Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yogaṃ me paramaṃ tāta mokṣasya vada bhārata |
tamahaṃ tattvato jñātumicchāmi vadatāṃ vara || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha || 2 ||
[Analyze grammar]

kaścidbrāhmaṇamāsīnamācāryamṛṣisattamam |
śiṣyaḥ paramamedhāvī śreyorthī susamāhitaḥ |
caraṇāvupasaṃgṛhya sthitaḥ prāñjalirabravīt || 3 ||
[Analyze grammar]

upāsanātprasanno'si yadi vai bhagavanmama |
saṃśayo me mahānkaścittanme vyākhyātumarhasi || 4 ||
[Analyze grammar]

kutaścāhaṃ kutaśca tvaṃ tatsamyagbrūhi yatparam |
kathaṃ ca sarvabhūteṣu sameṣu dvijasattama |
samyagvṛttā nivartante viparītāḥ kṣayodayāḥ || 5 ||
[Analyze grammar]

vedeṣu cāpi yadvākyaṃ laukikaṃ vyāpakaṃ ca yat |
etadvidvanyathātattvaṃ sarvaṃ vyākhyātumarhasi || 6 ||
[Analyze grammar]

gururuvāca |
śṛṇu śiṣya mahāprājña brahmaguhyamidaṃ param |
adhyātmaṃ sarvabhūtānāmāgamānāṃ ca yadvasu || 7 ||
[Analyze grammar]

vāsudevaḥ sarvamidaṃ viśvasya brahmaṇo mukham |
satyaṃ dānamatho yajñastitikṣā dama ārjavam || 8 ||
[Analyze grammar]

puruṣaṃ sanātanaṃ viṣṇuṃ yattadvedavido viduḥ |
sargapralayakartāramavyaktaṃ brahma śāśvatam |
tadidaṃ brahma vārṣṇeyamitihāsaṃ śṛṇuṣva me || 9 ||
[Analyze grammar]

brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyaistathā |
māhātmyaṃ devadevasya viṣṇoramitatejasaḥ |
arhastvamasi kalyāṇa vārṣṇeyaṃ śṛṇu yatparam || 10 ||
[Analyze grammar]

kālacakramanādyantaṃ bhāvābhāvasvalakṣaṇam |
trailokyaṃ sarvabhūteṣu cakravatparivartate || 11 ||
[Analyze grammar]

yattadakṣaramavyaktamamṛtaṃ brahma śāśvatam |
vadanti puruṣavyāghraṃ keśavaṃ puruṣarṣabham || 12 ||
[Analyze grammar]

pitṝndevānṛṣīṃścaiva tathā vai yakṣadānavān |
nāgāsuramanuṣyāṃśca sṛjate paramo'vyayaḥ || 13 ||
[Analyze grammar]

tathaiva vedaśāstrāṇi lokadharmāṃśca śāśvatān |
pralaye prakṛtiṃ prāpya yugādau sṛjate prabhuḥ || 14 ||
[Analyze grammar]

yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye |
dṛśyante tāni tānyeva tathā brahmāharātriṣu || 15 ||
[Analyze grammar]

atha yadyadyadā bhāvi kālayogādyugādiṣu |
tattadutpadyate jñānaṃ lokayātrāvidhānajam || 16 ||
[Analyze grammar]

yugānte'ntarhitānvedānsetihāsānmaharṣayaḥ |
lebhire tapasā pūrvamanujñātāḥ svayaṃbhuvā || 17 ||
[Analyze grammar]

vedavidveda bhagavānvedāṅgāni bṛhaspatiḥ |
bhārgavo nītiśāstraṃ ca jagāda jagato hitam || 18 ||
[Analyze grammar]

gāndharvaṃ nārado vedaṃ bharadvājo dhanurgraham |
devarṣicaritaṃ gārgyaḥ kṛṣṇātreyaścikitsitam || 19 ||
[Analyze grammar]

nyāyatantrāṇyanekāni taistairuktāni vādibhiḥ |
hetvāgamasadācārairyaduktaṃ tadupāsyate || 20 ||
[Analyze grammar]

anādyaṃ yatparaṃ brahma na devā narṣayo viduḥ |
ekastadveda bhagavāndhātā nārāyaṇaḥ prabhuḥ || 21 ||
[Analyze grammar]

nārāyaṇādṛṣigaṇāstathā mukhyāḥ surāsurāḥ |
rājarṣayaḥ purāṇāśca paramaṃ duḥkhabheṣajam || 22 ||
[Analyze grammar]

puruṣādhiṣṭhitaṃ bhāvaṃ prakṛtiḥ sūyate sadā |
hetuyuktamataḥ sarvaṃ jagatsaṃparivartate || 23 ||
[Analyze grammar]

dīpādanye yathā dīpāḥ pravartante sahasraśaḥ |
prakṛtiḥ sṛjate tadvadānantyānnāpacīyate || 24 ||
[Analyze grammar]

avyaktakarmajā buddhirahaṃkāraṃ prasūyate |
ākāśaṃ cāpyahaṃkārādvāyurākāśasaṃbhavaḥ || 25 ||
[Analyze grammar]

vāyostejastataścāpastvadbhyo hi vasudhodgatā |
mūlaprakṛtayo'ṣṭau tā jagadetāsvavasthitam || 26 ||
[Analyze grammar]

jñānendriyāṇyataḥ pañca pañca karmendriyāṇyapi |
viṣayāḥ pañca caikaṃ ca vikāre ṣoḍaśaṃ manaḥ || 27 ||
[Analyze grammar]

śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ pañcendriyāṇyapi |
pādau pāyurupasthaśca hastau vākkarmaṇāmapi || 28 ||
[Analyze grammar]

śabdaḥ sparśo'tha rūpaṃ ca raso gandhastathaiva ca |
vijñeyaṃ vyāpakaṃ cittaṃ teṣu sarvagataṃ manaḥ || 29 ||
[Analyze grammar]

rasajñāne tu jihveyaṃ vyāhṛte vāktathaiva ca |
indriyairvividhairyuktaṃ sarvaṃ vyastaṃ manastathā || 30 ||
[Analyze grammar]

vidyāttu ṣoḍaśaitāni daivatāni vibhāgaśaḥ |
deheṣu jñānakartāramupāsīnamupāsate || 31 ||
[Analyze grammar]

tadvatsomaguṇā jihvā gandhastu pṛthivīguṇaḥ |
śrotraṃ śabdaguṇaṃ caiva cakṣuragnerguṇastathā |
sparśaṃ vāyuguṇaṃ vidyātsarvabhūteṣu sarvadā || 32 ||
[Analyze grammar]

manaḥ sattvaguṇaṃ prāhuḥ sattvamavyaktajaṃ tathā |
sarvabhūtātmabhūtasthaṃ tasmādbudhyeta buddhimān || 33 ||
[Analyze grammar]

ete bhāvā jagatsarvaṃ vahanti sacarācaram |
śritā virajasaṃ devaṃ yamāhuḥ paramaṃ padam || 34 ||
[Analyze grammar]

navadvāraṃ puraṃ puṇyametairbhāvaiḥ samanvitam |
vyāpya śete mahānātmā tasmātpuruṣa ucyate || 35 ||
[Analyze grammar]

ajaraḥ so'maraścaiva vyaktāvyaktopadeśavān |
vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ || 36 ||
[Analyze grammar]

yathā dīpaḥ prakāśātmā hrasvo vā yadi vā mahān |
jñānātmānaṃ tathā vidyātpuruṣaṃ sarvajantuṣu || 37 ||
[Analyze grammar]

so'tra vedayate vedyaṃ sa śṛṇoti sa paśyati |
kāraṇaṃ tasya deho'yaṃ sa kartā sarvakarmaṇām || 38 ||
[Analyze grammar]

agnirdārugato yadvadbhinne dārau na dṛśyate |
tathaivātmā śarīrastho yogenaivātra dṛśyate || 39 ||
[Analyze grammar]

nadīṣvāpo yathā yuktā yathā sūrye marīcayaḥ |
saṃtanvānā yathā yānti tathā dehāḥ śarīriṇām || 40 ||
[Analyze grammar]

svapnayoge yathaivātmā pañcendriyasamāgataḥ |
dehamutsṛjya vai yāti tathaivātropalabhyate || 41 ||
[Analyze grammar]

karmaṇā vyāpyate pūrvaṃ karmaṇā copapadyate |
karmaṇā nīyate'nyatra svakṛtena balīyasā || 42 ||
[Analyze grammar]

sa tu dehādyathā dehaṃ tyaktvānyaṃ pratipadyate |
tathā taṃ saṃpravakṣyāmi bhūtagrāmaṃ svakarmajam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 203

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: