Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
trayīvidyāmavekṣeta vedeṣūktāmathāṅgataḥ |
ṛksāmavarṇākṣarato yajuṣo'tharvaṇastathā || 1 ||
[Analyze grammar]

vedavādeṣu kuśalā hyadhyātmakuśalāśca ye |
sattvavanto mahābhāgāḥ paśyanti prabhavāpyayau || 2 ||
[Analyze grammar]

evaṃ dharmeṇa varteta kriyāḥ śiṣṭavadācaret |
asaṃrodhena bhūtānāṃ vṛttiṃ lipseta vai dvijaḥ || 3 ||
[Analyze grammar]

sadbhya āgatavijñānaḥ śiṣṭaḥ śāstravicakṣaṇaḥ |
svadharmeṇa kriyā loke kurvāṇaḥ satyasaṃgaraḥ || 4 ||
[Analyze grammar]

tiṣṭhatyeteṣu gṛhavānṣaṭsu karmasu sa dvijaḥ |
pañcabhiḥ satataṃ yajñaiḥ śraddadhāno yajeta ca || 5 ||
[Analyze grammar]

dhṛtimānapramattaśca dānto dharmavidātmavān |
vītaharṣabhayakrodho brāhmaṇo nāvasīdati || 6 ||
[Analyze grammar]

dānamadhyayanaṃ yajñastapo hrīrārjavaṃ damaḥ |
etairvardhayate tejaḥ pāpmānaṃ cāpakarṣati || 7 ||
[Analyze grammar]

dhūtapāpmā tu medhāvī laghvāhāro jitendriyaḥ |
kāmakrodhau vaśe kṛtvā ninīṣedbrahmaṇaḥ padam || 8 ||
[Analyze grammar]

agnīṃśca brāhmaṇāṃścārceddevatāḥ praṇameta ca |
varjayedruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām || 9 ||
[Analyze grammar]

eṣā pūrvatarā vṛttirbrāhmaṇasya vidhīyate |
jñānāgamena karmāṇi kurvankarmasu sidhyati || 10 ||
[Analyze grammar]

pañcendriyajalāṃ ghorāṃ lobhakūlāṃ sudustarām |
manyupaṅkāmanādhṛṣyāṃ nadīṃ tarati buddhimān || 11 ||
[Analyze grammar]

kāmamanyūddhataṃ yatsyānnityamatyantamohitam |
mahatā vidhidṛṣṭena balenāpratighātinā |
svabhāvasrotasā vṛttamuhyate satataṃ jagat || 12 ||
[Analyze grammar]

kālodakena mahatā varṣāvartena saṃtatam |
māsormiṇartuvegena pakṣolapatṛṇena ca || 13 ||
[Analyze grammar]

nimeṣonmeṣaphenena ahorātrajavena ca |
kāmagrāheṇa ghoreṇa vedayajñaplavena ca || 14 ||
[Analyze grammar]

dharmadvīpena bhūtānāṃ cārthakāmaraveṇa ca |
ṛtasopānatīreṇa vihiṃsātaruvāhinā || 15 ||
[Analyze grammar]

yugahradaughamadhyena brahmaprāyabhavena ca |
dhātrā sṛṣṭāni bhūtāni kṛṣyante yamasādanam || 16 ||
[Analyze grammar]

etatprajñāmayairdhīrā nistaranti manīṣiṇaḥ |
plavairaplavavanto hi kiṃ kariṣyantyacetasaḥ || 17 ||
[Analyze grammar]

upapannaṃ hi yatprājño nistarennetaro janaḥ |
dūrato guṇadoṣau hi prājñaḥ sarvatra paśyati || 18 ||
[Analyze grammar]

saṃśayātmā sa kāmātmā calacitto'lpacetanaḥ |
aprājño na taratyeva yo hyāste na sa gacchati || 19 ||
[Analyze grammar]

aplavo hi mahādoṣamuhyamāno'dhigacchati |
kāmagrāhagṛhītasya jñānamapyasya na plavaḥ || 20 ||
[Analyze grammar]

tasmādunmajjanasyārthe prayateta vicakṣaṇaḥ |
etadunmajjanaṃ tasya yadayaṃ brāhmaṇo bhavet || 21 ||
[Analyze grammar]

tryavadāte kule jātastrisaṃdehastrikarmakṛt |
tasmādunmajjanastiṣṭhennistaretprajñayā yathā || 22 ||
[Analyze grammar]

saṃskṛtasya hi dāntasya niyatasya kṛtātmanaḥ |
prājñasyānantarā siddhiriha loke paratra ca || 23 ||
[Analyze grammar]

vartate teṣu gṛhavānakrudhyannanasūyakaḥ |
pañcabhiḥ satataṃ yajñairvighasāśī yajeta ca || 24 ||
[Analyze grammar]

satāṃ vṛttena varteta kriyāḥ śiṣṭavadācaret |
asaṃrodhena dharmasya vṛttiṃ lipsedagarhitām || 25 ||
[Analyze grammar]

śrutivijñānatattvajñaḥ śiṣṭācāro vicakṣaṇaḥ |
svadharmeṇa kriyāvāṃśca karmaṇā so'pyasaṃkaraḥ || 26 ||
[Analyze grammar]

kriyāvāñśraddadhānaśca dātā prājño'nasūyakaḥ |
dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram || 27 ||
[Analyze grammar]

dhṛtimānapramattaśca dānto dharmavidātmavān |
vītaharṣabhayakrodho brāhmaṇo nāvasīdati || 28 ||
[Analyze grammar]

eṣā pūrvatarā vṛttirbrāhmaṇasya vidhīyate |
jñānavittvena karmāṇi kurvansarvatra sidhyati || 29 ||
[Analyze grammar]

adharmaṃ dharmakāmo hi karotīhāvicakṣaṇaḥ |
dharmaṃ cādharmasaṃkāśaṃ śocanniva karoti saḥ || 30 ||
[Analyze grammar]

dharmaṃ karomīti karotyadharmamadharmakāmaśca karoti dharmam |
ubhe bālaḥ karmaṇī na prajānansa jāyate mriyate cāpi dehī || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 227

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: