Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

parāśara uvāca |
pratigrahāgatā vipre kṣatriye śastranirjitāḥ |
vaiśye nyāyārjitāścaiva śūdre śuśrūṣayārjitāḥ |
svalpāpyarthāḥ praśasyante dharmasyārthe mahāphalāḥ || 1 ||
[Analyze grammar]

nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣurucyate |
kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ |
śūdrakarmā yadā tu syāttadā patati vai dvijaḥ || 2 ||
[Analyze grammar]

vāṇijyaṃ pāśupālyaṃ ca tathā śilpopajīvanam |
śūdrasyāpi vidhīyante yadā vṛttirna jāyate || 3 ||
[Analyze grammar]

raṅgāvataraṇaṃ caiva tathā rūpopajīvanam |
madyamāṃsopajīvyaṃ ca vikrayo lohacarmaṇoḥ || 4 ||
[Analyze grammar]

apūrviṇā na kartavyaṃ karma loke vigarhitam |
kṛtapūrviṇastu tyajato mahāndharma iti śrutiḥ || 5 ||
[Analyze grammar]

saṃsiddhaḥ puruṣo loke yadācarati pāpakam |
madenābhiplutamanāstacca nagrāhyamucyate || 6 ||
[Analyze grammar]

śrūyante hi purāṇe vai prajā dhigdaṇḍaśāsanāḥ |
dāntā dharmapradhānāśca nyāyadharmānuvartakāḥ || 7 ||
[Analyze grammar]

dharma eva sadā nṝṇāmiha rājanpraśasyate |
dharmavṛddhā guṇāneva sevante hi narā bhuvi || 8 ||
[Analyze grammar]

taṃ dharmamasurāstāta nāmṛṣyanta janādhipa |
vivardhamānāḥ kramaśastatra te'nvāviśanprajāḥ || 9 ||
[Analyze grammar]

teṣāṃ darpaḥ samabhavatprajānāṃ dharmanāśanaḥ |
darpātmanāṃ tataḥ krodhaḥ punasteṣāmajāyata || 10 ||
[Analyze grammar]

tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjāsamanvitam |
hrīścaivāpyanaśadrājaṃstato moho vyajāyata || 11 ||
[Analyze grammar]

tato mohaparītāste nāpaśyanta yathā purā |
parasparāvamardena vartayanti yathāsukham || 12 ||
[Analyze grammar]

tānprāpya tu sa dhigdaṇḍo nakāraṇamato'bhavat |
tato'bhyagacchandevāṃśca brāhmaṇāṃścāvamanya ha || 13 ||
[Analyze grammar]

etasminneva kāle tu devā devavaraṃ śivam |
agacchañśaraṇaṃ vīraṃ bahurūpaṃ gaṇādhipam || 14 ||
[Analyze grammar]

tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau |
tisro'pyekena bāṇena devāpyāyitatejasā || 15 ||
[Analyze grammar]

teṣāmadhipatistvāsīdbhīmo bhīmaparākramaḥ |
devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā || 16 ||
[Analyze grammar]

tasminhate'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ |
prāvartanta ca vedā vai śāstrāṇi ca yathā purā || 17 ||
[Analyze grammar]

tato'bhyaṣiñcanrājyena devānāṃ divi vāsavam |
saptarṣayaścānvayuñjannarāṇāṃ daṇḍadhāraṇe || 18 ||
[Analyze grammar]

saptarṣīṇāmathordhvaṃ ca vipṛthurnāma pārthivaḥ |
rājānaḥ kṣatriyāścaiva maṇḍaleṣu pṛthakpṛthak || 19 ||
[Analyze grammar]

mahākuleṣu ye jātā vṛttāḥ pūrvatarāśca ye |
teṣāmathāsuro bhāvo hṛdayānnāpasarpati || 20 ||
[Analyze grammar]

tasmāttenaiva bhāvena sānuṣaṅgena pārthivāḥ |
āsurāṇyeva karmāṇi nyaṣevanbhīmavikramāḥ || 21 ||
[Analyze grammar]

pratyatiṣṭhaṃśca teṣveva tānyeva sthāpayanti ca |
bhajante tāni cādyāpi ye bāliśatamā narāḥ || 22 ||
[Analyze grammar]

tasmādahaṃ bravīmi tvāṃ rājansaṃcintya śāstrataḥ |
saṃsiddhādhigamaṃ kuryātkarma hiṃsātmakaṃ tyajet || 23 ||
[Analyze grammar]

na saṃkareṇa draviṇaṃ vicinvīta vicakṣaṇaḥ |
dharmārthaṃ nyāyamutsṛjya na tatkalyāṇamucyate || 24 ||
[Analyze grammar]

sa tvamevaṃvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ |
prajā bhṛtyāṃśca putrāṃśca svadharmeṇānupālaya || 25 ||
[Analyze grammar]

iṣṭāniṣṭasamāyogo vairaṃ sauhārdameva ca |
atha jātisahasrāṇi bahūni parivartate || 26 ||
[Analyze grammar]

tasmādguṇeṣu rajyethā mā doṣeṣu kadācana |
nirguṇo yo hi durbuddhirātmanaḥ so'rirucyate || 27 ||
[Analyze grammar]

mānuṣeṣu mahārāja dharmādharmau pravartataḥ |
na tathānyeṣu bhūteṣu manuṣyarahiteṣviha || 28 ||
[Analyze grammar]

dharmaśīlo naro vidvānīhako'nīhako'pi vā |
ātmabhūtaḥ sadā loke caredbhūtānyahiṃsayan || 29 ||
[Analyze grammar]

yadā vyapetahṛllekhaṃ mano bhavati tasya vai |
nānṛtaṃ caiva bhavati tadā kalyāṇamṛcchati || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 283

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: