Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śuka uvāca |
adhyātmaṃ vistareṇeha punareva vadasva me |
yadadhyātmaṃ yathā cedaṃ bhagavannṛṣisattama || 1 ||
[Analyze grammar]

vyāsa uvāca |
adhyātmaṃ yadidaṃ tāta puruṣasyeha vidyate |
tatte'haṃ saṃpravakṣyāmi tasya vyākhyāmimāṃ śṛṇu || 2 ||
[Analyze grammar]

bhūmirāpastathā jyotirvāyurākāśameva ca |
mahābhūtāni bhūtānāṃ sāgarasyormayo yathā || 3 ||
[Analyze grammar]

prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ |
tadvanmahānti bhūtāni yavīyaḥsu vikurvate || 4 ||
[Analyze grammar]

iti tanmayamevedaṃ sarvaṃ sthāvarajaṅgamam |
sarge ca pralaye caiva tasmānnirdiśyate tathā || 5 ||
[Analyze grammar]

mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt |
akarottāta vaiṣamyaṃ yasminyadanupaśyati || 6 ||
[Analyze grammar]

śuka uvāca |
akarodyaccharīreṣu kathaṃ tadupalakṣayet |
indriyāṇi guṇāḥ kecitkathaṃ tānupalakṣayet || 7 ||
[Analyze grammar]

vyāsa uvāca |
etatte vartayiṣyāmi yathāvadiha darśanam |
śṛṇu tattvamihaikāgro yathātattvaṃ yathā ca tat || 8 ||
[Analyze grammar]

śabdaḥ śrotraṃ tathā khāni trayamākāśasaṃbhavam |
prāṇaśceṣṭā tathā sparśa ete vāyuguṇāstrayaḥ || 9 ||
[Analyze grammar]

rūpaṃ cakṣurvipākaśca tridhā jyotirvidhīyate |
raso'tha rasanaṃ sneho guṇāstvete trayo'mbhasām || 10 ||
[Analyze grammar]

ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmerete guṇāstrayaḥ |
etāvānindriyagrāmo vyākhyātaḥ pāñcabhautikaḥ || 11 ||
[Analyze grammar]

vāyoḥ sparśo raso'dbhyaśca jyotiṣo rūpamucyate |
ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ || 12 ||
[Analyze grammar]

mano buddhiśca bhāvaśca traya ete''tmayonijāḥ |
na guṇānativartante guṇebhyaḥ paramā matāḥ || 13 ||
[Analyze grammar]

indriyāṇi nare pañca ṣaṣṭhaṃ tu mana ucyate |
saptamīṃ buddhimevāhuḥ kṣetrajñaṃ punaraṣṭamam || 14 ||
[Analyze grammar]

cakṣurālocanāyaiva saṃśayaṃ kurute manaḥ |
buddhiradhyavasānāya sākṣī kṣetrajña ucyate || 15 ||
[Analyze grammar]

rajastamaśca sattvaṃ ca traya ete svayonijāḥ |
samāḥ sarveṣu bhūteṣu tadguṇeṣūpalakṣayet || 16 ||
[Analyze grammar]

yathā kūrma ihāṅgāni prasārya viniyacchati |
evamevendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati || 17 ||
[Analyze grammar]

yadūrdhvaṃ pādatalayoravāṅmūrdhnaśca paśyati |
etasminneva kṛtye vai vartate buddhiruttamā || 18 ||
[Analyze grammar]

guṇānnenīyate buddhirbuddhirevendriyāṇyapi |
manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ || 19 ||
[Analyze grammar]

tatra yatprītisaṃyuktaṃ kiṃcidātmani lakṣayet |
praśāntamiva saṃśuddhaṃ sattvaṃ tadupadhārayet || 20 ||
[Analyze grammar]

yattu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet |
rajaḥ pravartakaṃ tatsyātsatataṃ hāri dehinām || 21 ||
[Analyze grammar]

yattu saṃmohasaṃyuktamavyaktaviṣayaṃ bhavet |
apratarkyamavijñeyaṃ tamastadupadhāryatām || 22 ||
[Analyze grammar]

praharṣaḥ prītirānandaḥ sāmyaṃ svasthātmacittatā |
akasmādyadi vā kasmādvartate sāttviko guṇaḥ || 23 ||
[Analyze grammar]

abhimāno mṛṣāvādo lobho mohastathākṣamā |
liṅgāni rajasastāni vartante hetvahetutaḥ || 24 ||
[Analyze grammar]

tathā mohaḥ pramādaśca tandrī nidrāprabodhitā |
kathaṃcidabhivartante vijñeyāstāmasā guṇāḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 239

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: