Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bharadvāja uvāca |
yadi prāṇāyate vāyurvāyureva viceṣṭate |
śvasityābhāṣate caiva tasmājjīvo nirarthakaḥ || 1 ||
[Analyze grammar]

yadyūṣmabhāva āgneyo vahninā pacyate yadi |
agnirjarayate caiva tasmājjīvo nirarthakaḥ || 2 ||
[Analyze grammar]

jantoḥ pramīyamāṇasya jīvo naivopalabhyate |
vāyureva jahātyenamūṣmabhāvaśca naśyati || 3 ||
[Analyze grammar]

yadi vātopamo jīvaḥ saṃśleṣo yadi vāyunā |
vāyumaṇḍalavaddṛśyo gacchetsaha marudgaṇaiḥ || 4 ||
[Analyze grammar]

śleṣo yadi ca vātena yadi tasmātpraṇaśyati |
mahārṇavavimuktatvādanyatsalilabhājanam || 5 ||
[Analyze grammar]

kūpe vā salilaṃ dadyātpradīpaṃ vā hutāśane |
prakṣiptaṃ naśyati kṣipraṃ yathā naśyatyasau tathā || 6 ||
[Analyze grammar]

pañcasādhāraṇe hyasmiñśarīre jīvitaṃ kutaḥ |
yeṣāmanyataratyāgāccaturṇāṃ nāsti saṃgrahaḥ || 7 ||
[Analyze grammar]

naśyantyāpo hyanāhārādvāyurucchvāsanigrahāt |
naśyate koṣṭhabhedātkhamagnirnaśyatyabhojanāt || 8 ||
[Analyze grammar]

vyādhivraṇaparikleśairmedinī caiva śīryate |
pīḍite'nyatare hyeṣāṃ saṃghāto yāti pañcadhā || 9 ||
[Analyze grammar]

tasminpañcatvamāpanne jīvaḥ kimanudhāvati |
kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti vā || 10 ||
[Analyze grammar]

eṣā gauḥ paralokasthaṃ tārayiṣyati māmiti |
yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati || 11 ||
[Analyze grammar]

gauśca pratigrahītā ca dātā caiva samaṃ yadā |
ihaiva vilayaṃ yānti kutasteṣāṃ samāgamaḥ || 12 ||
[Analyze grammar]

vihagairupayuktasya śailāgrātpatitasya vā |
agninā copayuktasya kutaḥ saṃjīvanaṃ punaḥ || 13 ||
[Analyze grammar]

chinnasya yadi vṛkṣasya na mūlaṃ pratirohati |
bījānyasya pravartante mṛtaḥ kva punareṣyati || 14 ||
[Analyze grammar]

bījamātraṃ purā sṛṣṭaṃ yadetatparivartate |
mṛtā mṛtāḥ praṇaśyanti bījādbījaṃ pravartate || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 179

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: