Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
mokṣaḥ pitāmahenokta upāyānnānupāyataḥ |
tamupāyaṃ yathānyāyaṃ śrotumicchāmi bhārata || 1 ||
[Analyze grammar]

bhīṣma uvāca |
tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam |
yadupāyena sarvārthānnityaṃ mṛgayase'nagha || 2 ||
[Analyze grammar]

karaṇe ghaṭasya yā buddhirghaṭotpattau na sānagha |
evaṃ dharmābhyupāyeṣu nānyaddharmeṣu kāraṇam || 3 ||
[Analyze grammar]

pūrve samudre yaḥ panthā na sa gacchati paścimam |
ekaḥ panthā hi mokṣasya tanme vistarataḥ śṛṇu || 4 ||
[Analyze grammar]

kṣamayā krodhamucchindyātkāmaṃ saṃkalpavarjanāt |
sattvasaṃsevanāddhīro nidrāmucchetumarhati || 5 ||
[Analyze grammar]

apramādādbhayaṃ rakṣecchvāsaṃ kṣetrajñaśīlanāt |
icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet || 6 ||
[Analyze grammar]

bhramaṃ pramohamāvartamabhyāsādvinivartayet |
nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit || 7 ||
[Analyze grammar]

upadravāṃstathā rogānhitajīrṇamitāśanāt |
lobhaṃ mohaṃ ca saṃtoṣādviṣayāṃstattvadarśanāt || 8 ||
[Analyze grammar]

anukrośādadharmaṃ ca jayeddharmamupekṣayā |
āyatyā ca jayedāśāmarthaṃ saṅgavivarjanāt || 9 ||
[Analyze grammar]

anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ |
kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ || 10 ||
[Analyze grammar]

utthānena jayettandrīṃ vitarkaṃ niścayājjayet |
maunena bahubhāṣyaṃ ca śauryeṇa ca bhayaṃ jayet || 11 ||
[Analyze grammar]

yacchedvāṅmanasī buddhyā tāṃ yacchejjñānacakṣuṣā |
jñānamātmā mahānyacchettaṃ yacchecchāntirātmanaḥ || 12 ||
[Analyze grammar]

tadetadupaśāntena boddhavyaṃ śucikarmaṇā |
yogadoṣānsamucchidya pañca yānkavayo viduḥ || 13 ||
[Analyze grammar]

kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam |
parityajya niṣeveta tathemānyogasādhanān || 14 ||
[Analyze grammar]

dhyānamadhyayanaṃ dānaṃ satyaṃ hrīrārjavaṃ kṣamā |
śaucamāhārataḥ śuddhirindriyāṇāṃ ca saṃyamaḥ || 15 ||
[Analyze grammar]

etairvivardhate tejaḥ pāpmānamapahanti ca |
sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate || 16 ||
[Analyze grammar]

dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ |
kāmakrodhau vaśe kṛtvā ninīṣedbrahmaṇaḥ padam || 17 ||
[Analyze grammar]

amūḍhatvamasaṅgitvaṃ kāmakrodhavivarjanam |
adainyamanudīrṇatvamanudvego vyavasthitiḥ || 18 ||
[Analyze grammar]

eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ |
tathā vākkāyamanasāṃ niyamaḥ kāmato'nyathā || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 266

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: