Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vasiṣṭha uvāca |
sāṃkhyadarśanametāvaduktaṃ te nṛpasattama |
vidyāvidye tvidānīṃ me tvaṃ nibodhānupūrvaśaḥ || 1 ||
[Analyze grammar]

avidyāmāhuravyaktaṃ sargapralayadharmi vai |
sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam || 2 ||
[Analyze grammar]

parasparamavidyāṃ vai tannibodhānupūrvaśaḥ |
yathoktamṛṣibhistāta sāṃkhyasyāsya nidarśanam || 3 ||
[Analyze grammar]

karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam |
buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam || 4 ||
[Analyze grammar]

viśeṣāṇāṃ manasteṣāṃ vidyāmāhurmanīṣiṇaḥ |
manasaḥ pañcabhūtāni vidyā ityabhicakṣate || 5 ||
[Analyze grammar]

ahaṃkārastu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ |
ahaṃkārasya ca tathā buddhirvidyā nareśvara || 6 ||
[Analyze grammar]

buddheḥ prakṛtiravyaktaṃ tattvānāṃ parameśvaram |
vidyā jñeyā naraśreṣṭha vidhiśca paramaḥ smṛtaḥ || 7 ||
[Analyze grammar]

avyaktasya paraṃ prāhurvidyāṃ vai pañcaviṃśakam |
sarvasya sarvamityuktaṃ jñeyaṃ jñānasya pārthiva || 8 ||
[Analyze grammar]

jñānamavyaktamityuktaṃ jñeyaṃ vai pañcaviṃśakam |
tathaiva jñānamavyaktaṃ vijñātā pañcaviṃśakaḥ || 9 ||
[Analyze grammar]

vidyāvidyārthatattvena mayoktaṃ te viśeṣataḥ |
akṣaraṃ ca kṣaraṃ caiva yaduktaṃ tannibodha me || 10 ||
[Analyze grammar]

ubhāvetau kṣarāvuktāvubhāvetau ca nakṣarau |
kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvataḥ || 11 ||
[Analyze grammar]

anādinidhanāvetāvubhāveveśvarau matau |
tattvasaṃjñāvubhāvetau procyete jñānacintakaiḥ || 12 ||
[Analyze grammar]

sargapralayadharmitvādavyaktaṃ prāhurakṣaram |
tadetadguṇasargāya vikurvāṇaṃ punaḥ punaḥ || 13 ||
[Analyze grammar]

guṇānāṃ mahadādīnāmutpadyati parasparam |
adhiṣṭhānātkṣetramāhuretattatpañcaviṃśakam || 14 ||
[Analyze grammar]

yadā tu guṇajālaṃ tadavyaktātmani saṃkṣipet |
tadā saha guṇaistaistu pañcaviṃśo vilīyate || 15 ||
[Analyze grammar]

guṇā guṇeṣu līyante tadaikā prakṛtirbhavet |
kṣetrajño'pi yadā tāta tatkṣetre saṃpralīyate || 16 ||
[Analyze grammar]

tadākṣaratvaṃ prakṛtirgacchate guṇasaṃjñitā |
nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt || 17 ||
[Analyze grammar]

evameva ca kṣetrajñaḥ kṣetrajñānaparikṣaye |
prakṛtyā nirguṇastveṣa ityevamanuśuśruma || 18 ||
[Analyze grammar]

kṣaro bhavatyeṣa yadā tadā guṇavatīmatha |
prakṛtiṃ tvabhijānāti nirguṇatvaṃ tathātmanaḥ || 19 ||
[Analyze grammar]

tadā viśuddho bhavati prakṛteḥ parivarjanāt |
anyo'hamanyeyamiti yadā budhyati buddhimān || 20 ||
[Analyze grammar]

tadaiṣo'nyatvatāmeti na ca miśratvamāvrajet |
prakṛtyā caiva rājendra namiśro'nyaśca dṛśyate || 21 ||
[Analyze grammar]

yadā tu guṇajālaṃ tatprākṛtaṃ vijugupsate |
paśyate cāparaṃ paśyaṃ tadā paśyanna saṃjvaret || 22 ||
[Analyze grammar]

kiṃ mayā kṛtametāvadyo'haṃ kālamimaṃ janam |
matsyo jālaṃ hyavijñānādanuvartitavāṃstathā || 23 ||
[Analyze grammar]

ahameva hi saṃmohādanyamanyaṃ janājjanam |
matsyo yathodakajñānādanuvartitavāniha || 24 ||
[Analyze grammar]

matsyo'nyatvaṃ yathājñānādudakānnābhimanyate |
ātmānaṃ tadvadajñānādanyatvaṃ caiva vedmyaham || 25 ||
[Analyze grammar]

mamāstu dhigabuddhasya yo'haṃ magnamimaṃ punaḥ |
anuvartitavānmohādanyamanyaṃ janājjanam || 26 ||
[Analyze grammar]

ayamatra bhavedbandhuranena saha mokṣaṇam |
sāmyamekatvamāyāto yādṛśastādṛśastvaham || 27 ||
[Analyze grammar]

tulyatāmiha paśyāmi sadṛśo'hamanena vai |
ayaṃ hi vimalo vyaktamahamīdṛśakastathā || 28 ||
[Analyze grammar]

yo'hamajñānasaṃmohādajñayā saṃpravṛttavān |
sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālamimaṃ tvaham || 29 ||
[Analyze grammar]

anayāhaṃ vaśībhūtaḥ kālametaṃ na buddhavān |
uccamadhyamanīcānāṃ tāmahaṃ kathamāvase || 30 ||
[Analyze grammar]

samānayānayā ceha sahavāsamahaṃ katham |
gacchāmyabuddhabhāvatvādeṣedānīṃ sthiro bhave || 31 ||
[Analyze grammar]

sahavāsaṃ na yāsyāmi kālametaddhi vañcanāt |
vañcito'smyanayā yaddhi nirvikāro vikārayā || 32 ||
[Analyze grammar]

na cāyamaparādho'syā aparādho hyayaṃ mama |
yo'hamatrābhavaṃ saktaḥ parāṅmukhamupasthitaḥ || 33 ||
[Analyze grammar]

tato'smi bahurūpāsu sthito mūrtiṣvamūrtimān |
amūrtaścāpi mūrtātmā mamatvena pradharṣitaḥ || 34 ||
[Analyze grammar]

prakṛteranayatvena tāsu tāsviha yoniṣu |
nirmamasya mamatvena kiṃ kṛtaṃ tāsu tāsu ca |
yonīṣu vartamānena naṣṭasaṃjñena cetasā || 35 ||
[Analyze grammar]

na mamātrānayā kāryamahaṃkārakṛtātmayā |
ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām |
idānīmeṣa buddho'smi nirmamo nirahaṃkṛtaḥ || 36 ||
[Analyze grammar]

mamatvamanayā nityamahaṃkārakṛtātmakam |
apetyāhamimāṃ hitvā saṃśrayiṣye nirāmayam || 37 ||
[Analyze grammar]

anena sāmyaṃ yāsyāmi nānayāhamacetasā |
kṣamaṃ mama sahānena naikatvamanayā saha |
evaṃ paramasaṃbodhātpañcaviṃśo'nubuddhavān || 38 ||
[Analyze grammar]

akṣaratvaṃ niyaccheta tyaktvā kṣaramanāmayam |
avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā |
nirguṇaṃ prathamaṃ dṛṣṭvā tādṛgbhavati maithila || 39 ||
[Analyze grammar]

akṣarakṣarayoretaduktaṃ tava nidarśanam |
mayeha jñānasaṃpannaṃ yathāśrutinidarśanāt || 40 ||
[Analyze grammar]

niḥsaṃdigdhaṃ ca sūkṣmaṃ ca vibuddhaṃ vimalaṃ tathā |
pravakṣyāmi tu te bhūyastannibodha yathāśrutam || 41 ||
[Analyze grammar]

sāṃkhyayogau mayā proktau śāstradvayanidarśanāt |
yadeva śāstraṃ sāṃkhyoktaṃ yogadarśanameva tat || 42 ||
[Analyze grammar]

prabodhanakaraṃ jñānaṃ sāṃkhyānāmavanīpate |
vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā || 43 ||
[Analyze grammar]

bṛhaccaiva hi tacchāstramityāhuḥ kuśalā janāḥ |
asmiṃśca śāstre yogānāṃ punardadhi punaḥ śaraḥ || 44 ||
[Analyze grammar]

pañcaviṃśātparaṃ tattvaṃ na paśyati narādhipa |
sāṃkhyānāṃ tu paraṃ tatra yathāvadanuvarṇitam || 45 ||
[Analyze grammar]

buddhamapratibuddhaṃ ca budhyamānaṃ ca tattvataḥ |
budhyamānaṃ ca buddhaṃ ca prāhuryoganidarśanam || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 295

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: