Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kathaṃ kāryaṃ parīkṣeta śīghraṃ vātha cireṇa vā |
sarvathā kāryadurge'sminbhavānnaḥ paramo guruḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
cirakārestu yatpūrvaṃ vṛttamāṅgirase kule || 2 ||
[Analyze grammar]

cirakārika bhadraṃ te bhadraṃ te cirakārika |
cirakārī hi medhāvī nāparādhyati karmasu || 3 ||
[Analyze grammar]

cirakārī mahāprājño gautamasyābhavatsutaḥ |
ciraṃ hi sarvakāryāṇi samekṣāvānprapadyate || 4 ||
[Analyze grammar]

ciraṃ saṃcintayannarthāṃściraṃ jāgracciraṃ svapan |
cirakāryābhisaṃpatteścirakārī tathocyate || 5 ||
[Analyze grammar]

alasagrahaṇaṃ prāpto durmedhāvī tathocyate |
buddhilāghavayuktena janenādīrghadarśinā || 6 ||
[Analyze grammar]

vyabhicāre tu kasmiṃścidvyatikramyāparānsutān |
pitroktaḥ kupitenātha jahīmāṃ jananīmiti || 7 ||
[Analyze grammar]

sa tatheti cireṇoktvā svabhāvāccirakārikaḥ |
vimṛśya cirakāritvāccintayāmāsa vai ciram || 8 ||
[Analyze grammar]

piturājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham |
kathaṃ dharmacchale nāsminnimajjeyamasādhuvat || 9 ||
[Analyze grammar]

piturājñā paro dharmaḥ svadharmo mātṛrakṣaṇam |
asvatantraṃ ca putratvaṃ kiṃ nu māṃ nātra pīḍayet || 10 ||
[Analyze grammar]

striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet |
pitaraṃ cāpyavajñāya kaḥ pratiṣṭhāmavāpnuyāt || 11 ||
[Analyze grammar]

anavajñā pituryuktā dhāraṇaṃ mātṛrakṣaṇam |
yuktakṣamāvubhāvetau nātivartetamāṃ katham || 12 ||
[Analyze grammar]

pitā hyātmānamādhatte jāyāyāṃ jajñiyāmiti |
śīlacāritragotrasya dhāraṇārthaṃ kulasya ca || 13 ||
[Analyze grammar]

so'hamātmā svayaṃ pitrā putratve prakṛtaḥ punaḥ |
vijñānaṃ me kathaṃ na syādbubudhe cātmasaṃbhavam || 14 ||
[Analyze grammar]

jātakarmaṇi yatprāha pitā yaccopakarmaṇi |
paryāptaḥ sa dṛḍhīkāraḥ piturgauravaniścaye || 15 ||
[Analyze grammar]

gururagryaḥ paro dharmaḥ poṣaṇādhyayanāddhitaḥ |
pitā yadāha dharmaḥ sa vedeṣvapi suniścitaḥ || 16 ||
[Analyze grammar]

prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā |
śarīrādīni deyāni pitā tvekaḥ prayacchati || 17 ||
[Analyze grammar]

tasmātpiturvacaḥ kāryaṃ na vicāryaṃ kathaṃcana |
pātakānyapi pūyante piturvacanakāriṇaḥ || 18 ||
[Analyze grammar]

bhoge bhāgye prasavane sarvalokanidarśane |
bhartrā caiva samāyoge sīmantonnayane tathā || 19 ||
[Analyze grammar]

pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ |
pitari prītimāpanne sarvāḥ prīyanti devatāḥ || 20 ||
[Analyze grammar]

āśiṣastā bhajantyenaṃ puruṣaṃ prāha yāḥ pitā |
niṣkṛtiḥ sarvapāpānāṃ pitā yadabhinandati || 21 ||
[Analyze grammar]

mucyate bandhanātpuṣpaṃ phalaṃ vṛntātpramucyate |
kliśyannapi sutasnehaiḥ pitā snehaṃ na muñcati || 22 ||
[Analyze grammar]

etadvicintitaṃ tāvatputrasya pitṛgauravam |
pitā hyalpataraṃ sthānaṃ cintayiṣyāmi mātaram || 23 ||
[Analyze grammar]

yo hyayaṃ mayi saṃghāto martyatve pāñcabhautikaḥ |
asya me jananī hetuḥ pāvakasya yathāraṇiḥ |
mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ || 24 ||
[Analyze grammar]

na ca śocati nāpyenaṃ sthāviryamapakarṣati |
śriyā hīno'pi yo gehe ambeti pratipadyate || 25 ||
[Analyze grammar]

putrapautrasamākīrṇo jananīṃ yaḥ samāśritaḥ |
api varṣaśatasyānte sa dvihāyanavaccaret || 26 ||
[Analyze grammar]

samarthaṃ vāsamarthaṃ vā kṛśaṃ vāpyakṛśaṃ tathā |
rakṣatyeva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ || 27 ||
[Analyze grammar]

tadā sa vṛddho bhavati yadā bhavati duḥkhitaḥ |
tadā śūnyaṃ jagattasya yadā mātrā viyujyate || 28 ||
[Analyze grammar]

nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ |
nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā || 29 ||
[Analyze grammar]

kukṣisaṃdhāraṇāddhātrī jananājjananī smṛtā |
aṅgānāṃ vardhanādambā vīrasūtvena vīrasūḥ || 30 ||
[Analyze grammar]

śiśoḥ śuśrūṣaṇācchuśrūrmātā dehamanantaram |
cetanāvānnaro hanyādyasya nāsuṣiraṃ śiraḥ || 31 ||
[Analyze grammar]

dampatyoḥ prāṇasaṃśleṣe yo'bhisaṃdhiḥ kṛtaḥ kila |
taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ || 32 ||
[Analyze grammar]

mātā jānāti yadgotraṃ mātā jānāti yasya saḥ |
māturbharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ || 33 ||
[Analyze grammar]

pāṇibandhaṃ svayaṃ kṛtvā sahadharmamupetya ca |
yadi yāpyanti puruṣāḥ striyo nārhanti yāpyatām || 34 ||
[Analyze grammar]

bharaṇāddhi striyo bhartā pātyāccaiva striyāḥ patiḥ |
guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ || 35 ||
[Analyze grammar]

evaṃ strī nāparādhnoti nara evāparādhyati |
vyuccaraṃśca mahādoṣaṃ nara evāparādhyati || 36 ||
[Analyze grammar]

striyā hi paramo bhartā daivataṃ paramaṃ smṛtam |
tasyātmanā tu sadṛśamātmānaṃ paramaṃ dadau |
sarvakāryāparādhyatvānnāparādhyanti cāṅganāḥ || 37 ||
[Analyze grammar]

yaścanokto hi nirdeśaḥ striyā maithunatṛptaye |
tasya smārayato vyaktamadharmo nātra saṃśayaḥ || 38 ||
[Analyze grammar]

yāvannārīṃ mātaraṃ ca gaurave cādhike sthitām |
avadhyāṃ tu vijānīyuḥ paśavo'pyavicakṣaṇāḥ || 39 ||
[Analyze grammar]

devatānāṃ samāvāyamekasthaṃ pitaraṃ viduḥ |
martyānāṃ devatānāṃ ca snehādabhyeti mātaram || 40 ||
[Analyze grammar]

evaṃ vimṛśatastasya cirakāritayā bahu |
dīrghaḥ kālo vyatikrāntastatastasyāgamatpitā || 41 ||
[Analyze grammar]

medhātithirmahāprājño gautamastapasi sthitaḥ |
vimṛśya tena kālena patnyāḥ saṃsthāvyatikramam || 42 ||
[Analyze grammar]

so'bravīdduḥkhasaṃtapto bhṛśamaśrūṇi vartayan |
śrutadhairyaprasādena paścāttāpamupāgataḥ || 43 ||
[Analyze grammar]

āśramaṃ mama saṃprāptastrilokeśaḥ puraṃdaraḥ |
atithivratamāsthāya brāhmaṇaṃ rūpamāsthitaḥ || 44 ||
[Analyze grammar]

samayā sāntvito vāgbhiḥ svāgatenābhipūjitaḥ |
arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ || 45 ||
[Analyze grammar]

paravatyasmi cāpyuktaḥ praṇayiṣye nayena ca |
atra cākuśale jāte striyo nāsti vyatikramaḥ || 46 ||
[Analyze grammar]

evaṃ na strī na caivāhaṃ nādhvagastridaśeśvaraḥ |
aparādhyati dharmasya pramādastvaparādhyati || 47 ||
[Analyze grammar]

īrṣyājaṃ vyasanaṃ prāhustena caivordhvaretasaḥ |
īrṣyayā tvahamākṣipto magno duṣkṛtasāgare || 48 ||
[Analyze grammar]

hatvā sādhvīṃ ca nārīṃ ca vyasanitvācca śāsitām |
bhartavyatvena bhāryāṃ ca ko nu māṃ tārayiṣyati || 49 ||
[Analyze grammar]

antareṇa mayājñaptaścirakārī hyudāradhīḥ |
yadyadya cirakārī syātsa māṃ trāyeta pātakāt || 50 ||
[Analyze grammar]

cirakārika bhadraṃ te bhadraṃ te cirakārika |
yadyadya cirakārī tvaṃ tato'si cirakārikaḥ || 51 ||
[Analyze grammar]

trāhi māṃ mātaraṃ caiva tapo yaccārjitaṃ mayā |
ātmānaṃ pātakebhyaśca bhavādya cirakārikaḥ || 52 ||
[Analyze grammar]

sahajaṃ cirakāritvaṃ ciraprājñatayā tava |
saphalaṃ tattavādyāstu bhavādya cirakārikaḥ || 53 ||
[Analyze grammar]

ciramāśaṃsito mātrā ciraṃ garbheṇa dhāritaḥ |
saphalaṃ cirakāritvaṃ kuru tvaṃ cirakārika || 54 ||
[Analyze grammar]

cirāyate ca saṃtāpācciraṃ svapiti vāritaḥ |
āvayościrasaṃtāpādavekṣya cirakārika || 55 ||
[Analyze grammar]

evaṃ sa duḥkhito rājanmaharṣirgautamastadā |
cirakāriṃ dadarśātha putraṃ sthitamathāntike || 56 ||
[Analyze grammar]

cirakārī tu pitaraṃ dṛṣṭvā paramaduḥkhitaḥ |
śastraṃ tyaktvā tato mūrdhnā prasādāyopacakrame || 57 ||
[Analyze grammar]

gautamastu sutaṃ dṛṣṭvā śirasā patitaṃ bhuvi |
patnīṃ caiva nirākārāṃ parāmabhyagamanmudam || 58 ||
[Analyze grammar]

na hi sā tena saṃbhedaṃ patnī nītā mahātmanā |
vijane cāśramasthena putraścāpi samāhitaḥ || 59 ||
[Analyze grammar]

hanyāttvanapavādena śastrapāṇau sute sthite |
vinītaṃ praśnayitvā ca vyavasyedātmakarmasu || 60 ||
[Analyze grammar]

buddhiścāsītsutaṃ dṛṣṭvā pituścaraṇayornatam |
śastragrahaṇacāpalyaṃ saṃvṛṇoti bhayāditi || 61 ||
[Analyze grammar]

tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani |
ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvetyudāhṛtaḥ || 62 ||
[Analyze grammar]

evaṃ sa gautamaḥ putraṃ prītiharṣasamanvitaḥ |
abhinandya mahāprājña idaṃ vacanamabravīt || 63 ||
[Analyze grammar]

cirakārika bhadraṃ te cirakārī ciraṃ bhava |
cirāyamāṇe tvayi ca ciramasmi suduḥkhitaḥ || 64 ||
[Analyze grammar]

gāthāścāpyabravīdvidvāngautamo munisattamaḥ |
cirakāriṣu dhīreṣu guṇoddeśasamāśrayāt || 65 ||
[Analyze grammar]

cireṇa mitraṃ badhnīyāccireṇa ca kṛtaṃ tyajet |
cireṇa hi kṛtaṃ mitraṃ ciraṃ dhāraṇamarhati || 66 ||
[Analyze grammar]

rāge darpe ca māne ca drohe pāpe ca karmaṇi |
apriye caiva kartavye cirakārī praśasyate || 67 ||
[Analyze grammar]

bandhūnāṃ suhṛdāṃ caiva bhṛtyānāṃ strījanasya ca |
avyakteṣvaparādheṣu cirakārī praśasyate || 68 ||
[Analyze grammar]

evaṃ sa gautamastasya prītaḥ putrasya bhārata |
karmaṇā tena kauravya cirakāritayā tayā || 69 ||
[Analyze grammar]

evaṃ sarveṣu kāryeṣu vimṛśya puruṣastataḥ |
cireṇa niścayaṃ kṛtvā ciraṃ na paritapyate || 70 ||
[Analyze grammar]

ciraṃ dhārayate roṣaṃ ciraṃ karma niyacchati |
paścāttāpakaraṃ karma na kiṃcidupapadyate || 71 ||
[Analyze grammar]

ciraṃ vṛddhānupāsīta ciramanvāsya pūjayet |
ciraṃ dharmānniṣeveta kuryāccānveṣaṇaṃ ciram || 72 ||
[Analyze grammar]

ciramanvāsya viduṣaściraṃ śiṣṭānniṣevya ca |
ciraṃ vinīya cātmānaṃ ciraṃ yātyanavajñatām || 73 ||
[Analyze grammar]

bruvataśca parasyāpi vākyaṃ dharmopasaṃhitam |
ciraṃ pṛcchecciraṃ brūyācciraṃ na paribhūyate || 74 ||
[Analyze grammar]

upāsya bahulāstasminnāśrame sumahātapāḥ |
samāḥ svargaṃ gato vipraḥ putreṇa sahitastadā || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 258

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: