Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

kṛpa uvāca |
diṣṭyā te pratikartavye matirjāteyamacyuta |
na tvā vārayituṃ śakto vajrapāṇirapi svayam || 1 ||
[Analyze grammar]

anuyāsyāvahe tvāṃ tu prabhāte sahitāvubhau |
adya rātrau viśramasva vimuktakavacadhvajaḥ || 2 ||
[Analyze grammar]

ahaṃ tvāmanuyāsyāmi kṛtavarmā ca sātvataḥ |
parānabhimukhaṃ yāntaṃ rathāvāsthāya daṃśitau || 3 ||
[Analyze grammar]

āvābhyāṃ sahitaḥ śatrūñśvo'si hantā samāgame |
vikramya rathināṃ śreṣṭha pāñcālānsapadānugān || 4 ||
[Analyze grammar]

śaktastvamasi vikrāntuṃ viśramasva niśāmimām |
ciraṃ te jāgratastāta svapa tāvanniśāmimām || 5 ||
[Analyze grammar]

viśrāntaśca vinidraśca svasthacittaśca mānada |
sametya samare śatrūnvadhiṣyasi na saṃśayaḥ || 6 ||
[Analyze grammar]

na hi tvā rathināṃ śreṣṭha pragṛhītavarāyudham |
jetumutsahate kaścidapi deveṣu pāvakiḥ || 7 ||
[Analyze grammar]

kṛpeṇa sahitaṃ yāntaṃ yuktaṃ ca kṛtavarmaṇā |
ko drauṇiṃ yudhi saṃrabdhaṃ yodhayedapi devarāṭ || 8 ||
[Analyze grammar]

te vayaṃ pariviśrāntā vinidrā vigatajvarāḥ |
prabhātāyāṃ rajanyāṃ vai nihaniṣyāma śātravān || 9 ||
[Analyze grammar]

tava hyastrāṇi divyāni mama caiva na saṃśayaḥ |
sātvato'pi maheṣvāso nityaṃ yuddheṣu kovidaḥ || 10 ||
[Analyze grammar]

te vayaṃ sahitāstāta sarvāñśatrūnsamāgatān |
prasahya samare hatvā prītiṃ prāpsyāma puṣkalām |
viśramasva tvamavyagraḥ svapa cemāṃ niśāṃ sukham || 11 ||
[Analyze grammar]

ahaṃ ca kṛtavarmā ca prayāntaṃ tvāṃ narottama |
anuyāsyāva sahitau dhanvinau paratāpinau |
rathinaṃ tvarayā yāntaṃ rathāvāsthāya daṃśitau || 12 ||
[Analyze grammar]

sa gatvā śibiraṃ teṣāṃ nāma viśrāvya cāhave |
tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat || 13 ||
[Analyze grammar]

kṛtvā ca kadanaṃ teṣāṃ prabhāte vimale'hani |
viharasva yathā śakraḥ sūdayitvā mahāsurān || 14 ||
[Analyze grammar]

tvaṃ hi śakto raṇe jetuṃ pāñcālānāṃ varūthinīm |
daityasenāmiva kruddhaḥ sarvadānavasūdanaḥ || 15 ||
[Analyze grammar]

mayā tvāṃ sahitaṃ saṃkhye guptaṃ ca kṛtavarmaṇā |
na saheta vibhuḥ sākṣādvajrapāṇirapi svayam || 16 ||
[Analyze grammar]

na cāhaṃ samare tāta kṛtavarmā tathaiva ca |
anirjitya raṇe pāṇḍūnvyapayāsyāva karhicit || 17 ||
[Analyze grammar]

hatvā ca samare kṣudrānpāñcālānpāṇḍubhiḥ saha |
nivartiṣyāmahe sarve hatā vā svargagā vayam || 18 ||
[Analyze grammar]

sarvopāyaiḥ sahāyāste prabhāte vayameva hi |
satyametanmahābāho prabravīmi tavānagha || 19 ||
[Analyze grammar]

evamuktastato drauṇirmātulena hitaṃ vacaḥ |
abravīnmātulaṃ rājankrodhādudvṛtya locane || 20 ||
[Analyze grammar]

āturasya kuto nidrā narasyāmarṣitasya ca |
arthāṃścintayataścāpi kāmayānasya vā punaḥ || 21 ||
[Analyze grammar]

tadidaṃ samanuprāptaṃ paśya me'dya catuṣṭayam |
yasya bhāgaścaturtho me svapnamahnāya nāśayet || 22 ||
[Analyze grammar]

kiṃ nāma duḥkhaṃ loke'sminpiturvadhamanusmaran |
hṛdayaṃ nirdahanme'dya rātryahāni na śāmyati || 23 ||
[Analyze grammar]

yathā ca nihataḥ pāpaiḥ pitā mama viśeṣataḥ |
pratyakṣamapi te sarvaṃ tanme marmāṇi kṛntati || 24 ||
[Analyze grammar]

kathaṃ hi mādṛśo loke muhūrtamapi jīvati |
droṇo hateti yadvācaḥ pāñcālānāṃ śṛṇomyaham || 25 ||
[Analyze grammar]

dṛṣṭadyumnamahatvājau nāhaṃ jīvitumutsahe |
sa me pitṛvadhādvadhyaḥ pāñcālā ye ca saṃgatāḥ || 26 ||
[Analyze grammar]

vilāpo bhagnasakthasya yastu rājño mayā śrutaḥ |
sa punarhṛdayaṃ kasya krūrasyāpi na nirdahet || 27 ||
[Analyze grammar]

kasya hyakaruṇasyāpi netrābhyāmaśru nāvrajet |
nṛpaterbhagnasakthasya śrutvā tādṛgvacaḥ punaḥ || 28 ||
[Analyze grammar]

yaścāyaṃ mitrapakṣo me mayi jīvati nirjitaḥ |
śokaṃ me vardhayatyeṣa vārivega ivārṇavam |
ekāgramanaso me'dya kuto nidrā kutaḥ sukham || 29 ||
[Analyze grammar]

vāsudevārjunābhyāṃ hi tānahaṃ parirakṣitān |
aviṣahyatamānmanye mahendreṇāpi mātula || 30 ||
[Analyze grammar]

na cāsmi śakyaḥ saṃyantumasmātkāryātkathaṃcana |
na taṃ paśyāmi loke'sminyo māṃ kāryānnivartayet |
iti me niścitā buddhireṣā sādhumatā ca me || 31 ||
[Analyze grammar]

vārttikaiḥ kathyamānastu mitrāṇāṃ me parābhavaḥ |
pāṇḍavānāṃ ca vijayo hṛdayaṃ dahatīva me || 32 ||
[Analyze grammar]

ahaṃ tu kadanaṃ kṛtvā śatrūṇāmadya sauptike |
tato viśramitā caiva svaptā ca vigatajvaraḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: