Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
yudhiṣṭhirasya tadvākyaṃ śrutvā dvaipāyanastadā |
samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam || 1 ||
[Analyze grammar]

mā viṣādaṃ kṛthā rājankṣatradharmamanusmara |
svadharmeṇa hatā hyete kṣatriyāḥ kṣatriyarṣabha || 2 ||
[Analyze grammar]

kāṅkṣamāṇāḥ śriyaṃ kṛtsnāṃ pṛthivyāṃ ca mahadyaśaḥ |
kṛtāntavidhisaṃyuktāḥ kālena nidhanaṃ gatāḥ || 3 ||
[Analyze grammar]

na tvaṃ hantā na bhīmo'pi nārjuno na yamāvapi |
kālaḥ paryāyadharmeṇa prāṇānādatta dehinām || 4 ||
[Analyze grammar]

na yasya mātāpitarau nānugrāhyo'sti kaścana |
karmasākṣī prajānāṃ yastena kālena saṃhṛtāḥ || 5 ||
[Analyze grammar]

hetumātramidaṃ tasya kālasya puruṣarṣabha |
yaddhanti bhūtairbhūtāni tadasmai rūpamaiśvaram || 6 ||
[Analyze grammar]

karmamūrtyātmakaṃ viddhi sākṣiṇaṃ śubhapāpayoḥ |
sukhaduḥkhaguṇodarkaṃ kālaṃ kālaphalapradam || 7 ||
[Analyze grammar]

teṣāmapi mahābāho karmāṇi paricintaya |
vināśahetukāritve yaiste kālavaśaṃ gatāḥ || 8 ||
[Analyze grammar]

ātmanaśca vijānīhi niyamavrataśīlatām |
yadā tvamīdṛśaṃ karma vidhinākramya kāritaḥ || 9 ||
[Analyze grammar]

tvaṣṭreva vihitaṃ yantraṃ yathā sthāpayiturvaśe |
karmaṇā kālayuktena tathedaṃ bhrāmyate jagat || 10 ||
[Analyze grammar]

puruṣasya hi dṛṣṭvemāmutpattimanimittataḥ |
yadṛcchayā vināśaṃ ca śokaharṣāvanarthakau || 11 ||
[Analyze grammar]

vyalīkaṃ cāpi yattvatra cittavaitaṃsikaṃ tava |
tadarthamiṣyate rājanprāyaścittaṃ tadācara || 12 ||
[Analyze grammar]

idaṃ ca śrūyate pārtha yuddhe devāsure purā |
asurā bhrātaro jyeṣṭhā devāścāpi yavīyasaḥ || 13 ||
[Analyze grammar]

teṣāmapi śrīnimittaṃ mahānāsītsamucchrayaḥ |
yuddhaṃ varṣasahasrāṇi dvātriṃśadabhavatkila || 14 ||
[Analyze grammar]

ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām |
jaghnurdaityāṃstadā devāstridivaṃ caiva lebhire || 15 ||
[Analyze grammar]

tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ |
saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ || 16 ||
[Analyze grammar]

śālāvṛkā iti khyātāstriṣu lokeṣu bhārata |
aṣṭāśītisahasrāṇi te cāpi vibudhairhatāḥ || 17 ||
[Analyze grammar]

dharmavyucchittimicchanto ye'dharmasya pravartakāḥ |
hantavyāste durātmāno devairdaityā ivolbaṇāḥ || 18 ||
[Analyze grammar]

ekaṃ hatvā yadi kule śiṣṭānāṃ syādanāmayam |
kulaṃ hatvātha rāṣṭraṃ vā na tadvṛttopaghātakam || 19 ||
[Analyze grammar]

adharmarūpo dharmo hi kaścidasti narādhipa |
dharmaścādharmarūpo'sti tacca jñeyaṃ vipaścitā || 20 ||
[Analyze grammar]

tasmātsaṃstambhayātmānaṃ śrutavānasi pāṇḍava |
devaiḥ pūrvagataṃ mārgamanuyāto'si bhārata || 21 ||
[Analyze grammar]

na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha |
bhrātṝnāśvāsayaitāṃstvaṃ suhṛdaśca paraṃtapa || 22 ||
[Analyze grammar]

yo hi pāpasamārambhe kārye tadbhāvabhāvitaḥ |
kurvannapi tathaiva syātkṛtvā ca nirapatrapaḥ || 23 ||
[Analyze grammar]

tasmiṃstatkaluṣaṃ sarvaṃ samāptamiti śabditam |
prāyaścittaṃ na tasyāsti hrāso vā pāpakarmaṇaḥ || 24 ||
[Analyze grammar]

tvaṃ tu śuklābhijātīyaḥ paradoṣeṇa kāritaḥ |
anicchamānaḥ karmedaṃ kṛtvā ca paritapyase || 25 ||
[Analyze grammar]

aśvamedho mahāyajñaḥ prāyaścittamudāhṛtam |
tamāhara mahārāja vipāpmaivaṃ bhaviṣyasi || 26 ||
[Analyze grammar]

marudbhiḥ saha jitvārīnmaghavānpākaśāsanaḥ |
ekaikaṃ kratumāhṛtya śatakṛtvaḥ śatakratuḥ || 27 ||
[Analyze grammar]

pūtapāpmā jitasvargo lokānprāpya sukhodayān |
marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayandiśaḥ || 28 ||
[Analyze grammar]

svargaloke mahīyantamapsarobhiḥ śacīpatim |
ṛṣayaḥ paryupāsante devāśca vibudheśvaram || 29 ||
[Analyze grammar]

so'yaṃ tvamiha saṃkrānto vikrameṇa vasuṃdharām |
nirjitāśca mahīpālā vikrameṇa tvayānagha || 30 ||
[Analyze grammar]

teṣāṃ purāṇi rāṣṭrāṇi gatvā rājansuhṛdvṛtaḥ |
bhrātṝnputrāṃśca pautrāṃśca sve sve rājye'bhiṣecaya || 31 ||
[Analyze grammar]

bālānapi ca garbhasthānsāntvāni samudācaran |
rañjayanprakṛtīḥ sarvāḥ paripāhi vasuṃdharām || 32 ||
[Analyze grammar]

kumāro nāsti yeṣāṃ ca kanyāstatrābhiṣecaya |
kāmāśayo hi strīvargaḥ śokamevaṃ prahāsyati || 33 ||
[Analyze grammar]

evamāśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata |
yajasva vājimedhena yathendro vijayī purā || 34 ||
[Analyze grammar]

aśocyāste mahātmānaḥ kṣatriyāḥ kṣatriyarṣabha |
svakarmabhirgatā nāśaṃ kṛtāntabalamohitāḥ || 35 ||
[Analyze grammar]

avāptaḥ kṣatradharmaste rājyaṃ prāptamakalmaṣam |
carasva dharmaṃ kaunteya śreyānyaḥ pretya bhāvikaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 34

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: