Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
dhṛtarāṣṭrābhyanujñātāstataste kurupuṃgavāḥ |
abhyayurbhrātaraḥ sarve gāndhārīṃ sahakeśavāḥ || 1 ||
[Analyze grammar]

tato jñātvā hatāmitraṃ dharmarājaṃ yudhiṣṭhiram |
gāndhārī putraśokārtā śaptumaicchadaninditā || 2 ||
[Analyze grammar]

tasyāḥ pāpamabhiprāyaṃ viditvā pāṇḍavānprati |
ṛṣiḥ satyavatīputraḥ prāgeva samabudhyata || 3 ||
[Analyze grammar]

sa gaṅgāyāmupaspṛśya puṇyagandhaṃ payaḥ śuci |
taṃ deśamupasaṃpede paramarṣirmanojavaḥ || 4 ||
[Analyze grammar]

divyena cakṣuṣā paśyanmanasānuddhatena ca |
sarvaprāṇabhṛtāṃ bhāvaṃ sa tatra samabudhyata || 5 ||
[Analyze grammar]

sa snuṣāmabravītkāle kalyavādī mahātapāḥ |
śāpakālamavākṣipya śamakālamudīrayan || 6 ||
[Analyze grammar]

na kopaḥ pāṇḍave kāryo gāndhāri śamamāpnuhi |
rajo nigṛhyatāmetacchṛṇu cedaṃ vaco mama || 7 ||
[Analyze grammar]

uktāsyaṣṭādaśāhāni putreṇa jayamicchatā |
śivamāśāssva me mātaryudhyamānasya śatrubhiḥ || 8 ||
[Analyze grammar]

sā tathā yācyamānā tvaṃ kāle kāle jayaiṣiṇā |
uktavatyasi gāndhāri yato dharmastato jayaḥ || 9 ||
[Analyze grammar]

na cāpyatītāṃ gāndhāri vācaṃ te vitathāmaham |
smarāmi bhāṣamāṇāyāstathā praṇihitā hyasi || 10 ||
[Analyze grammar]

sā tvaṃ dharmaṃ parismṛtya vācā coktvā manasvini |
kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini || 11 ||
[Analyze grammar]

gāndhāryuvāca |
bhagavannābhyasūyāmi naitānicchāmi naśyataḥ |
putraśokena tu balānmano vihvalatīva me || 12 ||
[Analyze grammar]

yathaiva kuntyā kaunteyā rakṣitavyāstathā mayā |
yathaiva dhṛtarāṣṭreṇa rakṣitavyāstathā mayā || 13 ||
[Analyze grammar]

duryodhanāparādhena śakuneḥ saubalasya ca |
karṇaduḥśāsanābhyāṃ ca vṛtto'yaṃ kurusaṃkṣayaḥ || 14 ||
[Analyze grammar]

nāparādhyati bībhatsurna ca pārtho vṛkodaraḥ |
nakulaḥ sahadevo vā naiva jātu yudhiṣṭhiraḥ || 15 ||
[Analyze grammar]

yudhyamānā hi kauravyāḥ kṛntamānāḥ parasparam |
nihatāḥ sahitāścānyaistatra nāstyapriyaṃ mama || 16 ||
[Analyze grammar]

yattu karmākarodbhīmo vāsudevasya paśyataḥ |
duryodhanaṃ samāhūya gadāyuddhe mahāmanāḥ || 17 ||
[Analyze grammar]

śikṣayābhyadhikaṃ jñātvā carantaṃ bahudhā raṇe |
adho nābhyāṃ prahṛtavāṃstanme kopamavardhayat || 18 ||
[Analyze grammar]

kathaṃ nu dharmaṃ dharmajñaiḥ samuddiṣṭaṃ mahātmabhiḥ |
tyajeyurāhave śūrāḥ prāṇahetoḥ kathaṃcana || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 13

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: