Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
adharmeṇa hataṃ dṛṣṭvā rājānaṃ mādhavottamaḥ |
kimabravīttadā sūta baladevo mahābalaḥ || 1 ||
[Analyze grammar]

gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ |
kṛtavānrauhiṇeyo yattanmamācakṣva saṃjaya || 2 ||
[Analyze grammar]

saṃjaya uvāca |
śirasyabhihataṃ dṛṣṭvā bhīmasenena te sutam |
rāmaḥ praharatāṃ śreṣṭhaścukrodha balavadbalī || 3 ||
[Analyze grammar]

tato madhye narendrāṇāmūrdhvabāhurhalāyudhaḥ |
kurvannārtasvaraṃ ghoraṃ dhigdhigbhīmetyuvāca ha || 4 ||
[Analyze grammar]

aho dhigyadadho nābheḥ prahṛtaṃ śuddhavikrame |
naitaddṛṣṭaṃ gadāyuddhe kṛtavānyadvṛkodaraḥ || 5 ||
[Analyze grammar]

adho nābhyā na hantavyamiti śāstrasya niścayaḥ |
ayaṃ tvaśāstravinmūḍhaḥ svacchandātsaṃpravartate || 6 ||
[Analyze grammar]

tasya tattadbruvāṇasya roṣaḥ samabhavanmahān |
tato lāṅgalamudyamya bhīmamabhyadravadbalī || 7 ||
[Analyze grammar]

tasyordhvabāhoḥ sadṛśaṃ rūpamāsīnmahātmanaḥ |
bahudhātuvicitrasya śvetasyeva mahāgireḥ || 8 ||
[Analyze grammar]

tamutpatantaṃ jagrāha keśavo vinayānataḥ |
bāhubhyāṃ pīnavṛttābhyāṃ prayatnādbalavadbalī || 9 ||
[Analyze grammar]

sitāsitau yaduvarau śuśubhāte'dhikaṃ tataḥ |
nabhogatau yathā rājaṃścandrasūryau dinakṣaye || 10 ||
[Analyze grammar]

uvāca cainaṃ saṃrabdhaṃ śamayanniva keśavaḥ |
ātmavṛddhirmitravṛddhirmitramitrodayastathā |
viparītaṃ dviṣatsvetatṣaḍvidhā vṛddhirātmanaḥ || 11 ||
[Analyze grammar]

ātmanyapi ca mitreṣu viparītaṃ yadā bhavet |
tadā vidyānmanojyānimāśu śāntikaro bhavet || 12 ||
[Analyze grammar]

asmākaṃ sahajaṃ mitraṃ pāṇḍavāḥ śuddhapauruṣāḥ |
svakāḥ pitṛṣvasuḥ putrāste parairnikṛtā bhṛśam || 13 ||
[Analyze grammar]

pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha |
suyodhanasya gadayā bhaṅktāsmyūrū mahāhave |
iti pūrvaṃ pratijñātaṃ bhīmena hi sabhātale || 14 ||
[Analyze grammar]

maitreyeṇābhiśaptaśca pūrvameva maharṣiṇā |
ūrū bhetsyati te bhīmo gadayeti paraṃtapa |
ato doṣaṃ na paśyāmi mā krudhastvaṃ pralambahan || 15 ||
[Analyze grammar]

yaunairhārdaiśca saṃbandhaiḥ saṃbaddhāḥ smeha pāṇḍavaiḥ |
teṣāṃ vṛddhyābhivṛddhirno mā krudhaḥ puruṣarṣabha || 16 ||
[Analyze grammar]

rāma uvāca |
dharmaḥ sucaritaḥ sadbhiḥ saha dvābhyāṃ niyacchati |
arthaścātyarthalubdhasya kāmaścātiprasaṅginaḥ || 17 ||
[Analyze grammar]

dharmārthau dharmakāmau ca kāmārthau cāpyapīḍayan |
dharmārthakāmānyo'bhyeti so'tyantaṃ sukhamaśnute || 18 ||
[Analyze grammar]

tadidaṃ vyākulaṃ sarvaṃ kṛtaṃ dharmasya pīḍanāt |
bhīmasenena govinda kāmaṃ tvaṃ tu yathāttha mām || 19 ||
[Analyze grammar]

vāsudeva uvāca |
aroṣaṇo hi dharmātmā satataṃ dharmavatsalaḥ |
bhavānprakhyāyate loke tasmātsaṃśāmya mā krudhaḥ || 20 ||
[Analyze grammar]

prāptaṃ kaliyugaṃ viddhi pratijñāṃ pāṇḍavasya ca |
ānṛṇyaṃ yātu vairasya pratijñāyāśca pāṇḍavaḥ || 21 ||
[Analyze grammar]

saṃjaya uvāca |
dharmacchalamapi śrutvā keśavātsa viśāṃ pate |
naiva prītamanā rāmo vacanaṃ prāha saṃsadi || 22 ||
[Analyze grammar]

hatvādharmeṇa rājānaṃ dharmātmānaṃ suyodhanam |
jihmayodhīti loke'sminkhyātiṃ yāsyati pāṇḍavaḥ || 23 ||
[Analyze grammar]

duryodhano'pi dharmātmā gatiṃ yāsyati śāśvatīm |
ṛjuyodhī hato rājā dhārtarāṣṭro narādhipaḥ || 24 ||
[Analyze grammar]

yuddhadīkṣāṃ praviśyājau raṇayajñaṃ vitatya ca |
hutvātmānamamitrāgnau prāpa cāvabhṛthaṃ yaśaḥ || 25 ||
[Analyze grammar]

ityuktvā rathamāsthāya rauhiṇeyaḥ pratāpavān |
śvetābhraśikharākāraḥ prayayau dvārakāṃ prati || 26 ||
[Analyze grammar]

pāñcālāśca savārṣṇeyāḥ pāṇḍavāśca viśāṃ pate |
rāme dvāravatīṃ yāte nātipramanaso'bhavan || 27 ||
[Analyze grammar]

tato yudhiṣṭhiraṃ dīnaṃ cintāparamadhomukham |
śokopahatasaṃkalpaṃ vāsudevo'bravīdidam || 28 ||
[Analyze grammar]

dharmarāja kimarthaṃ tvamadharmamanumanyase |
hatabandhoryadetasya patitasya vicetasaḥ || 29 ||
[Analyze grammar]

duryodhanasya bhīmena mṛdyamānaṃ śiraḥ padā |
upaprekṣasi kasmāttvaṃ dharmajñaḥ sannarādhipa || 30 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
na mamaitatpriyaṃ kṛṣṇa yadrājānaṃ vṛkodaraḥ |
padā mūrdhnyaspṛśatkrodhānna ca hṛṣye kulakṣaye || 31 ||
[Analyze grammar]

nikṛtyā nikṛtā nityaṃ dhṛtarāṣṭrasutairvayam |
bahūni paruṣāṇyuktvā vanaṃ prasthāpitāḥ sma ha || 32 ||
[Analyze grammar]

bhīmasenasya tadduḥkhamatīva hṛdi vartate |
iti saṃcintya vārṣṇeya mayaitatsamupekṣitam || 33 ||
[Analyze grammar]

tasmāddhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam |
labhatāṃ pāṇḍavaḥ kāmaṃ dharme'dharme'pi vā kṛte || 34 ||
[Analyze grammar]

saṃjaya uvāca |
ityukte dharmarājena vāsudevo'bravīdidam |
kāmamastvevamiti vai kṛcchrādyadukulodvahaḥ || 35 ||
[Analyze grammar]

ityukto vāsudevena bhīmapriyahitaiṣiṇā |
anvamodata tatsarvaṃ yadbhīmena kṛtaṃ yudhi || 36 ||
[Analyze grammar]

bhīmaseno'pi hatvājau tava putramamarṣaṇaḥ |
abhivādyāgrataḥ sthitvā saṃprahṛṣṭaḥ kṛtāñjaliḥ || 37 ||
[Analyze grammar]

provāca sumahātejā dharmarājaṃ yudhiṣṭhiram |
harṣādutphullanayano jitakāśī viśāṃ pate || 38 ||
[Analyze grammar]

tavādya pṛthivī rājankṣemā nihatakaṇṭakā |
tāṃ praśādhi mahārāja svadharmamanupālayan || 39 ||
[Analyze grammar]

yastu kartāsya vairasya nikṛtyā nikṛtipriyaḥ |
so'yaṃ vinihataḥ śete pṛthivyāṃ pṛthivīpate || 40 ||
[Analyze grammar]

duḥśāsanaprabhṛtayaḥ sarve te cogravādinaḥ |
rādheyaḥ śakuniścāpi nihatāstava śatravaḥ || 41 ||
[Analyze grammar]

seyaṃ ratnasamākīrṇā mahī savanaparvatā |
upāvṛttā mahārāja tvāmadya nihatadviṣam || 42 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
gataṃ vairasya nidhanaṃ hato rājā suyodhanaḥ |
kṛṣṇasya matamāsthāya vijiteyaṃ vasuṃdharā || 43 ||
[Analyze grammar]

diṣṭyā gatastvamānṛṇyaṃ mātuḥ kopasya cobhayoḥ |
diṣṭyā jayasi durdharṣa diṣṭyā śatrurnipātitaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 59

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: