Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yathā jayārthinaḥ senāṃ nayanti bharatarṣabha |
īṣaddharmaṃ prapīḍyāpi tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
satyena hi sthitā dharmā upapattyā tathāpare |
sādhvācāratayā kecittathaivaupayikā api |
upāyadharmānvakṣyāmi siddhārthānarthadharmayoḥ || 2 ||
[Analyze grammar]

nirmaryādā dasyavastu bhavanti paripanthinaḥ |
teṣāṃ prativighātārthaṃ pravakṣyāmyatha naigamam |
kāryāṇāṃ saṃprasiddhyarthaṃ tānupāyānnibodha me || 3 ||
[Analyze grammar]

ubhe prajñe veditavye ṛjvī vakrā ca bhārata |
jānanvakrāṃ na seveta pratibādheta cāgatām || 4 ||
[Analyze grammar]

amitrā eva rājānaṃ bhedenopacarantyuta |
tāṃ rājā nikṛtiṃ jānanyathāmitrānprabādhate || 5 ||
[Analyze grammar]

gajānāṃ pārśvacarmāṇi govṛṣājagarāṇi ca |
śalyakaṅkaṭalohāni tanutrāṇi matāni ca || 6 ||
[Analyze grammar]

śitapītāni śastrāṇi saṃnāhāḥ pītalohitāḥ |
nānārañjanaraktāḥ syuḥ patākāḥ ketavaśca te || 7 ||
[Analyze grammar]

ṛṣṭayastomarāḥ khaḍgā niśitāśca paraśvadhāḥ |
phalakānyatha carmāṇi pratikalpyānyanekaśaḥ |
abhinītāni śastrāṇi yodhāśca kṛtaniśramāḥ || 8 ||
[Analyze grammar]

caitryāṃ vā mārgaśīrṣyāṃ vā senāyogaḥ praśasyate |
pakvasasyā hi pṛthivī bhavatyambumatī tathā || 9 ||
[Analyze grammar]

naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata |
tasmāttadā yojayeta pareṣāṃ vyasaneṣu vā |
eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane || 10 ||
[Analyze grammar]

jalavāṃstṛṇavānmārgaḥ samo gamyaḥ praśasyate |
cārairhi vihitābhyāsaḥ kuśalairvanagocaraiḥ || 11 ||
[Analyze grammar]

navyāraṇyairna śakyeta gantuṃ mṛgagaṇairiva |
tasmātsarvāsu senāsu yojayanti jayārthinaḥ || 12 ||
[Analyze grammar]

āvāsastoyavāndurgaḥ paryākāśaḥ praśasyate |
pareṣāmupasarpāṇāṃ pratiṣedhastathā bhavet || 13 ||
[Analyze grammar]

ākāśaṃ tu vanābhyāśe manyante guṇavattaram |
bahubhirguṇajātaistu ye yuddhakuśalā janāḥ || 14 ||
[Analyze grammar]

upanyāso'pasarpāṇāṃ padātīnāṃ ca gūhanam |
atha śatrupratīghātamāpadarthaṃ parāyaṇam || 15 ||
[Analyze grammar]

saptarṣīnpṛṣṭhataḥ kṛtvā yudhyerannacalā iva |
anena vidhinā rājañjigīṣetāpi durjayān || 16 ||
[Analyze grammar]

yato vāyuryataḥ sūryo yataḥ śukrastato jayaḥ |
pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira || 17 ||
[Analyze grammar]

akardamāmanudakāmamaryādāmaloṣṭakām |
aśvabhūmiṃ praśaṃsanti ye yuddhakuśalā janāḥ || 18 ||
[Analyze grammar]

samā nirudakākāśā rathabhūmiḥ praśasyate |
nīcadrumā mahākakṣā sodakā hastiyodhinām || 19 ||
[Analyze grammar]

bahudurgā mahāvṛkṣā vetraveṇubhirāstṛtā |
padātīnāṃ kṣamā bhūmiḥ parvatopavanāni ca || 20 ||
[Analyze grammar]

padātibahulā senā dṛḍhā bhavati bhārata |
rathāśvabahulā senā sudineṣu praśasyate || 21 ||
[Analyze grammar]

padātināgabahulā prāvṛṭkāle praśasyate |
guṇānetānprasaṃkhyāya deśakālau prayojayet || 22 ||
[Analyze grammar]

evaṃ saṃcintya yo yāti tithinakṣatrapūjitaḥ |
vijayaṃ labhate nityaṃ senāṃ samyakprayojayan || 23 ||
[Analyze grammar]

prasuptāṃstṛṣitāñśrāntānprakīrṇānnābhighātayet |
mokṣe prayāṇe calane pānabhojanakālayoḥ || 24 ||
[Analyze grammar]

atikṣiptānvyatikṣiptānvihatānpratanūkṛtān |
suvisrambhānkṛtārambhānupanyāsapratāpitān |
bahiścarānupanyāsānkṛtvā veśmānusāriṇaḥ || 25 ||
[Analyze grammar]

pāraṃparyāgate dvāre ye kecidanuvartinaḥ |
paricaryāvaroddhāro ye ca kecana valginaḥ || 26 ||
[Analyze grammar]

anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca |
samānāśanapānāste kāryā dviguṇavetanāḥ || 27 ||
[Analyze grammar]

daśādhipatayaḥ kāryāḥ śatādhipatayastathā |
teṣāṃ sahasrādhipatiṃ kuryācchūramatandritam || 28 ||
[Analyze grammar]

yathāmukhyaṃ saṃnipātya vaktavyāḥ sma śapāmahe |
yathā jayārthaṃ saṃgrāme na jahyāma parasparam || 29 ||
[Analyze grammar]

ihaiva te nivartantāṃ ye naḥ kecana bhīravaḥ |
na ghātayeyuḥ pradaraṃ kurvāṇāstumule sati || 30 ||
[Analyze grammar]

ātmānaṃ ca svapakṣaṃ ca palāyanhanti saṃyuge |
dravyanāśo vadho'kīrtirayaśaśca palāyane || 31 ||
[Analyze grammar]

amanojñāsukhā vācaḥ puruṣasya palāyataḥ |
pratispandauṣṭhadantasya nyastasarvāyudhasya ca || 32 ||
[Analyze grammar]

hitvā palāyamānasya sahāyānprāṇasaṃśaye |
amitrairanubaddhasya dviṣatāmastu nastathā || 33 ||
[Analyze grammar]

manuṣyāpasadā hyete ye bhavanti parāṅmukhāḥ |
rāśivardhanamātrāste naiva te pretya no iha || 34 ||
[Analyze grammar]

amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam |
jayinaṃ suhṛdastāta vandanairmaṅgalena ca || 35 ||
[Analyze grammar]

yasya sma vyasane rājannanumodanti śatravaḥ |
tadasahyataraṃ duḥkhamahaṃ manye vadhādapi || 36 ||
[Analyze grammar]

śriyaṃ jānīta dharmasya mūlaṃ sarvasukhasya ca |
sā bhīrūṇāṃ parānyāti śūrastāmadhigacchati || 37 ||
[Analyze grammar]

te vayaṃ svargamicchantaḥ saṃgrāme tyaktajīvitāḥ |
jayanto vadhyamānā vā prāptumarhāma sadgatim || 38 ||
[Analyze grammar]

evaṃ saṃśaptaśapathāḥ samabhityaktajīvitāḥ |
amitravāhinīṃ vīrāḥ saṃpragāhantyabhīravaḥ || 39 ||
[Analyze grammar]

agrataḥ puruṣānīkamasicarmavatāṃ bhavet |
pṛṣṭhataḥ śakaṭānīkaṃ kalatraṃ madhyatastathā || 40 ||
[Analyze grammar]

pareṣāṃ pratighātārthaṃ padātīnāṃ ca gūhanam |
api hyasminpare gṛddhā bhaveyurye purogamāḥ || 41 ||
[Analyze grammar]

ye purastādabhimatāḥ sattvavanto manasvinaḥ |
te pūrvamabhivarteraṃstānanvagitare janāḥ || 42 ||
[Analyze grammar]

api coddharṣaṇaṃ kāryaṃ bhīrūṇāmapi yatnataḥ |
skandhadarśanamātraṃ tu tiṣṭheyurvā samīpataḥ || 43 ||
[Analyze grammar]

saṃhatānyodhayedalpānkāmaṃ vistārayedbahūn |
sūcīmukhamanīkaṃ syādalpānāṃ bahubhiḥ saha || 44 ||
[Analyze grammar]

saṃprayuddhe prahṛṣṭe vā satyaṃ vā yadi vānṛtam |
pragṛhya bāhūnkrośeta bhagnā bhagnāḥ parā iti || 45 ||
[Analyze grammar]

āgataṃ no mitrabalaṃ praharadhvamabhītavat |
śabdavanto'nudhāveyuḥ kurvanto bhairavaṃ ravam || 46 ||
[Analyze grammar]

kṣveḍāḥ kilakilāḥ śaṅkhāḥ krakacā goviṣāṇikān |
bherīmṛdaṅgapaṇavānnādayeyuśca kuñjarān || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 101

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: