Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ |
yena mārgeṇa rājānaḥ kośaṃ saṃjanayanti ca || 1 ||
[Analyze grammar]

na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvameva tat |
dasyūnāṃ niṣkriyāṇāṃ ca kṣatriyo hartumarhati || 2 ||
[Analyze grammar]

imāḥ prajāḥ kṣatriyāṇāṃ rakṣyāścādyāśca bhārata |
dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate || 3 ||
[Analyze grammar]

tadasya syādbalārthaṃ vā dhanaṃ yajñārthameva vā |
abhogyā hyoṣadhīśchittvā bhogyā eva pacantyuta || 4 ||
[Analyze grammar]

yo vai na devānna pitṝnna martyānhaviṣārcati |
ānantikāṃ tāṃ dhanitāmāhurvedavido janāḥ || 5 ||
[Analyze grammar]

harettaddraviṇaṃ rājandhārmikaḥ pṛthivīpatiḥ |
na hi tatprīṇayellokānna kośaṃ tadvidhaṃ nṛpaḥ || 6 ||
[Analyze grammar]

asādhubhyo nirādāya sādhubhyo yaḥ prayacchati |
ātmānaṃ saṃkramaṃ kṛtvā manye dharmavideva saḥ || 7 ||
[Analyze grammar]

audbhijjā jantavaḥ kecidyuktavāco yathā tathā |
aniṣṭataḥ saṃbhavanti tathāyajñaḥ pratāyate || 8 ||
[Analyze grammar]

yathaiva daṃśamaśakaṃ yathā cāṇḍapipīlikam |
saiva vṛttirayajñeṣu tathā dharmo vidhīyate || 9 ||
[Analyze grammar]

yathā hyakasmādbhavati bhūmau pāṃsutṛṇolapam |
tathaiveha bhaveddharmaḥ sūkṣmaḥ sūkṣmataro'pi ca || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 134

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: