Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yājñavalkya uvāca |
sāṃkhyajñānaṃ mayā proktaṃ yogajñānaṃ nibodha me |
yathāśrutaṃ yathādṛṣṭaṃ tattvena nṛpasattama || 1 ||
[Analyze grammar]

nāsti sāṃkhyasamaṃ jñānaṃ nāsti yogasamaṃ balam |
tāvubhāvekacaryau tu ubhāvanidhanau smṛtau || 2 ||
[Analyze grammar]

pṛthakpṛthaktu paśyanti ye'lpabuddhiratā narāḥ |
vayaṃ tu rājanpaśyāma ekameva tu niścayāt || 3 ||
[Analyze grammar]

yadeva yogāḥ paśyanti tatsāṃkhyairapi dṛśyate |
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit || 4 ||
[Analyze grammar]

rudrapradhānānaparānviddhi yogānparaṃtapa |
tenaiva cātha dehena vicaranti diśo daśa || 5 ||
[Analyze grammar]

yāvaddhi pralayastāta sūkṣmeṇāṣṭaguṇena vai |
yogena lokānvicaransukhaṃ saṃnyasya cānagha || 6 ||
[Analyze grammar]

vedeṣu cāṣṭaguṇitaṃ yogamāhurmanīṣiṇaḥ |
sūkṣmamaṣṭaguṇaṃ prāhurnetaraṃ nṛpasattama || 7 ||
[Analyze grammar]

dviguṇaṃ yogakṛtyaṃ tu yogānāṃ prāhuruttamam |
saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam || 8 ||
[Analyze grammar]

dhāraṇā caiva manasaḥ prāṇāyāmaśca pārthiva |
prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ || 9 ||
[Analyze grammar]

yatra dṛśyeta muñcanvai prāṇānmaithilasattama |
vātādhikyaṃ bhavatyeva tasmāddhi na samācaret || 10 ||
[Analyze grammar]

niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ |
madhye suptvā pare yāme dvādaśaiva tu codanāḥ || 11 ||
[Analyze grammar]

tadevamupaśāntena dāntenaikāntaśīlinā |
ātmārāmeṇa buddhena yoktavyo''tmā na saṃśayaḥ || 12 ||
[Analyze grammar]

pañcānāmindriyāṇāṃ tu doṣānākṣipya pañcadhā |
śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca || 13 ||
[Analyze grammar]

pratibhāmapavargaṃ ca pratisaṃhṛtya maithila |
indriyagrāmamakhilaṃ manasyabhiniveśya ha || 14 ||
[Analyze grammar]

manastathaivāhaṃkāre pratiṣṭhāpya narādhipa |
ahaṃkāraṃ tathā buddhau buddhiṃ ca prakṛtāvapi || 15 ||
[Analyze grammar]

evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam |
virajaskamalaṃ nityamanantaṃ śuddhamavraṇam || 16 ||
[Analyze grammar]

tasthuṣaṃ puruṣaṃ sattvamabhedyamajarāmaram |
śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam || 17 ||
[Analyze grammar]

yuktasya tu mahārāja lakṣaṇānyupadhārayet |
lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet || 18 ||
[Analyze grammar]

nivāte tu yathā dīpo jvaletsnehasamanvitaḥ |
niścalordhvaśikhastadvadyuktamāhurmanīṣiṇaḥ || 19 ||
[Analyze grammar]

pāṣāṇa iva meghotthairyathā bindubhirāhataḥ |
nālaṃ cālayituṃ śakyastathā yuktasya lakṣaṇam || 20 ||
[Analyze grammar]

śaṅkhadundubhinirghoṣairvividhairgītavāditaiḥ |
kriyamāṇairna kampeta yuktasyaitannidarśanam || 21 ||
[Analyze grammar]

tailapātraṃ yathā pūrṇaṃ karābhyāṃ gṛhya pūruṣaḥ |
sopānamāruhedbhītastarjyamāno'sipāṇibhiḥ || 22 ||
[Analyze grammar]

saṃyatātmā bhayātteṣāṃ na pātrādbindumutsṛjet |
tathaivottaramāṇasya ekāgramanasastathā || 23 ||
[Analyze grammar]

sthiratvādindriyāṇāṃ tu niścalatvāttathaiva ca |
evaṃ yuktasya tu munerlakṣaṇānyupadhārayet || 24 ||
[Analyze grammar]

sa yuktaḥ paśyati brahma yattatparamamavyayam |
mahatastamaso madhye sthitaṃ jvalanasaṃnibham || 25 ||
[Analyze grammar]

etena kevalaṃ yāti tyaktvā dehamasākṣikam |
kālena mahatā rājañśrutireṣā sanātanī || 26 ||
[Analyze grammar]

etaddhi yogaṃ yogānāṃ kimanyadyogalakṣaṇam |
vijñāya taddhi manyante kṛtakṛtyā manīṣiṇaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 304

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: