Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
atha cedrocayedetaddruhyeta manasā tathā |
unmajjaṃśca nimajjaṃśca jñānavānplavavānbhavet || 1 ||
[Analyze grammar]

prajñayā nirmitairdhīrāstārayantyabudhānplavaiḥ |
nābudhāstārayantyanyānātmānaṃ vā kathaṃcana || 2 ||
[Analyze grammar]

chinnadoṣo muniryogānyukto yuñjīta dvādaśa |
daśakarmasukhānarthānupāyāpāyanirbhayaḥ || 3 ||
[Analyze grammar]

cakṣurācāravitprājño manasā darśanena ca |
yacchedvāṅmanasī buddhyā ya icchejjñānamuttamam |
jñānena yacchedātmānaṃ ya icchecchāntimātmanaḥ || 4 ||
[Analyze grammar]

eteṣāṃ cedanudraṣṭā puruṣo'pi sudāruṇaḥ |
yadi vā sarvavedajño yadi vāpyanṛco'japaḥ || 5 ||
[Analyze grammar]

yadi vā dhārmiko yajvā yadi vā pāpakṛttamaḥ |
yadi vā puruṣavyāghro yadi vā klaibyadhāritā || 6 ||
[Analyze grammar]

taratyeva mahādurgaṃ jarāmaraṇasāgaram |
evaṃ hyetena yogena yuñjāno'pyekamantataḥ |
api jijñāsamāno hi śabdabrahmātivartate || 7 ||
[Analyze grammar]

dharmopastho hrīvarūtha upāyāpāyakūbaraḥ |
apānākṣaḥ prāṇayugaḥ prajñāyurjīvabandhanaḥ || 8 ||
[Analyze grammar]

cetanābandhuraścārurācāragrahanemivān |
darśanasparśanavaho ghrāṇaśravaṇavāhanaḥ || 9 ||
[Analyze grammar]

prajñānābhiḥ sarvatantrapratodo jñānasārathiḥ |
kṣetrajñādhiṣṭhito dhīraḥ śraddhādamapuraḥsaraḥ || 10 ||
[Analyze grammar]

tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ |
jīvayukto ratho divyo brahmaloke virājate || 11 ||
[Analyze grammar]

atha saṃtvaramāṇasya rathametaṃ yuyukṣataḥ |
akṣaraṃ gantumanaso vidhiṃ vakṣyāmi śīghragam || 12 ||
[Analyze grammar]

sapta yo dhāraṇāḥ kṛtsnā vāgyataḥ pratipadyate |
pṛṣṭhataḥ pārśvataścānyā yāvatyastāḥ pradhāraṇāḥ || 13 ||
[Analyze grammar]

kramaśaḥ pārthivaṃ yacca vāyavyaṃ khaṃ tathā payaḥ |
jyotiṣo yattadaiśvaryamahaṃkārasya buddhitaḥ || 14 ||
[Analyze grammar]

avyaktasya tathaiśvaryaṃ kramaśaḥ pratipadyate |
vikramāścāpi yasyaite tathā yuṅkte sa yogataḥ || 15 ||
[Analyze grammar]

athāsya yogayuktasya siddhimātmani paśyataḥ |
nirmathyamānaḥ sūkṣmatvādrūpāṇīmāni darśayet || 16 ||
[Analyze grammar]

śaiśirastu yathā dhūmaḥ sūkṣmaḥ saṃśrayate nabhaḥ |
tathā dehādvimuktasya pūrvarūpaṃ bhavatyuta || 17 ||
[Analyze grammar]

atha dhūmasya virame dvitīyaṃ rūpadarśanam |
jalarūpamivākāśe tatraivātmani paśyati || 18 ||
[Analyze grammar]

apāṃ vyatikrame cāpi vahnirūpaṃ prakāśate |
tasminnuparate cāsya pītavastravadiṣyate |
ūrṇārūpasavarṇaṃ ca tasya rūpaṃ prakāśate || 19 ||
[Analyze grammar]

atha śvetāṃ gatiṃ gatvā vāyavyaṃ sūkṣmamapyajaḥ |
aśuklaṃ cetasaḥ saukṣmyamavyaktaṃ brahmaṇo'sya vai || 20 ||
[Analyze grammar]

eteṣvapi hi jāteṣu phalajātāni me śṛṇu |
jātasya pārthivaiśvarye sṛṣṭiriṣṭā vidhīyate || 21 ||
[Analyze grammar]

prajāpatirivākṣobhyaḥ śarīrātsṛjati prajāḥ |
aṅgulyaṅguṣṭhamātreṇa hastapādena vā tathā || 22 ||
[Analyze grammar]

pṛthivīṃ kampayatyeko guṇo vāyoriti smṛtaḥ |
ākāśabhūtaścākāśe savarṇatvātpraṇaśyati || 23 ||
[Analyze grammar]

varṇato gṛhyate cāpi kāmātpibati cāśayān |
na cāsya tejasā rūpaṃ dṛśyate śāmyate tathā || 24 ||
[Analyze grammar]

ahaṃkārasya vijiteḥ pañcaite syurvaśānugāḥ |
ṣaṇṇāmātmani buddhau ca jitāyāṃ prabhavatyatha || 25 ||
[Analyze grammar]

nirdoṣā pratibhā hyenaṃ kṛtsnā samabhivartate |
tathaiva vyaktamātmānamavyaktaṃ pratipadyate || 26 ||
[Analyze grammar]

yato niḥsarate loko bhavati vyaktasaṃjñakaḥ |
tatrāvyaktamayīṃ vyākhyāṃ śṛṇu tvaṃ vistareṇa me |
tathā vyaktamayīṃ caiva saṃkhyāṃ pūrvaṃ nibodha me || 27 ||
[Analyze grammar]

pañcaviṃśatitattvāni tulyānyubhayataḥ samam |
yoge sāṃkhye'pi ca tathā viśeṣāṃstatra me śṛṇu || 28 ||
[Analyze grammar]

proktaṃ tadvyaktamityeva jāyate vardhate ca yat |
jīryate mriyate caiva caturbhirlakṣaṇairyutam || 29 ||
[Analyze grammar]

viparītamato yattu tadavyaktamudāhṛtam |
dvāvātmānau ca vedeṣu siddhānteṣvapyudāhṛtau || 30 ||
[Analyze grammar]

caturlakṣaṇajaṃ tvanyaṃ caturvargaṃ pracakṣate |
vyaktamavyaktajaṃ caiva tathā buddhamathetarat |
sattvaṃ kṣetrajña ityetaddvayamapyanudarśitam || 31 ||
[Analyze grammar]

dvāvātmānau ca vedeṣu viṣayeṣu ca rajyataḥ |
viṣayātpratisaṃhāraḥ sāṃkhyānāṃ siddhilakṣaṇam || 32 ||
[Analyze grammar]

nirmamaścānahaṃkāro nirdvaṃdvaśchinnasaṃśayaḥ |
naiva krudhyati na dveṣṭi nānṛtā bhāṣate giraḥ || 33 ||
[Analyze grammar]

ākruṣṭastāḍitaścaiva maitreṇa dhyāti nāśubham |
vāgdaṇḍakarmamanasāṃ trayāṇāṃ ca nivartakaḥ || 34 ||
[Analyze grammar]

samaḥ sarveṣu bhūteṣu brahmāṇamabhivartate |
naivecchati na cāniccho yātrāmātravyavasthitaḥ || 35 ||
[Analyze grammar]

alolupo'vyatho dānto na kṛtī na nirākṛtiḥ |
nāsyendriyamanekāgraṃ nātikṣiptamanorathaḥ |
ahiṃsraḥ sarvabhūtānāmīdṛksāṃkhyo vimucyate || 36 ||
[Analyze grammar]

atha yogādvimucyante kāraṇairyairnibodha me |
yogaiśvaryamatikrānto yo'tikrāmati mucyate || 37 ||
[Analyze grammar]

ityeṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ |
evaṃ bhavati nirdvaṃdvo brahmāṇaṃ cādhigacchati || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 228

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: