Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
eṣā pūrvatarā vṛttirbrāhmaṇasya vidhīyate |
jñānavāneva karmāṇi kurvansarvatra sidhyati || 1 ||
[Analyze grammar]

tatra cenna bhavedevaṃ saṃśayaḥ karmaniścaye |
kiṃ nu karma svabhāvo'yaṃ jñānaṃ karmeti vā punaḥ || 2 ||
[Analyze grammar]

tatra ceha vivitsā syājjñānaṃ cetpuruṣaṃ prati |
upapattyupalabdhibhyāṃ varṇayiṣyāmi tacchṛṇu || 3 ||
[Analyze grammar]

pauruṣaṃ kāraṇaṃ kecidāhuḥ karmasu mānavāḥ |
daivameke praśaṃsanti svabhāvaṃ cāpare janāḥ || 4 ||
[Analyze grammar]

pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ |
trayametatpṛthagbhūtamavivekaṃ tu kecana || 5 ||
[Analyze grammar]

evametanna cāpyevamubhe cāpi na cāpyubhe |
karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ || 6 ||
[Analyze grammar]

tretāyāṃ dvāpare caiva kalijāśca sasaṃśayāḥ |
tapasvinaḥ praśāntāśca sattvasthāśca kṛte yuge || 7 ||
[Analyze grammar]

apṛthagdarśinaḥ sarve ṛksāmasu yajuḥṣu ca |
kāmadveṣau pṛthagdṛṣṭvā tapaḥ kṛta upāsate || 8 ||
[Analyze grammar]

tapodharmeṇa saṃyuktastaponityaḥ susaṃśitaḥ |
tena sarvānavāpnoti kāmānyānmanasecchati || 9 ||
[Analyze grammar]

tapasā tadavāpnoti yadbhūtvā sṛjate jagat |
tadbhūtaśca tataḥ sarvo bhūtānāṃ bhavati prabhuḥ || 10 ||
[Analyze grammar]

taduktaṃ vedavādeṣu gahanaṃ vedadarśibhiḥ |
vedānteṣu punarvyaktaṃ kramayogena lakṣyate || 11 ||
[Analyze grammar]

ārambhayajñāḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ |
paricārayajñāḥ śūdrāśca japayajñā dvijātayaḥ || 12 ||
[Analyze grammar]

pariniṣṭhitakāryo hi svādhyāyena dvijo bhavet |
kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate || 13 ||
[Analyze grammar]

tretādau sakalā vedā yajñā varṇāśramāstathā |
saṃrodhādāyuṣastvete vyasyante dvāpare yuge || 14 ||
[Analyze grammar]

dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā |
dṛśyante nāpi dṛśyante kalerante punaḥ punaḥ || 15 ||
[Analyze grammar]

utsīdanti svadharmāśca tatrādharmeṇa pīḍitāḥ |
gavāṃ bhūmeśca ye cāpāmoṣadhīnāṃ ca ye rasāḥ || 16 ||
[Analyze grammar]

adharmāntarhitā vedā vedadharmāstathāśramāḥ |
vikriyante svadharmasthāḥ sthāvarāṇi carāṇi ca || 17 ||
[Analyze grammar]

yathā sarvāṇi bhūtāni vṛṣṭirbhaumāni varṣati |
sṛjate sarvato'ṅgāni tathā vedā yuge yuge || 18 ||
[Analyze grammar]

visṛtaṃ kālanānātvamanādinidhanaṃ ca yat |
kīrtitaṃ tatpurastānme yataḥ saṃyānti yānti ca || 19 ||
[Analyze grammar]

dhātedaṃ prabhavasthānaṃ bhūtānāṃ saṃyamo yamaḥ |
svabhāvena pravartante dvaṃdvasṛṣṭāni bhūriśaḥ || 20 ||
[Analyze grammar]

sargaḥ kālo dhṛtirvedāḥ kartā kāryaṃ kriyā phalam |
etatte kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 230

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: