Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vasiṣṭha uvāca |
aprabuddhamathāvyaktamimaṃ guṇavidhiṃ śṛṇu |
guṇāndhārayate hyeṣā sṛjatyākṣipate tathā || 1 ||
[Analyze grammar]

ajasraṃ tviha krīḍārthaṃ vikurvantī narādhipa |
ātmānaṃ bahudhā kṛtvā tānyeva ca vicakṣate || 2 ||
[Analyze grammar]

etadevaṃ vikurvāṇāṃ budhyamāno na budhyate |
avyaktabodhanāccaiva budhyamānaṃ vadantyapi || 3 ||
[Analyze grammar]

na tveva budhyate'vyaktaṃ saguṇaṃ vātha nirguṇam |
kadācittveva khalvetadāhurapratibuddhakam || 4 ||
[Analyze grammar]

budhyate yadi vāvyaktametadvai pañcaviṃśakam |
budhyamāno bhavatyeṣa saṅgātmaka iti śrutiḥ || 5 ||
[Analyze grammar]

anenāpratibuddheti vadantyavyaktamacyutam |
avyaktabodhanāccaiva budhyamānaṃ vadantyuta || 6 ||
[Analyze grammar]

pañcaviṃśaṃ mahātmānaṃ na cāsāvapi budhyate |
ṣaḍviṃśaṃ vimalaṃ buddhamaprameyaṃ sanātanam || 7 ||
[Analyze grammar]

satataṃ pañcaviṃśaṃ ca caturviṃśaṃ ca budhyate |
dṛśyādṛśye hyanugatamubhāveva mahādyutī || 8 ||
[Analyze grammar]

avyaktaṃ na tu tadbrahma budhyate tāta kevalam |
kevalaṃ pañcaviṃśaṃ ca caturviṃśaṃ na paśyati || 9 ||
[Analyze grammar]

budhyamāno yadātmānamanyo'hamiti manyate |
tadā prakṛtimāneṣa bhavatyavyaktalocanaḥ || 10 ||
[Analyze grammar]

budhyate ca parāṃ buddhiṃ viśuddhāmamalāṃ yadā |
ṣaḍviṃśo rājaśārdūla tadā buddhatvamāvrajet || 11 ||
[Analyze grammar]

tatastyajati so'vyaktaṃ sargapralayadharmiṇam |
nirguṇaḥ prakṛtiṃ veda guṇayuktāmacetanām || 12 ||
[Analyze grammar]

tataḥ kevaladharmāsau bhavatyavyaktadarśanāt |
kevalena samāgamya vimukto''tmānamāpnuyāt || 13 ||
[Analyze grammar]

etattattattvamityāhurnistattvamajarāmaram |
tattvasaṃśrayaṇādetattattvavanna ca mānada |
pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ || 14 ||
[Analyze grammar]

na caiṣa tattvavāṃstāta nistattvastveṣa buddhimān |
eṣa muñcati tattvaṃ hi kṣipraṃ buddhasya lakṣaṇam || 15 ||
[Analyze grammar]

ṣaḍviṃśo'hamiti prājño gṛhyamāṇo'jarāmaraḥ |
kevalena balenaiva samatāṃ yātyasaṃśayam || 16 ||
[Analyze grammar]

ṣaḍviṃśena prabuddhena budhyamāno'pyabuddhimān |
etannānātvamityuktaṃ sāṃkhyaśrutinidarśanāt || 17 ||
[Analyze grammar]

cetanena sametasya pañcaviṃśatikasya ca |
ekatvaṃ vai bhavatyasya yadā buddhyā na budhyate || 18 ||
[Analyze grammar]

budhyamāno'prabuddhena samatāṃ yāti maithila |
saṅgadharmā bhavatyeṣa niḥsaṅgātmā narādhipa || 19 ||
[Analyze grammar]

niḥsaṅgātmānamāsādya ṣaḍviṃśakamajaṃ viduḥ |
vibhustyajati cāvyaktaṃ yadā tvetadvibudhyate |
caturviṃśamagādhaṃ ca ṣaḍviṃśasya prabodhanāt || 20 ||
[Analyze grammar]

eṣa hyapratibuddhaśca budhyamānaśca te'nagha |
prokto buddhaśca tattvena yathāśrutinidarśanāt |
nānātvaikatvametāvaddraṣṭavyaṃ śāstradṛṣṭibhiḥ || 21 ||
[Analyze grammar]

maśakodumbare yadvadanyatvaṃ tadvadetayoḥ |
matsyo'mbhasi yathā tadvadanyatvamupalabhyate || 22 ||
[Analyze grammar]

evamevāvagantavyaṃ nānātvaikatvametayoḥ |
etadvimokṣa ityuktamavyaktajñānasaṃhitam || 23 ||
[Analyze grammar]

pañcaviṃśatikasyāsya yo'yaṃ deheṣu vartate |
eṣa mokṣayitavyeti prāhuravyaktagocarāt || 24 ||
[Analyze grammar]

so'yamevaṃ vimucyeta nānyatheti viniścayaḥ |
pareṇa paradharmā ca bhavatyeṣa sametya vai || 25 ||
[Analyze grammar]

viśuddhadharmā śuddhena buddhena ca sa buddhimān |
vimuktadharmā muktena sametya puruṣarṣabha || 26 ||
[Analyze grammar]

niyogadharmiṇā caiva niyogātmā bhavatyapi |
vimokṣiṇā vimokṣaśca sametyeha tathā bhavet || 27 ||
[Analyze grammar]

śucikarmā śuciścaiva bhavatyamitadīptimān |
vimalātmā ca bhavati sametya vimalātmanā || 28 ||
[Analyze grammar]

kevalātmā tathā caiva kevalena sametya vai |
svatantraśca svatantreṇa svatantratvamavāpnute || 29 ||
[Analyze grammar]

etāvadetatkathitaṃ mayā te tathyaṃ mahārāja yathārthatattvam |
amatsaratvaṃ pratigṛhya cārthaṃ sanātanaṃ brahma viśuddhamādyam || 30 ||
[Analyze grammar]

na vedaniṣṭhasya janasya rājanpradeyametatparamaṃ tvayā bhavet |
vivitsamānāya vibodhakārakaṃ prabodhahetoḥ praṇatasya śāsanam || 31 ||
[Analyze grammar]

na deyametacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye |
na paṇḍitajñānaparopatāpine deyaṃ tvayedaṃ vinibodha yādṛśe || 32 ||
[Analyze grammar]

śraddhānvitāyātha guṇānvitāya parāpavādādviratāya nityam |
viśuddhayogāya budhāya caiva kriyāvate'tha kṣamiṇe hitāya || 33 ||
[Analyze grammar]

viviktaśīlāya vidhipriyāya vivādahīnāya bahuśrutāya |
vijānate caiva na cāhitakṣame dame ca śaktāya śame ca dehinām || 34 ||
[Analyze grammar]

etairguṇairhīnatame na deyametatparaṃ brahma viśuddhamāhuḥ |
na śreyasā yokṣyati tādṛśe kṛtaṃ dharmapravaktāramapātradānāt || 35 ||
[Analyze grammar]

pṛthvīmimāṃ yadyapi ratnapūrṇāṃ dadyānnadeyaṃ tvidamavratāya |
jitendriyāyaitadasaṃśayaṃ te bhavetpradeyaṃ paramaṃ narendra || 36 ||
[Analyze grammar]

karāla mā te bhayamastu kiṃcidetacchrutaṃ brahma paraṃ tvayādya |
yathāvaduktaṃ paramaṃ pavitraṃ niḥśokamatyantamanādimadhyam || 37 ||
[Analyze grammar]

agādhajanmāmaraṇaṃ ca rājannirāmayaṃ vītabhayaṃ śivaṃ ca |
samīkṣya mohaṃ tyaja cādya sarvaṃ jñānasya tattvārthamidaṃ viditvā || 38 ||
[Analyze grammar]

avāptametaddhi purā sanātanāddhiraṇyagarbhādgadato narādhipa |
prasādya yatnena tamugratejasaṃ sanātanaṃ brahma yathādya vai tvayā || 39 ||
[Analyze grammar]

pṛṣṭastvayā cāsmi yathā narendra tathā mayedaṃ tvayi coktamadya |
tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam || 40 ||
[Analyze grammar]

bhīṣma uvāca |
etaduktaṃ paraṃ brahma yasmānnāvartate punaḥ |
pañcaviṃśo mahārāja paramarṣinidarśanāt || 41 ||
[Analyze grammar]

punarāvṛttimāpnoti paraṃ jñānamavāpya ca |
nāvabudhyati tattvena budhyamāno'jarāmaraḥ || 42 ||
[Analyze grammar]

etanniḥśreyasakaraṃ jñānānāṃ te paraṃ mayā |
kathitaṃ tattvatastāta śrutvā devarṣito nṛpa || 43 ||
[Analyze grammar]

hiraṇyagarbhādṛṣiṇā vasiṣṭhena mahātmanā |
vasiṣṭhādṛṣiśārdūlānnārado'vāptavānidam || 44 ||
[Analyze grammar]

nāradādviditaṃ mahyametadbrahma sanātanam |
mā śucaḥ kauravendra tvaṃ śrutvaitatparamaṃ padam || 45 ||
[Analyze grammar]

yena kṣarākṣare vitte na bhayaṃ tasya vidyate |
vidyate tu bhayaṃ tasya yo naitadvetti pārthiva || 46 ||
[Analyze grammar]

avijñānācca mūḍhātmā punaḥ punarupadravan |
pretya jātisahasrāṇi maraṇāntānyupāśnute || 47 ||
[Analyze grammar]

devalokaṃ tathā tiryaṅmānuṣyamapi cāśnute |
yadi śudhyati kālena tasmādajñānasāgarāt || 48 ||
[Analyze grammar]

ajñānasāgaro ghoro hyavyakto'gādha ucyate |
ahanyahani majjanti yatra bhūtāni bhārata || 49 ||
[Analyze grammar]

yasmādagādhādavyaktāduttīrṇastvaṃ sanātanāt |
tasmāttvaṃ virajāścaiva vitamaskaśca pārthiva || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 296

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: