Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sahadeva uvāca |
na bāhyaṃ dravyamutsṛjya siddhirbhavati bhārata |
śārīraṃ dravyamutsṛjya siddhirbhavati vā na vā || 1 ||
[Analyze grammar]

bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ |
yo dharmo yatsukhaṃ vā syāddviṣatāṃ tattathāstu naḥ || 2 ||
[Analyze grammar]

śārīraṃ dravyamutsṛjya pṛthivīmanuśāsataḥ |
yo dharmo yatsukhaṃ vā syātsuhṛdāṃ tattathāstu naḥ || 3 ||
[Analyze grammar]

dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam |
mameti ca bhavenmṛtyurna mameti ca śāśvatam || 4 ||
[Analyze grammar]

brahmamṛtyū ca tau rājannātmanyeva samāśritau |
adṛśyamānau bhūtāni yodhayetāmasaṃśayam || 5 ||
[Analyze grammar]

avināśo'sya sattvasya niyato yadi bhārata |
bhittvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate || 6 ||
[Analyze grammar]

athāpi ca sahotpattiḥ sattvasya pralayastathā |
naṣṭe śarīre naṣṭaṃ syādvṛthā ca syātkriyāpathaḥ || 7 ||
[Analyze grammar]

tasmādekāntamutsṛjya pūrvaiḥ pūrvataraiśca yaḥ |
panthā niṣevitaḥ sadbhiḥ sa niṣevyo vijānatā || 8 ||
[Analyze grammar]

labdhvāpi pṛthivīṃ kṛtsnāṃ sahasthāvarajaṅgamām |
na bhuṅkte yo nṛpaḥ samyaṅniṣphalaṃ tasya jīvitam || 9 ||
[Analyze grammar]

atha vā vasato rājanvane vanyena jīvataḥ |
dravyeṣu yasya mamatā mṛtyorāsye sa vartate || 10 ||
[Analyze grammar]

bāhyābhyantarabhūtānāṃ svabhāvaṃ paśya bhārata |
ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt || 11 ||
[Analyze grammar]

bhavānpitā bhavānmātā bhavānbhrātā bhavānguruḥ |
duḥkhapralāpānārtasya tasmānme kṣantumarhasi || 12 ||
[Analyze grammar]

tathyaṃ vā yadi vātathyaṃ yanmayaitatprabhāṣitam |
tadviddhi pṛthivīpāla bhaktyā bharatasattama || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 13

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: