Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
uttiṣṭhottiṣṭha gāndhāri mā ca śoke manaḥ kṛthāḥ |
tavaiva hyaparādhena kuravo nidhanaṃ gatāḥ || 1 ||
[Analyze grammar]

yā tvaṃ putraṃ durātmānamīrṣumatyantamāninam |
duryodhanaṃ puraskṛtya duṣkṛtaṃ sādhu manyase || 2 ||
[Analyze grammar]

niṣṭhuraṃ vairaparuṣaṃ vṛddhānāṃ śāsanātigam |
kathamātmakṛtaṃ doṣaṃ mayyādhātumihecchasi || 3 ||
[Analyze grammar]

mṛtaṃ vā yadi vā naṣṭaṃ yo'tītamanuśocati |
duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate || 4 ||
[Analyze grammar]

taporthīyaṃ brāhmaṇī dhatta garbhaṃ gaurvoḍhāraṃ dhāvitāraṃ turaṃgī |
śūdrā dāsaṃ paśupālaṃ tu vaiśyā vadhārthīyaṃ tvadvidhā rājaputrī || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tacchrutvā vāsudevasya punaruktaṃ vaco'priyam |
tūṣṇīṃ babhūva gāndhārī śokavyākulalocanā || 6 ||
[Analyze grammar]

dhṛtarāṣṭrastu rājarṣirnigṛhyābuddhijaṃ tamaḥ |
paryapṛcchata dharmātmā dharmarājaṃ yudhiṣṭhiram || 7 ||
[Analyze grammar]

jīvatāṃ parimāṇajñaḥ sainyānāmasi pāṇḍava |
hatānāṃ yadi jānīṣe parimāṇaṃ vadasva me || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
daśāyutānāmayutaṃ sahasrāṇi ca viṃśatiḥ |
koṭyaḥ ṣaṣṭiśca ṣaṭcaiva ye'sminrājamṛdhe hatāḥ || 9 ||
[Analyze grammar]

alakṣyāṇāṃ tu vīrāṇāṃ sahasrāṇi caturdaśa |
daśa cānyāni rājendra śataṃ ṣaṣṭiśca pañca ca || 10 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
yudhiṣṭhira gatiṃ kāṃ te gatāḥ puruṣasattamāḥ |
ācakṣva me mahābāho sarvajño hyasi me mataḥ || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yairhutāni śarīrāṇi hṛṣṭaiḥ paramasaṃyuge |
devarājasamāṃllokāngatāste satyavikramāḥ || 12 ||
[Analyze grammar]

ye tvahṛṣṭena manasā martavyamiti bhārata |
yudhyamānā hatāḥ saṃkhye te gandharvaiḥ samāgatāḥ || 13 ||
[Analyze grammar]

ye tu saṃgrāmabhūmiṣṭhā yācamānāḥ parāṅmukhāḥ |
śastreṇa nidhanaṃ prāptā gatāste guhyakānprati || 14 ||
[Analyze grammar]

pīḍyamānāḥ parairye tu hīyamānā nirāyudhāḥ |
hrīniṣedhā mahātmānaḥ parānabhimukhā raṇe || 15 ||
[Analyze grammar]

chidyamānāḥ śitaiḥ śastraiḥ kṣatradharmaparāyaṇāḥ |
gatāste brahmasadanaṃ hatā vīrāḥ suvarcasaḥ || 16 ||
[Analyze grammar]

ye tatra nihatā rājannantarāyodhanaṃ prati |
yathā kathaṃcitte rājansaṃprāptā uttarānkurūn || 17 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
kena jñānabalenaivaṃ putra paśyasi siddhavat |
tanme vada mahābāho śrotavyaṃ yadi vai mayā || 18 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
nideśādbhavataḥ pūrvaṃ vane vicaratā mayā |
tīrthayātrāprasaṅgena saṃprāpto'yamanugrahaḥ || 19 ||
[Analyze grammar]

devarṣirlomaśo dṛṣṭastataḥ prāpto'smyanusmṛtim |
divyaṃ cakṣurapi prāptaṃ jñānayogena vai purā || 20 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
ye'trānāthā janasyāsya sanāthā ye ca bhārata |
kaccitteṣāṃ śarīrāṇi dhakṣyanti vidhipūrvakam || 21 ||
[Analyze grammar]

na yeṣāṃ santi kartāro na ca ye'trāhitāgnayaḥ |
vayaṃ ca kasya kuryāmo bahutvāttāta karmaṇaḥ || 22 ||
[Analyze grammar]

yānsuparṇāśca gṛdhrāśca vikarṣanti tatastataḥ |
teṣāṃ tu karmaṇā lokā bhaviṣyanti yudhiṣṭhira || 23 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamukto mahāprājñaḥ kuntīputro yudhiṣṭhiraḥ |
ādideśa sudharmāṇaṃ dhaumyaṃ sūtaṃ ca saṃjayam || 24 ||
[Analyze grammar]

viduraṃ ca mahābuddhiṃ yuyutsuṃ caiva kauravam |
indrasenamukhāṃścaiva bhṛtyānsūtāṃśca sarvaśaḥ || 25 ||
[Analyze grammar]

bhavantaḥ kārayantveṣāṃ pretakāryāṇi sarvaśaḥ |
yathā cānāthavatkiṃciccharīraṃ na vinaśyati || 26 ||
[Analyze grammar]

śāsanāddharmarājasya kṣattā sūtaśca saṃjayaḥ |
sudharmā dhaumyasahita indrasenādayastathā || 27 ||
[Analyze grammar]

candanāgurukāṣṭhāni tathā kālīyakānyuta |
ghṛtaṃ tailaṃ ca gandhāṃśca kṣaumāṇi vasanāni ca || 28 ||
[Analyze grammar]

samāhṛtya mahārhāṇi dārūṇāṃ caiva saṃcayān |
rathāṃśca mṛditāṃstatra nānāpraharaṇāni ca || 29 ||
[Analyze grammar]

citāḥ kṛtvā prayatnena yathāmukhyānnarādhipān |
dāhayāmāsuravyagrā vidhidṛṣṭena karmaṇā || 30 ||
[Analyze grammar]

duryodhanaṃ ca rājānaṃ bhrātṝṃścāsya śatādhikān |
śalyaṃ śalaṃ ca rājānaṃ bhūriśravasameva ca || 31 ||
[Analyze grammar]

jayadrathaṃ ca rājānamabhimanyuṃ ca bhārata |
dauḥśāsaniṃ lakṣmaṇaṃ ca dhṛṣṭaketuṃ ca pārthivam || 32 ||
[Analyze grammar]

bṛhantaṃ somadattaṃ ca sṛñjayāṃśca śatādhikān |
rājānaṃ kṣemadhanvānaṃ virāṭadrupadau tathā || 33 ||
[Analyze grammar]

śikhaṇḍinaṃ ca pāñcālyaṃ dhṛṣṭadyumnaṃ ca pārṣatam |
yudhāmanyuṃ ca vikrāntamuttamaujasameva ca || 34 ||
[Analyze grammar]

kausalyaṃ draupadeyāṃśca śakuniṃ cāpi saubalam |
acalaṃ vṛṣakaṃ caiva bhagadattaṃ ca pārthivam || 35 ||
[Analyze grammar]

karṇaṃ vaikartanaṃ caiva sahaputramamarṣaṇam |
kekayāṃśca maheṣvāsāṃstrigartāṃśca mahārathān || 36 ||
[Analyze grammar]

ghaṭotkacaṃ rākṣasendraṃ bakabhrātarameva ca |
alambusaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam || 37 ||
[Analyze grammar]

anyāṃśca pārthivānrājañśataśo'tha sahasraśaḥ |
ghṛtadhārāhutairdīptaiḥ pāvakaiḥ samadāhayan || 38 ||
[Analyze grammar]

pitṛmedhāśca keṣāṃcidavartanta mahātmanām |
sāmabhiścāpyagāyanta te'nvaśocyanta cāparaiḥ || 39 ||
[Analyze grammar]

sāmnāmṛcāṃ ca nādena strīṇāṃ ca ruditasvanaiḥ |
kaśmalaṃ sarvabhūtānāṃ niśāyāṃ samapadyata || 40 ||
[Analyze grammar]

te vidhūmāḥ pradīptāśca dīpyamānāśca pāvakāḥ |
nabhasīvānvadṛśyanta grahāstanvabhrasaṃvṛtāḥ || 41 ||
[Analyze grammar]

ye cāpyanāthāstatrāsannānādeśasamāgatāḥ |
tāṃśca sarvānsamānāyya rāśīnkṛtvā sahasraśaḥ || 42 ||
[Analyze grammar]

citvā dārubhiravyagraḥ prabhūtaiḥ snehatāpitaiḥ |
dāhayāmāsa viduro dharmarājasya śāsanāt || 43 ||
[Analyze grammar]

kārayitvā kriyāsteṣāṃ kururājo yudhiṣṭhiraḥ |
dhṛtarāṣṭraṃ puraskṛtya gaṅgāmabhimukho'gamat || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 26

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: