Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
bhūtagrāme niyuktaṃ yattadetatkīrtitaṃ mayā |
brāhmaṇasya tu yatkṛtyaṃ tatte vakṣyāmi pṛcchate || 1 ||
[Analyze grammar]

jātakarmaprabhṛtyasya karmaṇāṃ dakṣiṇāvatām |
kriyā syādā samāvṛtterācārye vedapārage || 2 ||
[Analyze grammar]

adhītya vedānakhilānguruśuśrūṣaṇe rataḥ |
gurūṇāmanṛṇo bhūtvā samāvarteta yajñavit || 3 ||
[Analyze grammar]

ācāryeṇābhyanujñātaścaturṇāmekamāśramam |
ā vimokṣāccharīrasya so'nutiṣṭhedyathāvidhi || 4 ||
[Analyze grammar]

prajāsargeṇa dāraiśca brahmacaryeṇa vā punaḥ |
vane gurusakāśe vā yatidharmeṇa vā punaḥ || 5 ||
[Analyze grammar]

gṛhasthastveva sarveṣāṃ caturṇāṃ mūlamucyate |
tatra pakvakaṣāyo hi dāntaḥ sarvatra sidhyati || 6 ||
[Analyze grammar]

prajāvāñśrotriyo yajvā mukto divyaistribhirṛṇaiḥ |
athānyānāśramānpaścātpūto gacchati karmabhiḥ || 7 ||
[Analyze grammar]

yatpṛthivyāṃ puṇyatamaṃ vidyāsthānaṃ tadāvaset |
yateta tasminprāmāṇyaṃ gantuṃ yaśasi cottame || 8 ||
[Analyze grammar]

tapasā vā sumahatā vidyānāṃ pāraṇena vā |
ijyayā vā pradānairvā viprāṇāṃ vardhate yaśaḥ || 9 ||
[Analyze grammar]

yāvadasya bhavatyasmiṃlloke kīrtiryaśaskarī |
tāvatpuṇyakṛtāṃllokānanantānpuruṣo'śnute || 10 ||
[Analyze grammar]

adhyāpayedadhīyīta yājayeta yajeta ca |
na vṛthā pratigṛhṇīyānna ca dadyātkathaṃcana || 11 ||
[Analyze grammar]

yājyataḥ śiṣyato vāpi kanyayā vā dhanaṃ mahat |
yadyāgacchedyajeddadyānnaiko'śnīyātkathaṃcana || 12 ||
[Analyze grammar]

gṛhamāvasato hyasya nānyattīrthaṃ pratigrahāt |
devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām || 13 ||
[Analyze grammar]

antarhitābhitaptānāṃ yathāśakti bubhūṣatām |
dravyāṇāmatiśaktyāpi deyameṣāṃ kṛtādapi || 14 ||
[Analyze grammar]

arhatāmanurūpāṇāṃ nādeyaṃ hyasti kiṃcana |
uccaiḥśravasamapyaśvaṃ prāpaṇīyaṃ satāṃ viduḥ || 15 ||
[Analyze grammar]

anunīya tathā kāvyaḥ satyasaṃdho mahāvrataḥ |
svaiḥ prāṇairbrāhmaṇaprāṇānparitrāya divaṃ gataḥ || 16 ||
[Analyze grammar]

rantidevaśca sāṃkṛtyo vasiṣṭhāya mahātmane |
apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate || 17 ||
[Analyze grammar]

ātreyaścandradamayorarhatorvividhaṃ dhanam |
dattvā lokānyayau dhīmānanantānsa mahīpatiḥ || 18 ||
[Analyze grammar]

śibirauśīnaro'ṅgāni sutaṃ ca priyamaurasam |
brāhmaṇārthamupākṛtya nākapṛṣṭhamito gataḥ || 19 ||
[Analyze grammar]

pratardanaḥ kāśipatiḥ pradāya nayane svake |
brāhmaṇāyātulāṃ kīrtimiha cāmutra cāśnute || 20 ||
[Analyze grammar]

divyaṃ mṛṣṭaśalākaṃ tu sauvarṇaṃ paramarddhimat |
chatraṃ devāvṛdho dattvā sarāṣṭro'bhyapataddivam || 21 ||
[Analyze grammar]

sāṃkṛtiśca tathātreyaḥ śiṣyebhyo brahma nirguṇam |
upadiśya mahātejā gato lokānanuttamān || 22 ||
[Analyze grammar]

ambarīṣo gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān |
arbudāni daśaikaṃ ca sarāṣṭro'bhyapataddivam || 23 ||
[Analyze grammar]

sāvitrī kuṇḍale divye śarīraṃ janamejayaḥ |
brāhmaṇārthe parityajya jagmaturlokamuttamam || 24 ||
[Analyze grammar]

sarvaratnaṃ vṛṣādarbho yuvanāśvaḥ priyāḥ striyaḥ |
ramyamāvasathaṃ caiva dattvāmuṃ lokamāsthitaḥ || 25 ||
[Analyze grammar]

nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām |
brāhmaṇebhyo dadau cāpi gayaścorvīṃ sapattanām || 26 ||
[Analyze grammar]

avarṣati ca parjanye sarvabhūtāni cāsakṛt |
vasiṣṭho jīvayāmāsa prajāpatiriva prajāḥ || 27 ||
[Analyze grammar]

karaṃdhamasya putrastu marutto nṛpatistathā |
kanyāmaṅgirase dattvā divamāśu jagāma ha || 28 ||
[Analyze grammar]

brahmadattaśca pāñcālyo rājā buddhimatāṃ varaḥ |
nidhiṃ śaṅkhaṃ dvijāgryebhyo dattvā lokānavāptavān || 29 ||
[Analyze grammar]

rājā mitrasahaścāpi vasiṣṭhāya mahātmane |
madayantīṃ priyāṃ dattvā tayā saha divaṃ gataḥ || 30 ||
[Analyze grammar]

sahasrajicca rājarṣiḥ prāṇāniṣṭānmahāyaśāḥ |
brāhmaṇārthe parityajya gato lokānanuttamān || 31 ||
[Analyze grammar]

sarvakāmaiśca saṃpūrṇaṃ dattvā veśma hiraṇmayam |
mudgalāya gataḥ svargaṃ śatadyumno mahīpatiḥ || 32 ||
[Analyze grammar]

nāmnā ca dyutimānnāma śālvarājaḥ pratāpavān |
dattvā rājyamṛcīkāya gato lokānanuttamān || 33 ||
[Analyze grammar]

madirāśvaśca rājarṣirdattvā kanyāṃ sumadhyamām |
hiraṇyahastāya gato lokāndevairabhiṣṭutān || 34 ||
[Analyze grammar]

lomapādaśca rājarṣiḥ śāntāṃ dattvā sutāṃ prabhuḥ |
ṛśyaśṛṅgāya vipulaiḥ sarvakāmairayujyata || 35 ||
[Analyze grammar]

dattvā śatasahasraṃ tu gavāṃ rājā prasenajit |
savatsānāṃ mahātejā gato lokānanuttamān || 36 ||
[Analyze grammar]

ete cānye ca bahavo dānena tapasā ca ha |
mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ || 37 ||
[Analyze grammar]

teṣāṃ pratiṣṭhitā kīrtiryāvatsthāsyati medinī |
dānayajñaprajāsargairete hi divamāpnuvan || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 226

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: