Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
te samāsādya gaṅgāṃ tu śivāṃ puṇyajanocitām |
hradinīṃ vaprasaṃpannāṃ mahānūpāṃ mahāvanām || 1 ||
[Analyze grammar]

bhūṣaṇānyuttarīyāṇi veṣṭanānyavamucya ca |
tataḥ pitṝṇāṃ pautrāṇāṃ bhrātṝṇāṃ svajanasya ca || 2 ||
[Analyze grammar]

putrāṇāmāryakāṇāṃ ca patīnāṃ ca kurustriyaḥ |
udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ |
suhṛdāṃ cāpi dharmajñāḥ pracakruḥ salilakriyāḥ || 3 ||
[Analyze grammar]

udake kriyamāṇe tu vīrāṇāṃ vīrapatnibhiḥ |
sūpatīrthābhavadgaṅgā bhūyo viprasasāra ca || 4 ||
[Analyze grammar]

tanmahodadhisaṃkāśaṃ nirānandamanutsavam |
vīrapatnībhirākīrṇaṃ gaṅgātīramaśobhata || 5 ||
[Analyze grammar]

tataḥ kuntī mahārāja sahasā śokakarśitā |
rudatī mandayā vācā putrānvacanamabravīt || 6 ||
[Analyze grammar]

yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ |
arjunena hataḥ saṃkhye vīralakṣaṇalakṣitaḥ || 7 ||
[Analyze grammar]

yaṃ sūtaputraṃ manyadhvaṃ rādheyamiti pāṇḍavāḥ |
yo vyarājaccamūmadhye divākara iva prabhuḥ || 8 ||
[Analyze grammar]

pratyayudhyata yaḥ sarvānpurā vaḥ sapadānugān |
duryodhanabalaṃ sarvaṃ yaḥ prakarṣanvyarocata || 9 ||
[Analyze grammar]

yasya nāsti samo vīrye pṛthivyāmapi kaścana |
satyasaṃdhasya śūrasya saṃgrāmeṣvapalāyinaḥ || 10 ||
[Analyze grammar]

kurudhvamudakaṃ tasya bhrāturakliṣṭakarmaṇaḥ |
sa hi vaḥ pūrvajo bhrātā bhāskarānmayyajāyata |
kuṇḍalī kavacī śūro divākarasamaprabhaḥ || 11 ||
[Analyze grammar]

śrutvā tu pāṇḍavāḥ sarve māturvacanamapriyam |
karṇamevānuśocanta bhūyaścārtatarābhavan || 12 ||
[Analyze grammar]

tataḥ sa puruṣavyāghraḥ kuntīputro yudhiṣṭhiraḥ |
uvāca mātaraṃ vīro niḥśvasanniva pannagaḥ || 13 ||
[Analyze grammar]

yasyeṣupātamāsādya nānyastiṣṭheddhanaṃjayāt |
kathaṃ putro bhavatyāṃ sa devagarbhaḥ purābhavat || 14 ||
[Analyze grammar]

yasya bāhupratāpena tāpitāḥ sarvato vayam |
tamagnimiva vastreṇa kathaṃ chāditavatyasi |
yasya bāhubalaṃ ghoraṃ dhārtarāṣṭrairupāsitam || 15 ||
[Analyze grammar]

nānyaḥ kuntīsutātkarṇādagṛhṇādrathināṃ rathī |
sa naḥ prathamajo bhrātā sarvaśastrabhṛtāṃ varaḥ |
asūta taṃ bhavatyagre kathamadbhutavikramam || 16 ||
[Analyze grammar]

aho bhavatyā mantrasya pidhānena vayaṃ hatāḥ |
nidhanena hi karṇasya pīḍitāḥ sma sabāndhavāḥ || 17 ||
[Analyze grammar]

abhimanyorvināśena draupadeyavadhena ca |
pāñcālānāṃ ca nāśena kurūṇāṃ patanena ca || 18 ||
[Analyze grammar]

tataḥ śataguṇaṃ duḥkhamidaṃ māmaspṛśadbhṛśam |
karṇamevānuśocanhi dahyāmyagnāvivāhitaḥ || 19 ||
[Analyze grammar]

na hi sma kiṃcidaprāpyaṃ bhavedapi divi sthitam |
na ca sma vaiśasaṃ ghoraṃ kauravāntakaraṃ bhavet || 20 ||
[Analyze grammar]

evaṃ vilapya bahulaṃ dharmarājo yudhiṣṭhiraḥ |
vinadañśanakai rājaṃścakārāsyodakaṃ prabhuḥ || 21 ||
[Analyze grammar]

tato vineduḥ sahasā strīpuṃsāstatra sarvaśaḥ |
abhito ye sthitāstatra tasminnudakakarmaṇi || 22 ||
[Analyze grammar]

tata ānāyayāmāsa karṇasya saparicchadam |
striyaḥ kurupatirdhīmānbhrātuḥ premṇā yudhiṣṭhiraḥ || 23 ||
[Analyze grammar]

sa tābhiḥ saha dharmātmā pretakṛtyamanantaram |
kṛtvottatāra gaṅgāyāḥ salilādākulendriyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 27

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: