Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gururuvāca |
caturvidhāni bhūtāni sthāvarāṇi carāṇi ca |
avyaktaprabhavānyāhuravyaktanidhanāni ca |
avyaktanidhanaṃ vidyādavyaktātmātmakaṃ manaḥ || 1 ||
[Analyze grammar]

yathāśvatthakaṇīkāyāmantarbhūto mahādrumaḥ |
niṣpanno dṛśyate vyaktamavyaktātsaṃbhavastathā || 2 ||
[Analyze grammar]

abhidravatyayaskāntamayo niścetanāvubhau |
svabhāvahetujā bhāvā yadvadanyadapīdṛśam || 3 ||
[Analyze grammar]

tadvadavyaktajā bhāvāḥ kartuḥ kāraṇalakṣaṇāḥ |
acetanāścetayituḥ kāraṇādabhisaṃhitāḥ || 4 ||
[Analyze grammar]

na bhūḥ khaṃ dyaurna bhūtāni narṣayo na surāsurāḥ |
nānyadāsīdṛte jīvamāsedurna tu saṃhitam || 5 ||
[Analyze grammar]

sarvanītyā sarvagataṃ manohetu salakṣaṇam |
ajñānakarma nirdiṣṭametatkāraṇalakṣaṇam || 6 ||
[Analyze grammar]

tatkāraṇairhi saṃyuktaṃ kāryasaṃgrahakārakam |
yenaitadvartate cakramanādinidhanaṃ mahat || 7 ||
[Analyze grammar]

avyaktanābhaṃ vyaktāraṃ vikāraparimaṇḍalam |
kṣetrajñādhiṣṭhitaṃ cakraṃ snigdhākṣaṃ vartate dhruvam || 8 ||
[Analyze grammar]

snigdhatvāttilavatsarvaṃ cakre'sminpīḍyate jagat |
tilapīḍairivākramya bhogairajñānasaṃbhavaiḥ || 9 ||
[Analyze grammar]

karma tatkurute tarṣādahaṃkāraparigraham |
kāryakāraṇasaṃyoge sa heturupapāditaḥ || 10 ||
[Analyze grammar]

nātyeti kāraṇaṃ kāryaṃ na kāryaṃ kāraṇaṃ tathā |
kāryāṇāṃ tūpakaraṇe kālo bhavati hetumān || 11 ||
[Analyze grammar]

hetuyuktāḥ prakṛtayo vikārāśca parasparam |
anyonyamabhivartante puruṣādhiṣṭhitāḥ sadā || 12 ||
[Analyze grammar]

sarajastāmasairbhāvaiścyuto hetubalānvitaḥ |
kṣetrajñamevānuyāti pāṃsurvāterito yathā |
na ca taiḥ spṛśyate bhāvo na te tena mahātmanā || 13 ||
[Analyze grammar]

sarajasko'rajaskaśca sa vai vāyuryathā bhavet |
tathaitadantaraṃ vidyātkṣetrakṣetrajñayorbudhaḥ |
abhyāsātsa tathā yukto na gacchetprakṛtiṃ punaḥ || 14 ||
[Analyze grammar]

saṃdehametamutpannamacchinadbhagavānṛṣiḥ |
tathā vārtāṃ samīkṣeta kṛtalakṣaṇasaṃmitām || 15 ||
[Analyze grammar]

bījānyagnyupadagdhāni na rohanti yathā punaḥ |
jñānadagdhaistathā kleśairnātmā saṃbadhyate punaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 204

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: