Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yājñavalkya uvāca |
na śakyo nirguṇastāta guṇīkartuṃ viśāṃ pate |
guṇavāṃścāpyaguṇavānyathātattvaṃ nibodha me || 1 ||
[Analyze grammar]

guṇairhi guṇavāneva nirguṇaścāguṇastathā |
prāhurevaṃ mahātmāno munayastattvadarśinaḥ || 2 ||
[Analyze grammar]

guṇasvabhāvastvavyakto guṇānevābhivartate |
upayuṅkte ca tāneva sa caivājñaḥ svabhāvataḥ || 3 ||
[Analyze grammar]

avyaktastu na jānīte puruṣo jñaḥ svabhāvataḥ |
na mattaḥ paramastīti nityamevābhimanyate || 4 ||
[Analyze grammar]

anena kāraṇenaitadavyaktaṃ syādacetanam |
nityatvādakṣaratvācca kṣarāṇāṃ tattvato'nyathā || 5 ||
[Analyze grammar]

yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ |
yadātmānaṃ na jānīte tadāvyaktamihocyate || 6 ||
[Analyze grammar]

kartṛtvāccāpi tattvānāṃ tattvadharmī tathocyate |
kartṛtvāccaiva yonīnāṃ yonidharmā tathocyate || 7 ||
[Analyze grammar]

kartṛtvātprakṛtīnāṃ tu tathā prakṛtidharmitā |
kartṛtvāccāpi bījānāṃ bījadharmī tathocyate || 8 ||
[Analyze grammar]

guṇānāṃ prasavatvācca tathā prasavadharmavān |
kartṛtvātpralayānāṃ ca tathā pralayadharmitā || 9 ||
[Analyze grammar]

bījatvātprakṛtitvācca pralayatvāttathaiva ca |
upekṣakatvādanyatvādabhimānācca kevalam || 10 ||
[Analyze grammar]

manyante yatayaḥ śuddhā adhyātmavigatajvarāḥ |
anityaṃ nityamavyaktamevametaddhi śuśruma || 11 ||
[Analyze grammar]

avyaktaikatvamityāhurnānātvaṃ puruṣastathā |
sarvabhūtadayāvantaḥ kevalaṃ jñānamāsthitāḥ || 12 ||
[Analyze grammar]

anyaḥ sa puruṣo'vyaktastvadhruvo dhruvasaṃjñakaḥ |
yathā muñja iṣīkāyāstathaivaitaddhi jāyate || 13 ||
[Analyze grammar]

anyaṃ ca maśakaṃ vidyādanyaccodumbaraṃ tathā |
na codumbarasaṃyogairmaśakastatra lipyate || 14 ||
[Analyze grammar]

anya eva tathā matsyastathānyadudakaṃ smṛtam |
na codakasya sparśena matsyo lipyati sarvaśaḥ || 15 ||
[Analyze grammar]

anyo hyagnirukhāpyanyā nityamevamavaihi bhoḥ |
na copalipyate so'gnirukhāsaṃsparśanena vai || 16 ||
[Analyze grammar]

puṣkaraṃ tvanyadevātra tathānyadudakaṃ smṛtam |
na codakasya sparśena lipyate tatra puṣkaram || 17 ||
[Analyze grammar]

eteṣāṃ saha saṃvāsaṃ vivāsaṃ caiva nityaśaḥ |
yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ || 18 ||
[Analyze grammar]

ye tvanyathaiva paśyanti na samyakteṣu darśanam |
te vyaktaṃ nirayaṃ ghoraṃ praviśanti punaḥ punaḥ || 19 ||
[Analyze grammar]

sāṃkhyadarśanametatte parisaṃkhyātamuttamam |
evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ || 20 ||
[Analyze grammar]

ye tvanye tattvakuśalāsteṣāmetannidarśanam |
ataḥ paraṃ pravakṣyāmi yogānāmapi darśanam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 303

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: