Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
dvitīyamāyuṣo bhāgaṃ gṛhamedhī gṛhe vaset |
dharmalabdhairyuto dārairagnīnutpādya suvrataḥ || 1 ||
[Analyze grammar]

gṛhasthavṛttayaścaiva catasraḥ kavibhiḥ smṛtāḥ |
kusūladhānyaḥ prathamaḥ kumbhīdhānyastvanantaram || 2 ||
[Analyze grammar]

aśvastano'tha kāpotīmāśrito vṛttimāharet |
teṣāṃ paraḥ paro jyāyāndharmato lokajittamaḥ || 3 ||
[Analyze grammar]

ṣaṭkarmā vartayatyekastribhiranyaḥ pravartate |
dvābhyāmekaścaturthastu brahmasatre vyavasthitaḥ |
gṛhamedhivratānyatra mahāntīha pracakṣate || 4 ||
[Analyze grammar]

nātmārthaṃ pācayedannaṃ na vṛthā ghātayetpaśūn |
prāṇī vā yadi vāprāṇī saṃskāraṃ yajuṣārhati || 5 ||
[Analyze grammar]

na divā prasvapejjātu na pūrvāpararātrayoḥ |
na bhuñjītāntarākāle nānṛtāvāhvayetstriyam || 6 ||
[Analyze grammar]

nāsyānaśnanvasedvipro gṛhe kaścidapūjitaḥ |
tathāsyātithayaḥ pūjyā havyakavyavahāḥ sadā || 7 ||
[Analyze grammar]

vedavidyāvratasnātāḥ śrotriyā vedapāragāḥ |
svadharmajīvino dāntāḥ kriyāvantastapasvinaḥ |
teṣāṃ havyaṃ ca kavyaṃ cāpyarhaṇārthaṃ vidhīyate || 8 ||
[Analyze grammar]

na kharaiḥ saṃprayātasya svadharmājñānakasya ca |
apaviddhāgnihotrasya gurorvālīkakāriṇaḥ || 9 ||
[Analyze grammar]

saṃvibhāgo'tra bhūtānāṃ sarveṣāmeva śiṣyate |
tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā || 10 ||
[Analyze grammar]

vighasāśī bhavennityaṃ nityaṃ cāmṛtabhojanaḥ |
amṛtaṃ yajñaśeṣaṃ syādbhojanaṃ haviṣā samam |
bhṛtyaśeṣaṃ tu yo'śnāti tamāhurvighasāśinam || 11 ||
[Analyze grammar]

svadāranirato dānto hyanasūyurjitendriyaḥ |
ṛtvikpurohitācāryairmātulātithisaṃśritaiḥ || 12 ||
[Analyze grammar]

vṛddhabālāturairvaidyairjñātisaṃbandhibāndhavaiḥ |
mātāpitṛbhyāṃ jāmībhirbhrātrā putreṇa bhāryayā || 13 ||
[Analyze grammar]

duhitrā dāsavargeṇa vivādaṃ na samācaret |
etānvimucya saṃvādānsarvapāpaiḥ pramucyate || 14 ||
[Analyze grammar]

etairjitaistu jayati sarvāṃllokānna saṃśayaḥ |
ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ || 15 ||
[Analyze grammar]

atithistvindralokeśo devalokasya cartvijaḥ |
jāmayo'psarasāṃ loke vaiśvadeve tu jñātayaḥ || 16 ||
[Analyze grammar]

saṃbandhibāndhavā dikṣu pṛthivyāṃ mātṛmātulau |
vṛddhabālāturakṛśāstvākāśe prabhaviṣṇavaḥ || 17 ||
[Analyze grammar]

bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ |
chāyā svā dāśavargastu duhitā kṛpaṇaṃ param || 18 ||
[Analyze grammar]

tasmādetairadhikṣiptaḥ sahennityamasaṃjvaraḥ |
gṛhadharmarato vidvāndharmanityo jitaklamaḥ || 19 ||
[Analyze grammar]

na cārthabaddhaḥ karmāṇi dharmaṃ vā kaṃcidācaret |
gṛhasthavṛttayastisrastāsāṃ niḥśreyasaṃ param || 20 ||
[Analyze grammar]

parasparaṃ tathaivāhuścāturāśramyameva tat |
ye coktā niyamāsteṣāṃ sarvaṃ kāryaṃ bubhūṣatā || 21 ||
[Analyze grammar]

kumbhīdhānyairuñchaśilaiḥ kāpotīṃ cāsthitaistathā |
yasmiṃścaite vasantyarhāstadrāṣṭramabhivardhate || 22 ||
[Analyze grammar]

daśa pūrvāndaśa parānpunāti ca pitāmahān |
gṛhasthavṛttayastvetā vartayedyo gatavyathaḥ || 23 ||
[Analyze grammar]

sa cakracaralokānāṃ sadṛśīṃ prāpnuyādgatim |
yatendriyāṇāmatha vā gatireṣā vidhīyate || 24 ||
[Analyze grammar]

svargaloko gṛhasthānāmudāramanasāṃ hitaḥ |
svargo vimānasaṃyukto vedadṛṣṭaḥ supuṣpitaḥ || 25 ||
[Analyze grammar]

svargaloke gṛhasthānāṃ pratiṣṭhā niyatātmanām |
brahmaṇā vihitā śreṇireṣā yasmātpramucyate |
dvitīyaṃ kramaśaḥ prāpya svargaloke mahīyate || 26 ||
[Analyze grammar]

ataḥ paraṃ paramamudāramāśramaṃ tṛtīyamāhustyajatāṃ kalevaram |
vanaukasāṃ gṛhapatināmanuttamaṃ śṛṇuṣvaitatkliṣṭaśarīrakāriṇām || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 235

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: