Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tacchrutvā vacanaṃ tasyā bhīmaseno'tha bhītavat |
gāndhārīṃ pratyuvācedaṃ vacaḥ sānunayaṃ tadā || 1 ||
[Analyze grammar]

adharmo yadi vā dharmastrāsāttatra mayā kṛtaḥ |
ātmānaṃ trātukāmena tanme tvaṃ kṣantumarhasi || 2 ||
[Analyze grammar]

na hi yuddhena putraste dharmeṇa sa mahābalaḥ |
śakyaḥ kenacidudyantumato viṣamamācaram || 3 ||
[Analyze grammar]

sainyasyaiko'vaśiṣṭo'yaṃ gadāyuddhe ca vīryavān |
māṃ hatvā na haredrājyamiti caitatkṛtaṃ mayā || 4 ||
[Analyze grammar]

rājaputrīṃ ca pāñcālīmekavastrāṃ rajasvalām |
bhavatyā viditaṃ sarvamuktavānyatsutastava || 5 ||
[Analyze grammar]

suyodhanamasaṃgṛhya na śakyā bhūḥ sasāgarā |
kevalā bhoktumasmābhirataścaitatkṛtaṃ mayā || 6 ||
[Analyze grammar]

taccāpyapriyamasmākaṃ putraste samupācarat |
draupadyā yatsabhāmadhye savyamūrumadarśayat || 7 ||
[Analyze grammar]

tatraiva vadhyaḥ so'smākaṃ durācāro'mba te sutaḥ |
dharmarājājñayā caiva sthitāḥ sma samaye tadā || 8 ||
[Analyze grammar]

vairamuddhukṣitaṃ rājñi putreṇa tava tanmahat |
kleśitāśca vane nityaṃ tata etatkṛtaṃ mayā || 9 ||
[Analyze grammar]

vairasyāsya gataḥ pāraṃ hatvā duryodhanaṃ raṇe |
rājyaṃ yudhiṣṭhiraḥ prāpto vayaṃ ca gatamanyavaḥ || 10 ||
[Analyze grammar]

gāndhāryuvāca |
na tasyaiṣa vadhastāta yatpraśaṃsasi me sutam |
kṛtavāṃścāpi tatsarvaṃ yadidaṃ bhāṣase mayi || 11 ||
[Analyze grammar]

hatāśve nakule yattadvṛṣasenena bhārata |
apibaḥ śoṇitaṃ saṃkhye duḥśāsanaśarīrajam || 12 ||
[Analyze grammar]

sadbhirvigarhitaṃ ghoramanāryajanasevitam |
krūraṃ karmākaroḥ kasmāttadayuktaṃ vṛkodara || 13 ||
[Analyze grammar]

bhīmasena uvāca |
anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam |
yathaivātmā tathā bhrātā viśeṣo nāsti kaścana || 14 ||
[Analyze grammar]

rudhiraṃ na vyatikrāmaddantoṣṭhaṃ me'mba mā śucaḥ |
vaivasvatastu tadveda hastau me rudhirokṣitau || 15 ||
[Analyze grammar]

hatāśvaṃ nakulaṃ dṛṣṭvā vṛṣasenena saṃyuge |
bhrātṝṇāṃ saṃprahṛṣṭānāṃ trāsaḥ saṃjanito mayā || 16 ||
[Analyze grammar]

keśapakṣaparāmarśe draupadyā dyūtakārite |
krodhādyadabruvaṃ cāhaṃ tacca me hṛdi vartate || 17 ||
[Analyze grammar]

kṣatradharmāccyuto rājñi bhaveyaṃ śāśvatīḥ samāḥ |
pratijñāṃ tāmanistīrya tatastatkṛtavānaham || 18 ||
[Analyze grammar]

na māmarhasi gāndhāri doṣeṇa pariśaṅkitum |
anigṛhya purā putrānasmāsvanapakāriṣu || 19 ||
[Analyze grammar]

gāndhāryuvāca |
vṛddhasyāsya śataṃ putrānnighnaṃstvamaparājitaḥ |
kasmānna śeṣayaḥ kaṃcidyenālpamaparādhitam || 20 ||
[Analyze grammar]

saṃtānamāvayostāta vṛddhayorhṛtarājyayoḥ |
kathamandhadvayasyāsya yaṣṭirekā na varjitā || 21 ||
[Analyze grammar]

śeṣe hyavasthite tāta putrāṇāmantake tvayi |
na me duḥkhaṃ bhavedetadyadi tvaṃ dharmamācaraḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: