Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kāni kṛtveha karmāṇi prāyaścittīyate naraḥ |
kiṃ kṛtvā caiva mucyeta tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

vyāsa uvāca |
akurvanvihitaṃ karma pratiṣiddhāni cācaran |
prāyaścittīyate hyevaṃ naro mithyā ca vartayan || 2 ||
[Analyze grammar]

sūryeṇābhyudito yaśca brahmacārī bhavatyuta |
tathā sūryābhinirmuktaḥ kunakhī śyāvadannapi || 3 ||
[Analyze grammar]

parivittiḥ parivettā brahmojjho yaśca kutsakaḥ |
didhiṣūpatistathā yaḥ syādagredidhiṣureva ca || 4 ||
[Analyze grammar]

avakīrṇī bhavedyaśca dvijātivadhakastathā |
atīrthe brahmaṇastyāgī tīrthe cāpratipādakaḥ || 5 ||
[Analyze grammar]

grāmayājī ca kaunteya rājñaśca parivikrayī |
śūdrastrīvadhako yaśca pūrvaḥ pūrvastu garhitaḥ || 6 ||
[Analyze grammar]

vṛthāpaśusamālambhī vanadāhasya kārakaḥ |
anṛtenopacartā ca pratiroddhā gurostathā || 7 ||
[Analyze grammar]

yaścāgnīnapavidhyeta tathaiva brahmavikrayī |
etānyenāṃsi sarvāṇi vyutkrāntasamayaśca yaḥ || 8 ||
[Analyze grammar]

akāryāṇyapi vakṣyāmi yāni tāni nibodha me |
lokavedaviruddhāni tānyekāgramanāḥ śṛṇu || 9 ||
[Analyze grammar]

svadharmasya parityāgaḥ paradharmasya ca kriyā |
ayājyayājanaṃ caiva tathābhakṣyasya bhakṣaṇam || 10 ||
[Analyze grammar]

śaraṇāgatasaṃtyāgo bhṛtyasyābharaṇaṃ tathā |
rasānāṃ vikrayaścāpi tiryagyonivadhastathā || 11 ||
[Analyze grammar]

ādhānādīni karmāṇi śaktimānna karoti yaḥ |
aprayacchaṃśca sarvāṇi nityaṃ deyāni bhārata || 12 ||
[Analyze grammar]

dakṣiṇānāmadānaṃ ca brāhmaṇasvābhimarśanam |
sarvāṇyetānyakāryāṇi prāhurdharmavido janāḥ || 13 ||
[Analyze grammar]

pitrā vibhajate putro yaśca syādgurutalpagaḥ |
aprajāyannadharmeṇa bhavatyādharmiko janaḥ || 14 ||
[Analyze grammar]

uktānyetāni karmāṇi vistareṇetareṇa ca |
yāni kurvannakurvaṃśca prāyaścittīyate janaḥ || 15 ||
[Analyze grammar]

etānyeva tu karmāṇi kriyamāṇāni mānavān |
yeṣu yeṣu nimitteṣu na limpantyatha tacchṛṇu || 16 ||
[Analyze grammar]

pragṛhya śastramāyāntamapi vedāntagaṃ raṇe |
jighāṃsantaṃ nihatyājau na tena brahmahā bhavet || 17 ||
[Analyze grammar]

api cāpyatra kaunteya mantro vedeṣu paṭhyate |
vedapramāṇavihitaṃ taṃ dharmaṃ prabravīmi te || 18 ||
[Analyze grammar]

apetaṃ brāhmaṇaṃ vṛttādyo hanyādātatāyinam |
na tena brahmahā sa syānmanyustaṃ manyumṛcchati || 19 ||
[Analyze grammar]

prāṇātyaye tathājñānādācaranmadirāmapi |
acodito dharmaparaḥ punaḥ saṃskāramarhati || 20 ||
[Analyze grammar]

etatte sarvamākhyātaṃ kaunteyābhakṣyabhakṣaṇam |
prāyaścittavidhānena sarvametena śudhyati || 21 ||
[Analyze grammar]

gurutalpaṃ hi gurvarthe na dūṣayati mānavam |
uddālakaḥ śvetaketuṃ janayāmāsa śiṣyataḥ || 22 ||
[Analyze grammar]

steyaṃ kurvaṃstu gurvarthamāpatsu na nibadhyate |
bahuśaḥ kāmakāreṇa na cedyaḥ saṃpravartate || 23 ||
[Analyze grammar]

anyatra brāhmaṇasvebhya ādadāno na duṣyati |
svayamaprāśitā yaśca na sa pāpena lipyate || 24 ||
[Analyze grammar]

prāṇatrāṇe'nṛtaṃ vācyamātmano vā parasya vā |
gurvarthe strīṣu caiva syādvivāhakaraṇeṣu ca || 25 ||
[Analyze grammar]

nāvartate vrataṃ svapne śukramokṣe kathaṃcana |
ājyahomaḥ samiddhe'gnau prāyaścittaṃ vidhīyate || 26 ||
[Analyze grammar]

pārivittyaṃ ca patite nāsti pravrajite tathā |
bhikṣite pāradāryaṃ ca na taddharmasya dūṣakam || 27 ||
[Analyze grammar]

vṛthāpaśusamālambhaṃ naiva kuryānna kārayet |
anugrahaḥ paśūṇāṃ hi saṃskāro vidhicoditaḥ || 28 ||
[Analyze grammar]

anarhe brāhmaṇe dattamajñānāttanna dūṣakam |
sakāraṇaṃ tathā tīrthe'tīrthe vā pratipādanam || 29 ||
[Analyze grammar]

striyastathāpacāriṇyo niṣkṛtiḥ syādadūṣikā |
api sā pūyate tena na tu bhartā praduṣyate || 30 ||
[Analyze grammar]

tattvaṃ jñātvā tu somasya vikrayaḥ syādadūṣakaḥ |
asamarthasya bhṛtyasya visargaḥ syādadoṣavān |
vanadāho gavāmarthe kriyamāṇo na dūṣakaḥ || 31 ||
[Analyze grammar]

uktānyetāni karmāṇi yāni kurvanna duṣyati |
prāyaścittāni vakṣyāmi vistareṇaiva bhārata || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 35

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: