Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

parāśara uvāca |
vṛttiḥ sakāśādvarṇebhyastribhyo hīnasya śobhanā |
prītyopanītā nirdiṣṭā dharmiṣṭhānkurute sadā || 1 ||
[Analyze grammar]

vṛttiścennāsti śūdrasya pitṛpaitāmahī dhruvā |
na vṛttiṃ parato mārgecchuśrūṣāṃ tu prayojayet || 2 ||
[Analyze grammar]

sadbhistu saha saṃsargaḥ śobhate dharmadarśibhiḥ |
nityaṃ sarvāsvavasthāsu nāsadbhiriti me matiḥ || 3 ||
[Analyze grammar]

yathodayagirau dravyaṃ saṃnikarṣeṇa dīpyate |
tathā satsaṃnikarṣeṇa hīnavarṇo'pi dīpyate || 4 ||
[Analyze grammar]

yādṛśena hi varṇena bhāvyate śuklamambaram |
tādṛśaṃ kurute rūpametadevamavaihi me || 5 ||
[Analyze grammar]

tasmādguṇeṣu rajyethā mā doṣeṣu kadācana |
anityamiha martyānāṃ jīvitaṃ hi calācalam || 6 ||
[Analyze grammar]

sukhe vā yadi vā duḥkhe vartamāno vicakṣaṇaḥ |
yaścinoti śubhānyeva sa bhadrāṇīha paśyati || 7 ||
[Analyze grammar]

dharmādapetaṃ yatkarma yadyapi syānmahāphalam |
na tatseveta medhāvī na taddhitamihocyate || 8 ||
[Analyze grammar]

yo hṛtvā gosahasrāṇi nṛpo dadyādarakṣitā |
sa śabdamātraphalabhāgrājā bhavati taskaraḥ || 9 ||
[Analyze grammar]

svayaṃbhūrasṛjaccāgre dhātāraṃ lokapūjitam |
dhātāsṛjatputramekaṃ prajānāṃ dhāraṇe ratam || 10 ||
[Analyze grammar]

tamarcayitvā vaiśyastu kuryādatyarthamṛddhimat |
rakṣitavyaṃ tu rājanyairupayojyaṃ dvijātibhiḥ || 11 ||
[Analyze grammar]

ajihmairaśaṭhakrodhairhavyakavyaprayoktṛbhiḥ |
śūdrairnirmārjanaṃ kāryamevaṃ dharmo na naśyati || 12 ||
[Analyze grammar]

apranaṣṭe tato dharme bhavanti sukhitāḥ prajāḥ |
sukhena tāsāṃ rājendra modante divi devatāḥ || 13 ||
[Analyze grammar]

tasmādyo rakṣati nṛpaḥ sa dharmeṇābhipūjyate |
adhīte cāpi yo vipro vaiśyo yaścārjane rataḥ || 14 ||
[Analyze grammar]

yaśca śuśrūṣate śūdraḥ satataṃ niyatendriyaḥ |
ato'nyathā manuṣyendra svadharmātparihīyate || 15 ||
[Analyze grammar]

prāṇasaṃtāpanirdiṣṭāḥ kākiṇyo'pi mahāphalāḥ |
nyāyenopārjitā dattāḥ kimutānyāḥ sahasraśaḥ || 16 ||
[Analyze grammar]

satkṛtya tu dvijātibhyo yo dadāti narādhipa |
yādṛśaṃ tādṛśaṃ nityamaśnāti phalamūrjitam || 17 ||
[Analyze grammar]

abhigamya dattaṃ tuṣṭyā yaddhanyamāhurabhiṣṭutam |
yācitena tu yaddattaṃ tadāhurmadhyamaṃ budhāḥ || 18 ||
[Analyze grammar]

avajñayā dīyate yattathaivāśraddhayāpi ca |
tadāhuradhamaṃ dānaṃ munayaḥ satyavādinaḥ || 19 ||
[Analyze grammar]

atikrame majjamāno vividhena naraḥ sadā |
tathā prayatnaṃ kurvīta yathā mucyeta saṃśayāt || 20 ||
[Analyze grammar]

damena śobhate vipraḥ kṣatriyo vijayena tu |
dhanena vaiśyaḥ śūdrastu nityaṃ dākṣyeṇa śobhate || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 282

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: