Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
taṃ pātitaṃ tato dṛṣṭvā mahāśālamivodgatam |
prahṛṣṭamanasaḥ sarve babhūvustatra pāṇḍavāḥ || 1 ||
[Analyze grammar]

unmattamiva mātaṅgaṃ siṃhena vinipātitam |
dadṛśurhṛṣṭaromāṇaḥ sarve te cāpi somakāḥ || 2 ||
[Analyze grammar]

tato duryodhanaṃ hatvā bhīmasenaḥ pratāpavān |
patitaṃ kauravendraṃ tamupagamyedamabravīt || 3 ||
[Analyze grammar]

gaurgauriti purā manda draupadīmekavāsasam |
yatsabhāyāṃ hasannasmāṃstadā vadasi durmate |
tasyāvahāsasya phalamadya tvaṃ samavāpnuhi || 4 ||
[Analyze grammar]

evamuktvā sa vāmena padā maulimupāspṛśat |
śiraśca rājasiṃhasya pādena samaloḍayat || 5 ||
[Analyze grammar]

tathaiva krodhasaṃrakto bhīmaḥ parabalārdanaḥ |
punarevābravīdvākyaṃ yattacchṛṇu narādhipa || 6 ||
[Analyze grammar]

ye'smānpuro'panṛtyanta punargauriti gauriti |
tānvayaṃ pratinṛtyāmaḥ punargauriti gauriti || 7 ||
[Analyze grammar]

nāsmākaṃ nikṛtirvahnirnākṣadyūtaṃ na vañcanā |
svabāhubalamāśritya prabādhāmo vayaṃ ripūn || 8 ||
[Analyze grammar]

so'vāpya vairasya parasya pāraṃ vṛkodaraḥ prāha śanaiḥ prahasya |
yudhiṣṭhiraṃ keśavasṛñjayāṃśca dhanaṃjayaṃ mādravatīsutau ca || 9 ||
[Analyze grammar]

rajasvalāṃ draupadīmānayanye ye cāpyakurvanta sadasyavastrām |
tānpaśyadhvaṃ pāṇḍavairdhārtarāṣṭrānraṇe hatāṃstapasā yājñasenyāḥ || 10 ||
[Analyze grammar]

ye naḥ purā ṣaṇḍhatilānavocankrūrā rājño dhṛtarāṣṭrasya putrāḥ |
te no hatāḥ sagaṇāḥ sānubandhāḥ kāmaṃ svargaṃ narakaṃ vā vrajāmaḥ || 11 ||
[Analyze grammar]

punaśca rājñaḥ patitasya bhūmau sa tāṃ gadāṃ skandhagatāṃ nirīkṣya |
vāmena pādena śiraḥ pramṛdya duryodhanaṃ naikṛtiketyavocat || 12 ||
[Analyze grammar]

hṛṣṭena rājankurupārthivasya kṣudrātmanā bhīmasenena pādam |
dṛṣṭvā kṛtaṃ mūrdhani nābhyanandandharmātmānaḥ somakānāṃ prabarhāḥ || 13 ||
[Analyze grammar]

tava putraṃ tathā hatvā katthamānaṃ vṛkodaram |
nṛtyamānaṃ ca bahuśo dharmarājo'bravīdidam || 14 ||
[Analyze grammar]

mā śiro'sya padā mardīrmā dharmaste'tyagānmahān |
rājā jñātirhataścāyaṃ naitannyāyyaṃ tavānagha || 15 ||
[Analyze grammar]

vidhvasto'yaṃ hatāmātyo hatabhrātā hataprajaḥ |
utsannapiṇḍo bhrātā ca naitannyāyyaṃ kṛtaṃ tvayā || 16 ||
[Analyze grammar]

dhārmiko bhīmaseno'sāvityāhustvāṃ purā janāḥ |
sa kasmādbhīmasena tvaṃ rājānamadhitiṣṭhasi || 17 ||
[Analyze grammar]

dṛṣṭvā duryodhanaṃ rājā kuntīputrastathāgatam |
netrābhyāmaśrupūrṇābhyāmidaṃ vacanamabravīt || 18 ||
[Analyze grammar]

nūnametadbalavatā dhātrādiṣṭaṃ mahātmanā |
yadvayaṃ tvāṃ jighāṃsāmastvaṃ cāsmānkurusattama || 19 ||
[Analyze grammar]

ātmano hyaparādhena mahadvyasanamīdṛśam |
prāptavānasi yallobhānmadādbālyācca bhārata || 20 ||
[Analyze grammar]

ghātayitvā vayasyāṃśca bhrātṝnatha pitṝṃstathā |
putrānpautrāṃstathācāryāṃstato'si nidhanaṃ gataḥ || 21 ||
[Analyze grammar]

tavāparādhādasmābhirbhrātaraste mahārathāḥ |
nihatā jñātayaścānye diṣṭaṃ manye duratyayam || 22 ||
[Analyze grammar]

snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya vihvalāḥ |
garhayiṣyanti no nūnaṃ vidhavāḥ śokakarśitāḥ || 23 ||
[Analyze grammar]

evamuktvā suduḥkhārto niśaśvāsa sa pārthivaḥ |
vilalāpa ciraṃ cāpi dharmaputro yudhiṣṭhiraḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 58

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: