ |
tato no dṛṣṭiviṣayastadā pratihato'bhavat || 28 ||
[Analyze grammar]

na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ |
tato naḥ prādurabhavadvijñānaṃ devayogajam || 29 ||
[Analyze grammar]

na kilātaptatapasā śakyate draṣṭumañjasā |
tataḥ punarvarṣaśataṃ taptvā tātkālikaṃ mahat || 30 ||
[Analyze grammar]

vratāvasāne suśubhānnarāndadṛśire vayam |
śvetāṃścandrapratīkāśānsarvalakṣaṇalakṣitān || 31 ||
[Analyze grammar]

nityāñjalikṛtānbrahma japataḥ prāgudaṅmukhān |
mānaso nāma sa japo japyate tairmahātmabhiḥ |
tenaikāgramanastvena prīto bhavati vai hariḥ || 32 ||
[Analyze grammar]

yā bhavenmuniśārdūla bhāḥ sūryasya yugakṣaye |
ekaikasya prabhā tādṛksābhavanmānavasya ha || 33 ||
[Analyze grammar]

tejonivāsaḥ sa dvīpa iti vai menire vayam |
na tatrābhyadhikaḥ kaścitsarve te samatejasaḥ || 34 ||
[Analyze grammar]

atha sūryasahasrasya prabhāṃ yugapadutthitām |
sahasā dṛṣṭavantaḥ sma punareva bṛhaspate || 35 ||
[Analyze grammar]

sahitāścābhyadhāvanta tataste mānavā drutam |
kṛtāñjalipuṭā hṛṣṭā nama ityeva vādinaḥ || 36 ||
[Analyze grammar]

tato'bhivadatāṃ teṣāmaśrauṣma vipulaṃ dhvanim |
baliḥ kilopahriyate tasya devasya tairnaraiḥ || 37 ||
[Analyze grammar]

vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ |
na kiṃcidapi paśyāmo hṛtadṛṣṭibalendriyāḥ || 38 ||
[Analyze grammar]

ekastu śabdo'virataḥ śruto'smābhirudīritaḥ |
jitaṃ te puṇḍarīkākṣa namaste viśvabhāvana || 39 ||
[Analyze grammar]

namaste'stu hṛṣīkeśa mahāpuruṣapūrvaja |
iti śabdaḥ śruto'smābhiḥ śikṣākṣarasamīritaḥ || 40 ||
[Analyze grammar]

etasminnantare vāyuḥ sarvagandhavahaḥ śuciḥ |
divyānyuvāha puṣpāṇi karmaṇyāścauṣadhīstathā || 41 ||
[Analyze grammar]

tairiṣṭaḥ pañcakālajñairharirekāntibhirnaraiḥ |
nūnaṃ tatrāgato devo yathā tairvāgudīritā |
vayaṃ tvenaṃ na paśyāmo mohitāstasya māyayā || 42 ||
[Analyze grammar]

mārute saṃnivṛtte ca balau ca pratipādite |
cintāvyākulitātmāno jātāḥ smo'ṅgirasāṃ vara || 43 ||
[Analyze grammar]

mānavānāṃ sahasreṣu teṣu vai śuddhayoniṣu |
asmānna kaścinmanasā cakṣuṣā vāpyapūjayat || 44 ||
[Analyze grammar]

te'pi svasthā munigaṇā ekabhāvamanuvratāḥ |
nāsmāsu dadhire bhāvaṃ brahmabhāvamanuṣṭhitāḥ || 45 ||
[Analyze grammar]

tato'smānsupariśrāntāṃstapasā cāpi karśitān |
uvāca khasthaṃ kimapi bhūtaṃ tatrāśarīrakam || 46 ||
[Analyze grammar]

dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ |
dṛṣṭo bhavati deveśa ebhirdṛṣṭairdvijottamāḥ || 47 ||
[Analyze grammar]

gacchadhvaṃ munayaḥ sarve yathāgatamito'cirāt |
na sa śakyo abhaktena draṣṭuṃ devaḥ kathaṃcana || 48 ||
[Analyze grammar]

kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ |
śakyo draṣṭuṃ sa bhagavānprabhāmaṇḍaladurdṛśaḥ || 49 ||
[Analyze grammar]

mahatkāryaṃ tu kartavyaṃ yuṣmābhirdvijasattamāḥ |
itaḥ kṛtayuge'tīte viparyāsaṃ gate'pi ca || 50 ||
[Analyze grammar]

vaivasvate'ntare viprāḥ prāpte tretāyuge tataḥ |
surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha || 51 ||
[Analyze grammar]

tatastadadbhutaṃ vākyaṃ niśamyaivaṃ sma somapa |
tasya prasādātprāptāḥ smo deśamīpsitamañjasā || 52 ||
[Analyze grammar]

evaṃ sutapasā caiva havyakavyaistathaiva ca |
devo'smābhirna dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭumarhasi |
nārāyaṇo mahadbhūtaṃ viśvasṛgghavyakavyabhuk || 53 ||
[Analyze grammar]

bhīṣma uvāca |
evamekatavākyena dvitatritamatena ca |
anunītaḥ sadasyaiśca bṛhaspatirudāradhīḥ |
samānīya tato yajñaṃ daivataṃ samapūjayat || 54 ||
[Analyze grammar]

samāptayajño rājāpi prajāḥ pālitavānvasuḥ |
brahmaśāpāddivo bhraṣṭaḥ praviveśa mahīṃ tataḥ || 55 ||
[Analyze grammar]

antarbhūmigataścaiva satataṃ dharmavatsalaḥ |
nārāyaṇaparo bhūtvā nārāyaṇapadaṃ jagau || 56 ||
[Analyze grammar]

tasyaiva ca prasādena punarevotthitastu saḥ |
mahītalādgataḥ sthānaṃ brahmaṇaḥ samanantaram |
parāṃ gatimanuprāpta iti naiṣṭhikamañjasā || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 323

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: