Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
evamuktaḥ pratyuvāca taṃ muniṃ janamejayaḥ |
garhyaṃ bhavāngarhayati nindyaṃ nindati mā bhavān || 1 ||
[Analyze grammar]

dhikkāryaṃ mā dhikkurute tasmāttvāhaṃ prasādaye |
sarvaṃ hīdaṃ svakṛtaṃ me jvalāmyagnāvivāhitaḥ || 2 ||
[Analyze grammar]

svakarmāṇyabhisaṃdhāya nābhinandati me manaḥ |
prāptaṃ nūnaṃ mayā ghoraṃ bhayaṃ vaivasvatādapi || 3 ||
[Analyze grammar]

tattu śalyamanirhṛtya kathaṃ śakṣyāmi jīvitum |
sarvamanyūnvinīya tvamabhi mā vada śaunaka || 4 ||
[Analyze grammar]

mahānasaṃ brāhmaṇānāṃ bhaviṣyāmyarthavānpunaḥ |
astu śeṣaṃ kulasyāsya mā parābhūdidaṃ kulam || 5 ||
[Analyze grammar]

na hi no brahmaśaptānāṃ śeṣo bhavitumarhati |
śrutīralabhamānānāṃ saṃvidaṃ vedaniścayāt || 6 ||
[Analyze grammar]

nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam |
bhūyaścaivābhinaṅkṣanti nirdharmā nirjapā iva || 7 ||
[Analyze grammar]

arvākca pratitiṣṭhanti pulindaśabarā iva |
na hyayajñā amuṃ lokaṃ prāpnuvanti kathaṃcana || 8 ||
[Analyze grammar]

avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ |
brahmanpiteva putrebhyaḥ prati māṃ vāñcha śaunaka || 9 ||
[Analyze grammar]

śaunaka uvāca |
kimāścaryaṃ yataḥ prājño bahu kuryāddhi sāṃpratam |
iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati || 10 ||
[Analyze grammar]

prajñāprāsādamāruhya aśocyaḥ śocate janān |
jagatīsthānivādristhaḥ prajñayā pratipaśyati || 11 ||
[Analyze grammar]

na copalabhate tatra na ca kāryāṇi paśyati |
nirviṇṇātmā parokṣo vā dhikkṛtaḥ sarvasādhuṣu || 12 ||
[Analyze grammar]

viditvobhayato vīryaṃ māhātmyaṃ veda āgame |
kuruṣveha mahāśāntiṃ brahmā śaraṇamastu te || 13 ||
[Analyze grammar]

tadvai pāratrikaṃ cāru brāhmaṇānāmakupyatām |
atha cettapyase pāpairdharmaṃ cedanupaśyasi || 14 ||
[Analyze grammar]

janamejaya uvāca |
anutapye ca pāpena na cādharmaṃ carāmyaham |
bubhūṣuṃ bhajamānaṃ ca prativāñchāmi śaunaka || 15 ||
[Analyze grammar]

śaunaka uvāca |
chittvā stambhaṃ ca mānaṃ ca prītimicchāmi te nṛpa |
sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara || 16 ||
[Analyze grammar]

na bhayānna ca kārpaṇyānna lobhāttvāmupāhvaye |
tāṃ me devā giraṃ satyāṃ śṛṇvantu brāhmaṇaiḥ saha || 17 ||
[Analyze grammar]

so'haṃ na kenaciccārthī tvāṃ ca dharmamupāhvaye |
krośatāṃ sarvabhūtānāmaho dhigiti kurvatām || 18 ||
[Analyze grammar]

vakṣyanti māmadharmajñā vakṣyantyasuhṛdo janāḥ |
vācastāḥ suhṛdaḥ śrutvā saṃjvariṣyanti me bhṛśam || 19 ||
[Analyze grammar]

kecideva mahāprājñāḥ parijñāsyanti kāryatām |
jānīhi me kṛtaṃ tāta brāhmaṇānprati bhārata || 20 ||
[Analyze grammar]

yathā te matkṛte kṣemaṃ labheraṃstattathā kuru |
pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa || 21 ||
[Analyze grammar]

janamejaya uvāca |
naiva vācā na manasā na punarjātu karmaṇā |
drogdhāsmi brāhmaṇānvipra caraṇāveva te spṛśe || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 147

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: