Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tata enamupātiṣṭhañśaucārthaṃ paricārakāḥ |
kṛtaśaucaṃ punaścainaṃ provāca madhusūdanaḥ || 1 ||
[Analyze grammar]

rājannadhītā vedāste śāstrāṇi vividhāni ca |
śrutāni ca purāṇāni rājadharmāśca kevalāḥ || 2 ||
[Analyze grammar]

evaṃ vidvānmahāprājña nākārṣīrvacanaṃ tadā |
pāṇḍavānadhikāñjānanbale śaurye ca kaurava || 3 ||
[Analyze grammar]

rājā hi yaḥ sthiraprajñaḥ svayaṃ doṣānavekṣate |
deśakālavibhāgaṃ ca paraṃ śreyaḥ sa vindati || 4 ||
[Analyze grammar]

ucyamānaṃ ca yaḥ śreyo gṛhṇīte no hitāhite |
āpadaṃ samanuprāpya sa śocatyanaye sthitaḥ || 5 ||
[Analyze grammar]

tato'nyavṛttamātmānaṃ samavekṣasva bhārata |
rājaṃstvaṃ hyavidheyātmā duryodhanavaśe sthitaḥ || 6 ||
[Analyze grammar]

ātmāparādhādāyastastatkiṃ bhīmaṃ jighāṃsasi |
tasmātsaṃyaccha kopaṃ tvaṃ svamanusmṛtya duṣkṛtam || 7 ||
[Analyze grammar]

yastu tāṃ spardhayā kṣudraḥ pāñcālīmānayatsabhām |
sa hato bhīmasenena vairaṃ praticikīrṣatā || 8 ||
[Analyze grammar]

ātmano'tikramaṃ paśya putrasya ca durātmanaḥ |
yadanāgasi pāṇḍūnāṃ parityāgaḥ paraṃtapa || 9 ||
[Analyze grammar]

evamuktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa |
uvāca devakīputraṃ dhṛtarāṣṭro mahīpatiḥ || 10 ||
[Analyze grammar]

evametanmahābāho yathā vadasi mādhava |
putrasnehastu dharmātmandhairyānmāṃ samacālayat || 11 ||
[Analyze grammar]

diṣṭyā tu puruṣavyāghro balavānsatyavikramaḥ |
tvadgupto nāgamatkṛṣṇa bhīmo bāhvantaraṃ mama || 12 ||
[Analyze grammar]

idānīṃ tvahamekāgro gatamanyurgatajvaraḥ |
madhyamaṃ pāṇḍavaṃ vīraṃ spraṣṭumicchāmi keśava || 13 ||
[Analyze grammar]

hateṣu pārthivendreṣu putreṣu nihateṣu ca |
pāṇḍuputreṣu me śarma prītiścāpyavatiṣṭhate || 14 ||
[Analyze grammar]

tataḥ sa bhīmaṃ ca dhanaṃjayaṃ ca mādryāśca putrau puruṣapravīrau |
pasparśa gātraiḥ prarudansugātrānāśvāsya kalyāṇamuvāca cainān || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: