Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

parāśara uvāca |
kaḥ kasya copakurute kaśca kasmai prayacchati |
prāṇī karotyayaṃ karma sarvamātmārthamātmanā || 1 ||
[Analyze grammar]

gauraveṇa parityaktaṃ niḥsnehaṃ parivarjayet |
sodaryaṃ bhrātaramapi kimutānyaṃ pṛthagjanam || 2 ||
[Analyze grammar]

viśiṣṭasya viśiṣṭācca tulyau dānapratigrahau |
tayoḥ puṇyataraṃ dānaṃ taddvijasya prayacchataḥ || 3 ||
[Analyze grammar]

nyāyāgataṃ dhanaṃ varṇairnyāyenaiva vivardhitam |
saṃrakṣyaṃ yatnamāsthāya dharmārthamiti niścayaḥ || 4 ||
[Analyze grammar]

na dharmārthī nṛśaṃsena karmaṇā dhanamarjayet |
śaktitaḥ sarvakāryāṇi kuryānnarddhimanusmaret || 5 ||
[Analyze grammar]

apo hi prayataḥ śītāstāpitā jvalanena vā |
śaktito'tithaye dattvā kṣudhārtāyāśnute phalam || 6 ||
[Analyze grammar]

rantidevena lokeṣṭā siddhiḥ prāptā mahātmanā |
phalapatrairatho mūlairmunīnarcitavānasau || 7 ||
[Analyze grammar]

taireva phalapatraiśca sa māṭharamatoṣayat |
tasmāllebhe paraṃ sthānaṃ śaibyo'pi pṛthivīpatiḥ || 8 ||
[Analyze grammar]

devatātithibhṛtyebhyaḥ pitṛbhyo'thātmanastathā |
ṛṇavāñjāyate martyastasmādanṛṇatāṃ vrajet || 9 ||
[Analyze grammar]

svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā |
pitṛbhyaḥ śrāddhadānena nṛṇāmabhyarcanena ca || 10 ||
[Analyze grammar]

vācaḥ śeṣāvahāryeṇa pālanenātmano'pi ca |
yathāvadbhṛtyavargasya cikīrṣeddharmamāditaḥ || 11 ||
[Analyze grammar]

prayatnena ca saṃsiddhā dhanairapi vivarjitāḥ |
samyagghutvā hutavahaṃ munayaḥ siddhimāgatāḥ || 12 ||
[Analyze grammar]

viśvāmitrasya putratvamṛcīkatanayo'gamat |
ṛgbhiḥ stutvā mahābhāgo devānvai yajñabhāginaḥ || 13 ||
[Analyze grammar]

gataḥ śukratvamuśanā devadevaprasādanāt |
devīṃ stutvā tu gagane modate tejasā vṛtaḥ || 14 ||
[Analyze grammar]

asito devalaścaiva tathā nāradaparvatau |
kakṣīvāñjāmadagnyaśca rāmastāṇḍyastathāṃśumān || 15 ||
[Analyze grammar]

vasiṣṭho jamadagniśca viśvāmitro'trireva ca |
bharadvājo hariśmaśruḥ kuṇḍadhāraḥ śrutaśravāḥ || 16 ||
[Analyze grammar]

ete maharṣayaḥ stutvā viṣṇumṛgbhiḥ samāhitāḥ |
lebhire tapasā siddhiṃ prasādāttasya dhīmataḥ || 17 ||
[Analyze grammar]

anarhāścārhatāṃ prāptāḥ santaḥ stutvā tameva ha |
na tu vṛddhimihānvicchetkarma kṛtvā jugupsitam || 18 ||
[Analyze grammar]

ye'rthā dharmeṇa te satyā ye'dharmeṇa dhigastu tān |
dharmaṃ vai śāśvataṃ loke na jahyāddhanakāṅkṣayā || 19 ||
[Analyze grammar]

āhitāgnirhi dharmātmā yaḥ sa puṇyakṛduttamaḥ |
vedā hi sarve rājendra sthitāstriṣvagniṣu prabho || 20 ||
[Analyze grammar]

sa cāpyagnyāhito vipraḥ kriyā yasya na hīyate |
śreyo hyanāhitāgnitvamagnihotraṃ na niṣkriyam || 21 ||
[Analyze grammar]

agnirātmā ca mātā ca pitā janayitā tathā |
guruśca naraśārdūla paricaryā yathātatham || 22 ||
[Analyze grammar]

mānaṃ tyaktvā yo naro vṛddhasevī vidvānklībaḥ paśyati prītiyogāt |
dākṣyeṇāhīno dharmayukto nadānto loke'sminvai pūjyate sadbhirāryaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 281

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: