Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
hīne paramake dharme sarvalokātilaṅghini |
sarvasmindasyusādbhūte pṛthivyāmupajīvane || 1 ||
[Analyze grammar]

kenāsminbrāhmaṇo jīvejjaghanye kāla āgate |
asaṃtyajanputrapautrānanukrośātpitāmaha || 2 ||
[Analyze grammar]

bhīṣma uvāca |
vijñānabalamāsthāya jīvitavyaṃ tathāgate |
sarvaṃ sādhvarthamevedamasādhvarthaṃ na kiṃcana || 3 ||
[Analyze grammar]

asādhubhyo nirādāya sādhubhyo yaḥ prayacchati |
ātmānaṃ saṃkramaṃ kṛtvā kṛtsnadharmavideva saḥ || 4 ||
[Analyze grammar]

suroṣeṇātmano rājanrājye sthitimakopayan |
adattamapyādadīta dāturvittaṃ mameti vā || 5 ||
[Analyze grammar]

vijñānabalapūto yo vartate ninditeṣvapi |
vṛttavijñānavāndhīraḥ kastaṃ kiṃ vaktumarhati || 6 ||
[Analyze grammar]

yeṣāṃ balakṛtā vṛttirnaiṣāmanyābhirocate |
tejasābhipravardhante balavanto yudhiṣṭhira || 7 ||
[Analyze grammar]

yadeva prakṛtaṃ śāstramaviśeṣeṇa vindati |
tadeva madhyāḥ sevante medhāvī cāpyathottaram || 8 ||
[Analyze grammar]

ṛtvikpurohitācāryānsatkṛtairabhipūjitān |
na brāhmaṇānyātayeta doṣānprāpnoti yātayan || 9 ||
[Analyze grammar]

etatpramāṇaṃ lokasya cakṣuretatsanātanam |
tatpramāṇo'vagāheta tena tatsādhvasādhu vā || 10 ||
[Analyze grammar]

bahūni grāmavāstavyā roṣādbrūyuḥ parasparam |
na teṣāṃ vacanādrājā satkuryādyātayeta vā || 11 ||
[Analyze grammar]

na vācyaḥ parivādo vai na śrotavyaḥ kathaṃcana |
karṇāveva pidhātavyau prastheyaṃ vā tato'nyataḥ || 12 ||
[Analyze grammar]

na vai satāṃ vṛttametatparivādo na paiśunam |
guṇānāmeva vaktāraḥ santaḥ satsu yudhiṣṭhira || 13 ||
[Analyze grammar]

yathā samadhurau damyau sudāntau sādhuvāhinau |
dhuramudyamya vahatastathā varteta vai nṛpaḥ |
yathā yathāsya vahataḥ sahāyāḥ syustathāpare || 14 ||
[Analyze grammar]

ācārameva manyante garīyo dharmalakṣaṇam |
apare naivamicchanti ye śaṅkhalikhitapriyāḥ |
mārdavādatha lobhādvā te brūyurvākyamīdṛśam || 15 ||
[Analyze grammar]

ārṣamapyatra paśyanti vikarmasthasya yāpanam |
na cārṣātsadṛśaṃ kiṃcitpramāṇaṃ vidyate kvacit || 16 ||
[Analyze grammar]

devā api vikarmasthaṃ yātayanti narādhamam |
vyājena vindanvittaṃ hi dharmāttu parihīyate || 17 ||
[Analyze grammar]

sarvataḥ satkṛtaḥ sadbhirbhūtiprabhavakāraṇaiḥ |
hṛdayenābhyanujñāto yo dharmastaṃ vyavasyati || 18 ||
[Analyze grammar]

yaścaturguṇasaṃpannaṃ dharmaṃ veda sa dharmavit |
aheriva hi dharmasya padaṃ duḥkhaṃ gaveṣitum || 19 ||
[Analyze grammar]

yathā mṛgasya viddhasya mṛgavyādhaḥ padaṃ nayet |
kakṣe rudhirapātena tathā dharmapadaṃ nayet || 20 ||
[Analyze grammar]

evaṃ sadbhirvinītena pathā gantavyamacyuta |
rājarṣīṇāṃ vṛttametadavagaccha yudhiṣṭhira || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 130

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: