Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhṛguruvāca |
na praṇāśo'sti jīvānāṃ dattasya ca kṛtasya ca |
yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate || 1 ||
[Analyze grammar]

na śarīrāśrito jīvastasminnaṣṭe praṇaśyati |
yathā samitsu dagdhāsu na praṇaśyati pāvakaḥ || 2 ||
[Analyze grammar]

bharadvāja uvāca |
agneryathā tathā tasya yadi nāśo na vidyate |
indhanasyopayogānte sa cāgnirnopalabhyate || 3 ||
[Analyze grammar]

naśyatītyeva jānāmi śāntamagnimanindhanam |
gatiryasya pramāṇaṃ vā saṃsthānaṃ vā na dṛśyate || 4 ||
[Analyze grammar]

bhṛguruvāca |
samidhāmupayogānte sannevāgnirna dṛśyate |
ākāśānugatatvāddhi durgrahaḥ sa nirāśrayaḥ || 5 ||
[Analyze grammar]

tathā śarīrasaṃtyāge jīvo hyākāśavatsthitaḥ |
na gṛhyate susūkṣmatvādyathā jyotirna saṃśayaḥ || 6 ||
[Analyze grammar]

prāṇāndhārayate hyagniḥ sa jīva upadhāryatām |
vāyusaṃdhāraṇo hyagnirnaśyatyucchvāsanigrahāt || 7 ||
[Analyze grammar]

tasminnaṣṭe śarīrāgnau śarīraṃ tadacetanam |
patitaṃ yāti bhūmitvamayanaṃ tasya hi kṣitiḥ || 8 ||
[Analyze grammar]

jaṅgamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca |
ākāśaṃ pavano'bhyeti jyotistamanugacchati |
tatra trayāṇāmekatvaṃ dvayaṃ bhūmau pratiṣṭhitam || 9 ||
[Analyze grammar]

yatra khaṃ tatra pavanastatrāgniryatra mārutaḥ |
amūrtayaste vijñeyā āpo mūrtāstathā kṣitiḥ || 10 ||
[Analyze grammar]

bharadvāja uvāca |
yadyagnimārutau bhūmiḥ khamāpaśca śarīriṣu |
jīvaḥ kiṃlakṣaṇastatretyetadācakṣva me'nagha || 11 ||
[Analyze grammar]

pañcātmake pañcaratau pañcavijñānasaṃyute |
śarīre prāṇināṃ jīvaṃ jñātumicchāmi yādṛśam || 12 ||
[Analyze grammar]

māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye |
bhidyamāne śarīre tu jīvo naivopalabhyate || 13 ||
[Analyze grammar]

yadyajīvaṃ śarīraṃ tu pañcabhūtasamanvitam |
śārīre mānase duḥkhe kastāṃ vedayate rujam || 14 ||
[Analyze grammar]

śṛṇoti kathitaṃ jīvaḥ karṇābhyāṃ na śṛṇoti tat |
maharṣe manasi vyagre tasmājjīvo nirarthakaḥ || 15 ||
[Analyze grammar]

sarvaṃ paśyati yaddṛśyaṃ manoyuktena cakṣuṣā |
manasi vyākule taddhi paśyannapi na paśyati || 16 ||
[Analyze grammar]

na paśyati na ca brūte na śṛṇoti na jighrati |
na ca sparśarasau vetti nidrāvaśagataḥ punaḥ || 17 ||
[Analyze grammar]

hṛṣyati krudhyati ca kaḥ śocatyudvijate ca kaḥ |
icchati dhyāyati dveṣṭi vācamīrayate ca kaḥ || 18 ||
[Analyze grammar]

bhṛguruvāca |
na pañcasādhāraṇamatra kiṃciccharīrameko vahate'ntarātmā |
sa vetti gandhāṃśca rasāñśrutiṃ ca sparśaṃ ca rūpaṃ ca guṇāśca ye'nye || 19 ||
[Analyze grammar]

pañcātmake pañcaguṇapradarśī sa sarvagātrānugato'ntarātmā |
sa vetti duḥkhāni sukhāni cātra tadviprayogāttu na vetti dehaḥ || 20 ||
[Analyze grammar]

yadā na rūpaṃ na sparśo noṣmabhāvaśca pāvake |
tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati || 21 ||
[Analyze grammar]

ammayaṃ sarvamevedamāpo mūrtiḥ śarīriṇām |
tatrātmā mānaso brahmā sarvabhūteṣu lokakṛt || 22 ||
[Analyze grammar]

ātmānaṃ taṃ vijānīhi sarvalokahitātmakam |
tasminyaḥ saṃśrito dehe hyabbinduriva puṣkare || 23 ||
[Analyze grammar]

kṣetrajñaṃ taṃ vijānīhi nityaṃ lokahitātmakam |
tamo rajaśca sattvaṃ ca viddhi jīvaguṇānimān || 24 ||
[Analyze grammar]

sacetanaṃ jīvaguṇaṃ vadanti sa ceṣṭate ceṣṭayate ca sarvam |
tataḥ paraṃ kṣetravidaṃ vadanti prāvartayadyo bhuvanāni sapta || 25 ||
[Analyze grammar]

na jīvanāśo'sti hi dehabhede mithyaitadāhurmṛta ityabuddhāḥ |
jīvastu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ || 26 ||
[Analyze grammar]

evaṃ sarveṣu bhūteṣu gūḍhaścarati saṃvṛtaḥ |
dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ || 27 ||
[Analyze grammar]

taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ |
laghvāhāro viśuddhātmā paśyatyātmānamātmani || 28 ||
[Analyze grammar]

cittasya hi prasādena hitvā karma śubhāśubham |
prasannātmātmani sthitvā sukhamakṣayamaśnute || 29 ||
[Analyze grammar]

mānaso'gniḥ śarīreṣu jīva ityabhidhīyate |
sṛṣṭiḥ prajāpatereṣā bhūtādhyātmaviniścaye || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 180

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: