Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
rāṣṭraguptiṃ ca me rājanrāṣṭrasyaiva ca saṃgraham |
samyagjijñāsamānāya prabrūhi bharatarṣabha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
rāṣṭraguptiṃ ca te samyagrāṣṭrasyaiva ca saṃgraham |
hanta sarvaṃ pravakṣyāmi tattvamekamanāḥ śṛṇu || 2 ||
[Analyze grammar]

grāmasyādhipatiḥ kāryo daśagrāmyastathāparaḥ |
dviguṇāyāḥ śatasyaivaṃ sahasrasya ca kārayet || 3 ||
[Analyze grammar]

grāme yāngrāmadoṣāṃśca grāmikaḥ paripālayet |
tānbrūyāddaśapāyāsau sa tu viṃśatipāya vai || 4 ||
[Analyze grammar]

so'pi viṃśatyadhipatirvṛttaṃ jānapade jane |
grāmāṇāṃ śatapālāya sarvameva nivedayet || 5 ||
[Analyze grammar]

yāni grāmīṇabhojyāni grāmikastānyupāśnuyāt |
daśapastena bhartavyastenāpi dviguṇādhipaḥ || 6 ||
[Analyze grammar]

grāmaṃ grāmaśatādhyakṣo bhoktumarhati satkṛtaḥ |
mahāntaṃ bharataśreṣṭha susphītajanasaṃkulam |
tatra hyanekamāyattaṃ rājño bhavati bhārata || 7 ||
[Analyze grammar]

śākhānagaramarhastu sahasrapatiruttamam |
dhānyahairaṇyabhogena bhoktuṃ rāṣṭriya udyataḥ || 8 ||
[Analyze grammar]

tathā yadgrāmakṛtyaṃ syādgrāmikṛtyaṃ ca te svayam |
dharmajñaḥ sacivaḥ kaścittatprapaśyedatandritaḥ || 9 ||
[Analyze grammar]

nagare nagare ca syādekaḥ sarvārthacintakaḥ |
uccaiḥsthāne ghorarūpo nakṣatrāṇāmiva grahaḥ |
bhavetsa tānparikrāmetsarvāneva sadā svayam || 10 ||
[Analyze grammar]

vikrayaṃ krayamadhvānaṃ bhaktaṃ ca saparivyayam |
yogakṣemaṃ ca saṃprekṣya vaṇijaḥ kārayetkarān || 11 ||
[Analyze grammar]

utpattiṃ dānavṛttiṃ ca śilpaṃ saṃprekṣya cāsakṛt |
śilpapratikarāneva śilpinaḥ prati kārayet || 12 ||
[Analyze grammar]

uccāvacakarā nyāyyāḥ pūrvarājñāṃ yudhiṣṭhira |
yathā yathā na hīyeraṃstathā kuryānmahīpatiḥ || 13 ||
[Analyze grammar]

phalaṃ karma ca saṃprekṣya tataḥ sarvaṃ prakalpayet |
phalaṃ karma ca nirhetu na kaścitsaṃpravartayet || 14 ||
[Analyze grammar]

yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau |
samavekṣya tathā rājñā praṇeyāḥ satataṃ karāḥ || 15 ||
[Analyze grammar]

nocchindyādātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā |
īhādvārāṇi saṃrudhya rājā saṃprītidarśanaḥ || 16 ||
[Analyze grammar]

pradviṣanti parikhyātaṃ rājānamatikhādinam |
pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam || 17 ||
[Analyze grammar]

vatsaupamyena dogdhavyaṃ rāṣṭramakṣīṇabuddhinā |
bhṛto vatso jātabalaḥ pīḍāṃ sahati bhārata || 18 ||
[Analyze grammar]

na karma kurute vatso bhṛśaṃ dugdho yudhiṣṭhira |
rāṣṭramapyatidugdhaṃ hi na karma kurute mahat || 19 ||
[Analyze grammar]

yo rāṣṭramanugṛhṇāti parigṛhya svayaṃ nṛpaḥ |
saṃjātamupajīvansa labhate sumahatphalam || 20 ||
[Analyze grammar]

āpadarthaṃ hi nicayānrājāna iha cinvate |
rāṣṭraṃ ca kośabhūtaṃ syātkośo veśmagatastathā || 21 ||
[Analyze grammar]

paurajānapadānsarvānsaṃśritopāśritāṃstathā |
yathāśaktyanukampeta sarvānabhyantarānapi || 22 ||
[Analyze grammar]

bāhyaṃ janaṃ bhedayitvā bhoktavyo madhyamaḥ sukham |
evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ || 23 ||
[Analyze grammar]

prāgeva tu karādānamanubhāṣya punaḥ punaḥ |
saṃnipatya svaviṣaye bhayaṃ rāṣṭre pradarśayet || 24 ||
[Analyze grammar]

iyamāpatsamutpannā paracakrabhayaṃ mahat |
api nāntāya kalpeta veṇoriva phalāgamaḥ || 25 ||
[Analyze grammar]

arayo me samutthāya bahubhirdasyubhiḥ saha |
idamātmavadhāyaiva rāṣṭramicchanti bādhitum || 26 ||
[Analyze grammar]

asyāmāpadi ghorāyāṃ saṃprāpte dāruṇe bhaye |
paritrāṇāya bhavatāṃ prārthayiṣye dhanāni vaḥ || 27 ||
[Analyze grammar]

pratidāsye ca bhavatāṃ sarvaṃ cāhaṃ bhayakṣaye |
nārayaḥ pratidāsyanti yaddhareyurbalāditaḥ || 28 ||
[Analyze grammar]

kalatramāditaḥ kṛtvā naśyetsvaṃ svayameva hi |
api cetputradārārthamarthasaṃcaya iṣyate || 29 ||
[Analyze grammar]

nandāmi vaḥ prabhāvena putrāṇāmiva codaye |
yathāśaktyanugṛhṇāmi rāṣṭrasyāpīḍayā ca vaḥ || 30 ||
[Analyze grammar]

āpatsveva ca voḍhavyaṃ bhavadbhiḥ sadgavairiva |
na vaḥ priyataraṃ kāryaṃ dhanaṃ kasyāṃcidāpadi || 31 ||
[Analyze grammar]

iti vācā madhurayā ślakṣṇayā sopacārayā |
svaraśmīnabhyavasṛjedyugamādāya kālavit || 32 ||
[Analyze grammar]

pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāmato bhayam |
yogakṣemaṃ ca saṃprekṣya gominaḥ kārayetkarān || 33 ||
[Analyze grammar]

upekṣitā hi naśyeyurgomino'raṇyavāsinaḥ |
tasmātteṣu viśeṣeṇa mṛdupūrvaṃ samācaret || 34 ||
[Analyze grammar]

sāntvanaṃ rakṣaṇaṃ dānamavasthā cāpyabhīkṣṇaśaḥ |
gomināṃ pārtha kartavyaṃ saṃvibhāgāḥ priyāṇi ca || 35 ||
[Analyze grammar]

ajasramupayoktavyaṃ phalaṃ gomiṣu sarvataḥ |
prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā || 36 ||
[Analyze grammar]

tasmādgomiṣu yatnena prītiṃ kuryādvicakṣaṇaḥ |
dayāvānapramattaśca karānsaṃpraṇayanmṛdūn || 37 ||
[Analyze grammar]

sarvatra kṣemacaraṇaṃ sulabhaṃ tāta gomibhiḥ |
na hyataḥ sadṛśaṃ kiṃciddhanamasti yudhiṣṭhira || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 88

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: