Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yājñavalkya uvāca |
tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa |
padbhyāmutkramamāṇasya vaiṣṇavaṃ sthānamucyate || 1 ||
[Analyze grammar]

jaṅghābhyāṃ tu vasūndevānāpnuyāditi naḥ śrutam |
jānubhyāṃ ca mahābhāgāndevānsādhyānavāpnuyāt || 2 ||
[Analyze grammar]

pāyunotkramamāṇastu maitraṃ sthānamavāpnuyāt |
pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim || 3 ||
[Analyze grammar]

pārśvābhyāṃ maruto devānnāsābhyāmindumeva ca |
bāhubhyāmindramityāhururasā rudrameva ca || 4 ||
[Analyze grammar]

grīvāyāstamṛṣiśreṣṭhaṃ naramāpnotyanuttamam |
viśvedevānmukhenātha diśaḥ śrotreṇa cāpnuyāt || 5 ||
[Analyze grammar]

ghrāṇena gandhavahanaṃ netrābhyāṃ sūryameva ca |
bhrūbhyāṃ caivāśvinau devau lalāṭena pitṝnatha || 6 ||
[Analyze grammar]

brahmāṇamāpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā |
etānyutkramaṇasthānānyuktāni mithileśvara || 7 ||
[Analyze grammar]

ariṣṭāni tu vakṣyāmi vihitāni manīṣibhiḥ |
saṃvatsaraviyogasya saṃbhaveyuḥ śarīriṇaḥ || 8 ||
[Analyze grammar]

yo'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadācana |
tathaiva dhruvamityāhuḥ pūrṇenduṃ dīpameva ca |
khaṇḍābhāsaṃ dakṣiṇataste'pi saṃvatsarāyuṣaḥ || 9 ||
[Analyze grammar]

paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva |
ātmacchāyākṛtībhūtaṃ te'pi saṃvatsarāyuṣaḥ || 10 ||
[Analyze grammar]

atidyutiratiprajñā aprajñā cādyutistathā |
prakṛtervikriyāpattiḥ ṣaṇmāsānmṛtyulakṣaṇam || 11 ||
[Analyze grammar]

daivatānyavajānāti brāhmaṇaiśca virudhyate |
kṛṣṇaśyāvacchavicchāyaḥ ṣaṇmāsānmṛtyulakṣaṇam || 12 ||
[Analyze grammar]

śīrṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati |
tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāk || 13 ||
[Analyze grammar]

śavagandhamupāghrāti surabhiṃ prāpya yo naraḥ |
devatāyatanasthastu ṣaḍrātreṇa sa mṛtyubhāk || 14 ||
[Analyze grammar]

karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā |
saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam || 15 ||
[Analyze grammar]

akasmācca sravedyasya vāmamakṣi narādhipa |
mūrdhataścotpateddhūmaḥ sadyomṛtyunidarśanam || 16 ||
[Analyze grammar]

etāvanti tvariṣṭāni viditvā mānavo''tmavān |
niśi cāhani cātmānaṃ yojayetparamātmani || 17 ||
[Analyze grammar]

pratīkṣamāṇastatkālaṃ yatkālaṃ prati tadbhavet |
athāsya neṣṭaṃ maraṇaṃ sthātumicchedimāṃ kriyām || 18 ||
[Analyze grammar]

sarvagandhānrasāṃścaiva dhārayeta samāhitaḥ |
tathā hi mṛtyuṃ jayati tatpareṇāntarātmanā || 19 ||
[Analyze grammar]

sasāṃkhyadhāraṇaṃ caiva viditvā manujarṣabha |
jayecca mṛtyuṃ yogena tatpareṇāntarātmanā || 20 ||
[Analyze grammar]

gacchetprāpyākṣayaṃ kṛtsnamajanma śivamavyayam |
śāśvataṃ sthānamacalaṃ duṣprāpamakṛtātmabhiḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 305

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: