Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
manaḥ prasṛjate bhāvaṃ buddhiradhyavasāyinī |
hṛdayaṃ priyāpriye veda trividhā karmacodanā || 1 ||
[Analyze grammar]

indriyebhyaḥ parā hyarthā arthebhyaḥ paramaṃ manaḥ |
manasastu parā buddhirbuddherātmā paro mataḥ || 2 ||
[Analyze grammar]

buddhirātmā manuṣyasya buddhirevātmano''tmikā |
yadā vikurute bhāvaṃ tadā bhavati sā manaḥ || 3 ||
[Analyze grammar]

indriyāṇāṃ pṛthagbhāvādbuddhirvikriyate hyaṇu |
śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate || 4 ||
[Analyze grammar]

paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet |
jighratī bhavati ghrāṇaṃ buddhirvikriyate pṛthak || 5 ||
[Analyze grammar]

indriyāṇīti tānyāhusteṣvadṛśyādhitiṣṭhati |
tiṣṭhatī puruṣe buddhistriṣu bhāveṣu vartate || 6 ||
[Analyze grammar]

kadācillabhate prītiṃ kadācidapi śocate |
na sukhena na duḥkhena kadācidiha yujyate || 7 ||
[Analyze grammar]

seyaṃ bhāvātmikā bhāvāṃstrīnetānativartate |
saritāṃ sāgaro bhartā mahāvelāmivormimān || 8 ||
[Analyze grammar]

yadā prārthayate kiṃcittadā bhavati sā manaḥ |
adhiṣṭhānāni vai buddhyā pṛthagetāni saṃsmaret |
indriyāṇyeva medhyāni vijetavyāni kṛtsnaśaḥ || 9 ||
[Analyze grammar]

sarvāṇyevānupūrvyeṇa yadyannānuvidhīyate |
avibhāgagatā buddhirbhāve manasi vartate |
pravartamānaṃ tu rajaḥ sattvamapyanuvartate || 10 ||
[Analyze grammar]

ye caiva bhāvā vartante sarva eṣveva te triṣu |
anvarthāḥ saṃpravartante rathanemimarā iva || 11 ||
[Analyze grammar]

pradīpārthaṃ naraḥ kuryādindriyairbuddhisattamaiḥ |
niścaradbhiryathāyogamudāsīnairyadṛcchayā || 12 ||
[Analyze grammar]

evaṃsvabhāvamevedamiti vidvānna muhyati |
aśocannaprahṛṣyaṃśca nityaṃ vigatamatsaraḥ || 13 ||
[Analyze grammar]

na hyātmā śakyate draṣṭumindriyaiḥ kāmagocaraiḥ |
pravartamānairanaye durdharairakṛtātmabhiḥ || 14 ||
[Analyze grammar]

teṣāṃ tu manasā raśmīnyadā samyaṅniyacchati |
tadā prakāśate hyātmā ghaṭe dīpa iva jvalan |
sarveṣāmeva bhūtānāṃ tamasyapagate yathā || 15 ||
[Analyze grammar]

yathā vāricaraḥ pakṣī na lipyati jale caran |
evameva kṛtaprajño na doṣairviṣayāṃścaran |
asajjamānaḥ sarveṣu na kathaṃcana lipyate || 16 ||
[Analyze grammar]

tyaktvā pūrvakṛtaṃ karma ratiryasya sadātmani |
sarvabhūtātmabhūtasya guṇamārgeṣvasajjataḥ || 17 ||
[Analyze grammar]

sattvamātmā prasavati guṇānvāpi kadā ca na |
na guṇā vidurātmānaṃ guṇānveda sa sarvadā || 18 ||
[Analyze grammar]

paridraṣṭā guṇānāṃ sa sraṣṭā caiva yathātatham |
sattvakṣetrajñayoretadantaraṃ viddhi sūkṣmayoḥ || 19 ||
[Analyze grammar]

sṛjate tu guṇāneka eko na sṛjate guṇān |
pṛthagbhūtau prakṛtyā tau saṃprayuktau ca sarvadā || 20 ||
[Analyze grammar]

yathā matsyo'dbhiranyaḥ sansaṃprayuktau tathaiva tau |
maśakodumbarau cāpi saṃprayuktau yathā saha || 21 ||
[Analyze grammar]

iṣīkā vā yathā muñje pṛthakca saha caiva ca |
tathaiva sahitāvetāvanyonyasminpratiṣṭhitau || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 240

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: