Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ācārasya vidhiṃ tāta procyamānaṃ tvayānagha |
śrotumicchāmi dharmajña sarvajño hyasi me mataḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ |
asanto hyabhivikhyātāḥ santaścācāralakṣaṇāḥ || 2 ||
[Analyze grammar]

purīṣaṃ yadi vā mūtraṃ ye na kurvanti mānavāḥ |
rājamārge gavāṃ madhye dhānyamadhye ca te śubhāḥ || 3 ||
[Analyze grammar]

śaucamāvaśyakaṃ kṛtvā devatānāṃ ca tarpaṇam |
dharmamāhurmanuṣyāṇāmupaspṛśya nadīṃ taret || 4 ||
[Analyze grammar]

sūryaṃ sadopatiṣṭheta na svapyādbhāskarodaye |
sāyaṃ prātarjapansaṃdhyāṃ tiṣṭhetpūrvāṃ tathāparām || 5 ||
[Analyze grammar]

pañcārdro bhojanaṃ kuryātprāṅmukho maunamāsthitaḥ |
na nindedannabhakṣyāṃśca svādvasvādu ca bhakṣayet || 6 ||
[Analyze grammar]

nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi |
devarṣināradaproktametadācāralakṣaṇam || 7 ||
[Analyze grammar]

śucikāmamanaḍvāhaṃ devagoṣṭhaṃ catuṣpatham |
brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryātpradakṣiṇam || 8 ||
[Analyze grammar]

atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca |
sāmānyaṃ bhojanaṃ bhṛtyaiḥ puruṣasya praśasyate || 9 ||
[Analyze grammar]

sāyaṃ prātarmanuṣyāṇāmaśanaṃ devanirmitam |
nāntarā bhojanaṃ dṛṣṭamupavāsī tathā bhavet || 10 ||
[Analyze grammar]

homakāle tathā juhvannṛtukāle tathā vrajan |
ananyastrījanaḥ prājño brahmacārī tathā bhavet || 11 ||
[Analyze grammar]

amṛtaṃ brāhmaṇocchiṣṭaṃ jananyā hṛdayaṃ kṛtam |
upāsīta janaḥ satyaṃ satyaṃ santa upāsate || 12 ||
[Analyze grammar]

yajuṣā saṃskṛtaṃ māṃsaṃ nivṛtto māṃsabhakṣaṇāt |
na bhakṣayedvṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet || 13 ||
[Analyze grammar]

svadeśe paradeśe vā atithiṃ nopavāsayet |
kāmyaṃ karmaphalaṃ labdhvā gurūṇāmupapādayet || 14 ||
[Analyze grammar]

gurubhya āsanaṃ deyaṃ kartavyaṃ cābhivādanam |
gurūnabhyarcya yujyante āyuṣā yaśasā śriyā || 15 ||
[Analyze grammar]

nekṣetādityamudyantaṃ na ca nagnāṃ parastriyam |
maithunaṃ samaye dharmyaṃ guhyaṃ caiva samācaret || 16 ||
[Analyze grammar]

tīrthānāṃ hṛdayaṃ tīrthaṃ śucīnāṃ hṛdayaṃ śuciḥ |
sarvamāryakṛtaṃ śaucaṃ vālasaṃsparśanāni ca || 17 ||
[Analyze grammar]

darśane darśane nityaṃ sukhapraśnamudāharet |
sāyaṃ prātaśca viprāṇāṃ pradiṣṭamabhivādanam || 18 ||
[Analyze grammar]

devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe |
svādhyāye bhojane caiva dakṣiṇaṃ pāṇimuddharet || 19 ||
[Analyze grammar]

paṇyānāṃ śobhanaṃ paṇyaṃ kṛṣīṇāṃ bādyate kṛṣiḥ |
bahukāraṃ ca sasyānāṃ vāhye vāhyaṃ tathā gavām || 20 ||
[Analyze grammar]

saṃpannaṃ bhojane nityaṃ pānīye tarpaṇaṃ tathā |
suśṛtaṃ pāyase brūyādyavāgvāṃ kṛsare tathā || 21 ||
[Analyze grammar]

śmaśrukarmaṇi saṃprāpte kṣute snāne'tha bhojane |
vyādhitānāṃ ca sarveṣāmāyuṣyamabhinandanam || 22 ||
[Analyze grammar]

pratyādityaṃ na meheta na paśyedātmanaḥ śakṛt |
sutastriyā ca śayanaṃ sahabhojyaṃ ca varjayet || 23 ||
[Analyze grammar]

tvaṃkāraṃ nāmadheyaṃ ca jyeṣṭhānāṃ parivarjayet |
avarāṇāṃ samānānāmubhayeṣāṃ na duṣyati || 24 ||
[Analyze grammar]

hṛdayaṃ pāpavṛttānāṃ pāpamākhyāti vaikṛtam |
jñānapūrvaṃ vinaśyanti gūhamānā mahājane || 25 ||
[Analyze grammar]

jñānapūrvaṃ kṛtaṃ pāpaṃ chādayantyabahuśrutāḥ |
nainaṃ manuṣyāḥ paśyanti paśyanti tridivaukasaḥ || 26 ||
[Analyze grammar]

pāpena hi kṛtaṃ pāpaṃ pāpamevānuvartate |
dhārmikeṇa kṛto dharmaḥ kartāramanuvartate || 27 ||
[Analyze grammar]

pāpaṃ kṛtaṃ na smaratīha mūḍho vivartamānasya tadeti kartuḥ |
rāhuryathā candramupaiti cāpi tathābudhaṃ pāpamupaiti karma || 28 ||
[Analyze grammar]

āśayā saṃcitaṃ dravyaṃ yatkāle neha bhujyate |
tadbudhā na praśaṃsanti maraṇaṃ na pratīkṣate || 29 ||
[Analyze grammar]

mānasaṃ sarvabhūtānāṃ dharmamāhurmanīṣiṇaḥ |
tasmātsarveṣu bhūteṣu manasā śivamācaret || 30 ||
[Analyze grammar]

eka eva careddharmaṃ nāsti dharme sahāyatā |
kevalaṃ vidhimāsādya sahāyaḥ kiṃ kariṣyati || 31 ||
[Analyze grammar]

devā yonirmanuṣyāṇāṃ devānāmamṛtaṃ divi |
pretyabhāve sukhaṃ dharmācchaśvattairupabhujyate || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 186

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: