Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
tapasā karmabhiścaiva pradānena ca bhārata |
punāti pāpaṃ puruṣaḥ pūtaścenna pravartate || 1 ||
[Analyze grammar]

ekakālaṃ tu bhuñjānaścaranbhaikṣaṃ svakarmakṛt |
kapālapāṇiḥ khaṭvāṅgī brahmacārī sadotthitaḥ || 2 ||
[Analyze grammar]

anasūyuradhaḥśāyī karma loke prakāśayan |
pūrṇairdvādaśabhirvarṣairbrahmahā vipramucyate || 3 ||
[Analyze grammar]

ṣaḍbhirvarṣaiḥ kṛcchrabhojī brahmahā pūyate naraḥ |
māse māse samaśnaṃstu tribhirvarṣaiḥ pramucyate || 4 ||
[Analyze grammar]

saṃvatsareṇa māsāśī pūyate nātra saṃśayaḥ |
tathaivoparamanrājansvalpenāpi pramucyate || 5 ||
[Analyze grammar]

kratunā cāśvamedhena pūyate nātra saṃśayaḥ |
ye cāsyāvabhṛthe snānti kecidevaṃvidhā narāḥ || 6 ||
[Analyze grammar]

te sarve pūtapāpmāno bhavantīti parā śrutiḥ |
brāhmaṇārthe hato yuddhe mucyate brahmahatyayā || 7 ||
[Analyze grammar]

gavāṃ śatasahasraṃ tu pātrebhyaḥ pratipādayan |
brahmahā vipramucyeta sarvapāpebhya eva ca || 8 ||
[Analyze grammar]

kapilānāṃ sahasrāṇi yo dadyātpañcaviṃśatim |
dogdhrīṇāṃ sa ca pāpebhyaḥ sarvebhyo vipramucyate || 9 ||
[Analyze grammar]

gosahasraṃ savatsānāṃ dogdhrīṇāṃ prāṇasaṃśaye |
sādhubhyo vai daridrebhyo dattvā mucyeta kilbiṣāt || 10 ||
[Analyze grammar]

śataṃ vai yastu kāmbojānbrāhmaṇebhyaḥ prayacchati |
niyatebhyo mahīpāla sa ca pāpātpramucyate || 11 ||
[Analyze grammar]

manorathaṃ tu yo dadyādekasmā api bhārata |
na kīrtayeta dattvā yaḥ sa ca pāpātpramucyate || 12 ||
[Analyze grammar]

surāpānaṃ sakṛtpītvā yo'gnivarṇāṃ pibeddvijaḥ |
sa pāvayatyathātmānamiha loke paratra ca || 13 ||
[Analyze grammar]

meruprapātaṃ prapatañjvalanaṃ vā samāviśan |
mahāprasthānamātiṣṭhanmucyate sarvakilbiṣaiḥ || 14 ||
[Analyze grammar]

bṛhaspatisaveneṣṭvā surāpo brāhmaṇaḥ punaḥ |
samitiṃ brāhmaṇairgacchediti vai brāhmaṇī śrutiḥ || 15 ||
[Analyze grammar]

bhūmipradānaṃ kuryādyaḥ surāṃ pītvā vimatsaraḥ |
punarna ca pibedrājansaṃskṛtaḥ śudhyate naraḥ || 16 ||
[Analyze grammar]

gurutalpī śilāṃ taptāmāyasīmadhisaṃviśet |
pāṇāvādhāya vā śephaṃ pravrajedūrdhvadarśanaḥ || 17 ||
[Analyze grammar]

śarīrasya vimokṣeṇa mucyate karmaṇo'śubhāt |
karmabhyo vipramucyante yattāḥ saṃvatsaraṃ striyaḥ || 18 ||
[Analyze grammar]

mahāvrataṃ caredyastu dadyātsarvasvameva tu |
gurvarthe vā hato yuddhe sa mucyetkarmaṇo'śubhāt || 19 ||
[Analyze grammar]

anṛtenopacartā ca pratiroddhā gurostathā |
upahṛtya priyaṃ tasmai tasmātpāpātpramucyate || 20 ||
[Analyze grammar]

avakīrṇinimittaṃ tu brahmahatyāvrataṃ caret |
kharacarmavāsāḥ ṣaṇmāsaṃ tathā mucyeta kilbiṣāt || 21 ||
[Analyze grammar]

paradārāpahārī ca parasyāpaharanvasu |
saṃvatsaraṃ vratī bhūtvā tathā mucyeta kilbiṣāt || 22 ||
[Analyze grammar]

steyaṃ tu yasyāpaharettasmai dadyātsamaṃ vasu |
vividhenābhyupāyena tena mucyeta kilbiṣāt || 23 ||
[Analyze grammar]

kṛcchrāddvādaśarātreṇa svabhyastena daśāvaram |
parivettā bhavetpūtaḥ parivittiśca bhārata || 24 ||
[Analyze grammar]

niveśyaṃ tu bhavettena sadā tārayitā pitṝn |
na tu striyā bhaveddoṣo na tu sā tena lipyate || 25 ||
[Analyze grammar]

bhajane hyṛtunā śuddhaṃ cāturmāsyaṃ vidhīyate |
striyastena viśudhyanti iti dharmavido viduḥ || 26 ||
[Analyze grammar]

striyastvāśaṅkitāḥ pāpairnopagamyā hi jānatā |
rajasā tā viśudhyante bhasmanā bhājanaṃ yathā || 27 ||
[Analyze grammar]

catuṣpātsakalo dharmo brāhmaṇānāṃ vidhīyate |
pādāvakṛṣṭo rājanye tathā dharmo vidhīyate || 28 ||
[Analyze grammar]

tathā vaiśye ca śūdre ca pādaḥ pādo vidhīyate |
vidyādevaṃvidhenaiṣāṃ gurulāghavaniścayam || 29 ||
[Analyze grammar]

tiryagyonivadhaṃ kṛtvā drumāṃśchittvetarānbahūn |
trirātraṃ vāyubhakṣaḥ syātkarma ca prathayennaraḥ || 30 ||
[Analyze grammar]

agamyāgamane rājanprāyaścittaṃ vidhīyate |
ārdravastreṇa ṣaṇmāsaṃ vihāryaṃ bhasmaśāyinā || 31 ||
[Analyze grammar]

eṣa eva tu sarveṣāmakāryāṇāṃ vidhirbhavet |
brāhmaṇoktena vidhinā dṛṣṭāntāgamahetubhiḥ || 32 ||
[Analyze grammar]

sāvitrīmapyadhīyānaḥ śucau deśe mitāśanaḥ |
ahiṃsro'mandako'jalpanmucyate sarvakilbiṣaiḥ || 33 ||
[Analyze grammar]

ahaḥsu satataṃ tiṣṭhedabhyākāśaṃ niśi svapet |
trirahnastrirniśāyāśca savāsā jalamāviśet || 34 ||
[Analyze grammar]

strīśūdrapatitāṃścāpi nābhibhāṣedvratānvitaḥ |
pāpānyajñānataḥ kṛtvā mucyedevaṃvrato dvijaḥ || 35 ||
[Analyze grammar]

śubhāśubhaphalaṃ pretya labhate bhūtasākṣikaḥ |
atiricyettayoryattu tatkartā labhate phalam || 36 ||
[Analyze grammar]

tasmāddānena tapasā karmaṇā ca śubhaṃ phalam |
vardhayedaśubhaṃ kṛtvā yathā syādatirekavān || 37 ||
[Analyze grammar]

kuryācchubhāni karmāṇi nimitte pāpakarmaṇām |
dadyānnityaṃ ca vittāni tathā mucyeta kilbiṣāt || 38 ||
[Analyze grammar]

anurūpaṃ hi pāpasya prāyaścittamudāhṛtam |
mahāpātakavarjaṃ tu prāyaścittaṃ vidhīyate || 39 ||
[Analyze grammar]

bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca |
ajñānajñānayo rājanvihitānyanujānate || 40 ||
[Analyze grammar]

jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavatyuta |
ajñānātskhalite doṣe prāyaścittaṃ vidhīyate || 41 ||
[Analyze grammar]

śakyate vidhinā pāpaṃ yathoktena vyapohitum |
āstike śraddadhāne tu vidhireṣa vidhīyate || 42 ||
[Analyze grammar]

nāstikāśraddadhāneṣu puruṣeṣu kadācana |
dambhadoṣapradhāneṣu vidhireṣa na dṛśyate || 43 ||
[Analyze grammar]

śiṣṭācāraśca śiṣṭaśca dharmo dharmabhṛtāṃ vara |
sevitavyo naravyāghra pretya ceha sukhārthinā || 44 ||
[Analyze grammar]

sa rājanmokṣyase pāpāttena pūrveṇa hetunā |
trāṇārthaṃ vā vadhenaiṣāmatha vā nṛpakarmaṇā || 45 ||
[Analyze grammar]

atha vā te ghṛṇā kācitprāyaścittaṃ cariṣyasi |
mā tvevānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: