Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
ityukto'bhipraśasyaitatparamarṣestu śāsanam |
mokṣadharmārthasaṃyuktamidaṃ praṣṭuṃ pracakrame || 1 ||
[Analyze grammar]

śuka uvāca |
prajāvāñśrotriyo yajvā vṛddhaḥ prajño'nasūyakaḥ |
anāgatamanaitihyaṃ kathaṃ brahmādhigacchati || 2 ||
[Analyze grammar]

tapasā brahmacaryeṇa sarvatyāgena medhayā |
sāṃkhye vā yadi vā yoge etatpṛṣṭo'bhidhatsva me || 3 ||
[Analyze grammar]

manasaścendriyāṇāṃ cāpyaikāgryaṃ samavāpyate |
yenopāyena puruṣaistacca vyākhyātumarhasi || 4 ||
[Analyze grammar]

vyāsa uvāca |
nānyatra vidyātapasornānyatrendriyanigrahāt |
nānyatra sarvasaṃtyāgātsiddhiṃ vindati kaścana || 5 ||
[Analyze grammar]

mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayaṃbhuvaḥ |
bhūyiṣṭhaṃ prāṇabhṛdgrāme niviṣṭāni śarīriṣu || 6 ||
[Analyze grammar]

bhūmerdeho jalātsāro jyotiṣaścakṣuṣī smṛte |
prāṇāpānāśrayo vāyuḥ kheṣvākāśaṃ śarīriṇām || 7 ||
[Analyze grammar]

krānte viṣṇurbale śakraḥ koṣṭhe'gnirbhuktamarchati |
karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāksarasvatī || 8 ||
[Analyze grammar]

karṇau tvakcakṣuṣī jihvā nāsikā caiva pañcamī |
darśanānīndriyoktāni dvārāṇyāhārasiddhaye || 9 ||
[Analyze grammar]

śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam |
indriyāṇi pṛthaktvarthānmanaso darśayantyuta || 10 ||
[Analyze grammar]

indriyāṇi mano yuṅkte vaśyānyanteva vājinaḥ |
manaścāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ || 11 ||
[Analyze grammar]

indriyāṇāṃ tathaiveṣāṃ sarveṣāmīśvaraṃ manaḥ |
niyame ca visarge ca bhūtātmā manasastathā || 12 ||
[Analyze grammar]

indriyāṇīndriyārthāśca svabhāvaścetanā manaḥ |
prāṇāpānau ca jīvaśca nityaṃ deheṣu dehinām || 13 ||
[Analyze grammar]

āśrayo nāsti sattvasya guṇaśabdo na cetanā |
sattvaṃ hi tejaḥ sṛjati na guṇānvai kadācana || 14 ||
[Analyze grammar]

evaṃ saptadaśaṃ dehe vṛtaṃ ṣoḍaśabhirguṇaiḥ |
manīṣī manasā vipraḥ paśyatyātmānamātmani || 15 ||
[Analyze grammar]

na hyayaṃ cakṣuṣā dṛśyo na ca sarvairapīndriyaiḥ |
manasā saṃpradīptena mahānātmā prakāśate || 16 ||
[Analyze grammar]

aśabdasparśarūpaṃ tadarasāgandhamavyayam |
aśarīraṃ śarīre sve nirīkṣeta nirindriyam || 17 ||
[Analyze grammar]

avyaktaṃ vyaktadeheṣu martyeṣvamaramāśritam |
yo'nupaśyati sa pretya kalpate brahmabhūyase || 18 ||
[Analyze grammar]

vidyābhijanasaṃpanne brāhmaṇe gavi hastini |
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ || 19 ||
[Analyze grammar]

sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca |
vasatyeko mahānātmā yena sarvamidaṃ tatam || 20 ||
[Analyze grammar]

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani |
yadā paśyati bhūtātmā brahma saṃpadyate tadā || 21 ||
[Analyze grammar]

yāvānātmani vedātmā tāvānātmā parātmani |
ya evaṃ satataṃ veda so'mṛtatvāya kalpate || 22 ||
[Analyze grammar]

sarvabhūtātmabhūtasya sarvabhūtahitasya ca |
devāpi mārge muhyanti apadasya padaiṣiṇaḥ || 23 ||
[Analyze grammar]

śakunīnāmivākāśe jale vāricarasya vā |
yathā gatirna dṛśyeta tathaiva sumahātmanaḥ || 24 ||
[Analyze grammar]

kālaḥ pacati bhūtāni sarvāṇyevātmanātmani |
yasmiṃstu pacyate kālastaṃ na vedeha kaścana || 25 ||
[Analyze grammar]

na tadūrdhvaṃ na tiryakca nādho na ca tiraḥ punaḥ |
na madhye pratigṛhṇīte naiva kaścitkutaścana || 26 ||
[Analyze grammar]

sarve'ntaḥsthā ime lokā bāhyameṣāṃ na kiṃcana |
yaḥ sahasraṃ samāgacchedyathā bāṇo guṇacyutaḥ || 27 ||
[Analyze grammar]

naivāntaṃ kāraṇasyeyādyadyapi syānmanojavaḥ |
tasmātsūkṣmātsūkṣmataraṃ nāsti sthūlataraṃ tataḥ || 28 ||
[Analyze grammar]

sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham |
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati || 29 ||
[Analyze grammar]

tadevāṇoraṇutaraṃ tanmahadbhyo mahattaram |
tadantaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhanna dṛśyate || 30 ||
[Analyze grammar]

akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo'yamātmanaḥ |
kṣaraḥ sarveṣu bhūteṣu divyaṃ hyamṛtamakṣaram || 31 ||
[Analyze grammar]

navadvāraṃ puraṃ gatvā haṃso hi niyato vaśī |
īśaḥ sarvasya bhūtasya sthāvarasya carasya ca || 32 ||
[Analyze grammar]

hānibhaṅgavikalpānāṃ navānāṃ saṃśrayeṇa ca |
śarīrāṇāmajasyāhurhaṃsatvaṃ pāradarśinaḥ || 33 ||
[Analyze grammar]

haṃsoktaṃ cākṣaraṃ caiva kūṭasthaṃ yattadakṣaram |
tadvidvānakṣaraṃ prāpya jahāti prāṇajanmanī || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 231

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: