Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
kurukṣetraṃ tato dṛṣṭvā dattvā dāyāṃśca sātvataḥ |
āśramaṃ sumahaddivyamagamajjanamejaya || 1 ||
[Analyze grammar]

madhūkāmravanopetaṃ plakṣanyagrodhasaṃkulam |
ciribilvayutaṃ puṇyaṃ panasārjunasaṃkulam || 2 ||
[Analyze grammar]

taṃ dṛṣṭvā yādavaśreṣṭhaḥ pravaraṃ puṇyalakṣaṇam |
papraccha tānṛṣīnsarvānkasyāśramavarastvayam || 3 ||
[Analyze grammar]

te tu sarve mahātmānamūcū rājanhalāyudham |
śṛṇu vistarato rāma yasyāyaṃ pūrvamāśramaḥ || 4 ||
[Analyze grammar]

atra viṣṇuḥ purā devastaptavāṃstapa uttamam |
atrāsya vidhivadyajñāḥ sarve vṛttāḥ sanātanāḥ || 5 ||
[Analyze grammar]

atraiva brāhmaṇī siddhā kaumārabrahmacāriṇī |
yogayuktā divaṃ yātā tapaḥsiddhā tapasvinī || 6 ||
[Analyze grammar]

babhūva śrīmatī rājañśāṇḍilyasya mahātmanaḥ |
sutā dhṛtavratā sādhvī niyatā brahmacāriṇī || 7 ||
[Analyze grammar]

sā tu prāpya paraṃ yogaṃ gatā svargamanuttamam |
bhuktvāśrame'śvamedhasya phalaṃ phalavatāṃ śubhā |
gatā svargaṃ mahābhāgā pūjitā niyatātmabhiḥ || 8 ||
[Analyze grammar]

abhigamyāśramaṃ puṇyaṃ dṛṣṭvā ca yadupuṃgavaḥ |
ṛṣīṃstānabhivādyātha pārśve himavato'cyutaḥ |
skandhāvārāṇi sarvāṇi nivartyāruruhe'calam || 9 ||
[Analyze grammar]

nātidūraṃ tato gatvā nagaṃ tāladhvajo balī |
puṇyaṃ tīrthavaraṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ || 10 ||
[Analyze grammar]

prabhavaṃ ca sarasvatyāḥ plakṣaprasravaṇaṃ balaḥ |
saṃprāptaḥ kārapacanaṃ tīrthapravaramuttamam || 11 ||
[Analyze grammar]

halāyudhastatra cāpi dattvā dānaṃ mahābalaḥ |
āplutaḥ salile śīte tasmāccāpi jagāma ha |
āśramaṃ paramaprīto mitrasya varuṇasya ca || 12 ||
[Analyze grammar]

indro'gniraryamā caiva yatra prākprītimāpnuvan |
taṃ deśaṃ kārapacanādyamunāyāṃ jagāma ha || 13 ||
[Analyze grammar]

snātvā tatrāpi dharmātmā parāṃ tuṣṭimavāpya ca |
ṛṣibhiścaiva siddhaiśca sahito vai mahābalaḥ |
upaviṣṭaḥ kathāḥ śubhrāḥ śuśrāva yadupuṃgavaḥ || 14 ||
[Analyze grammar]

tathā tu tiṣṭhatāṃ teṣāṃ nārado bhagavānṛṣiḥ |
ājagāmātha taṃ deśaṃ yatra rāmo vyavasthitaḥ || 15 ||
[Analyze grammar]

jaṭāmaṇḍalasaṃvītaḥ svarṇacīrī mahātapāḥ |
hemadaṇḍadharo rājankamaṇḍaludharastathā || 16 ||
[Analyze grammar]

kacchapīṃ sukhaśabdāṃ tāṃ gṛhya vīṇāṃ manoramām |
nṛtye gīte ca kuśalo devabrāhmaṇapūjitaḥ || 17 ||
[Analyze grammar]

prakartā kalahānāṃ ca nityaṃ ca kalahapriyaḥ |
taṃ deśamagamadyatra śrīmānrāmo vyavasthitaḥ || 18 ||
[Analyze grammar]

pratyutthāya tu te sarve pūjayitvā yatavratam |
devarṣiṃ paryapṛcchanta yathāvṛttaṃ kurūnprati || 19 ||
[Analyze grammar]

tato'syākathayadrājannāradaḥ sarvadharmavit |
sarvameva yathāvṛttamatītaṃ kurusaṃkṣayam || 20 ||
[Analyze grammar]

tato'bravīdrauhiṇeyo nāradaṃ dīnayā girā |
kimavasthaṃ tu tatkṣatraṃ ye ca tatrābhavannṛpāḥ || 21 ||
[Analyze grammar]

śrutametanmayā pūrvaṃ sarvameva tapodhana |
vistaraśravaṇe jātaṃ kautūhalamatīva me || 22 ||
[Analyze grammar]

nārada uvāca |
pūrvameva hato bhīṣmo droṇaḥ sindhupatistathā |
hato vaikartanaḥ karṇaḥ putrāścāsya mahārathāḥ || 23 ||
[Analyze grammar]

bhūriśravā rauhiṇeya madrarājaśca vīryavān |
ete cānye ca bahavastatra tatra mahābalāḥ || 24 ||
[Analyze grammar]

priyānprāṇānparityajya priyārthaṃ kauravasya vai |
rājāno rājaputrāśca samareṣvanivartinaḥ || 25 ||
[Analyze grammar]

ahatāṃstu mahābāho śṛṇu me tatra mādhava |
dhārtarāṣṭrabale śeṣāḥ kṛpo bhojaśca vīryavān |
aśvatthāmā ca vikrānto bhagnasainyā diśo gatāḥ || 26 ||
[Analyze grammar]

duryodhano hate sainye pradruteṣu kṛpādiṣu |
hradaṃ dvaipāyanaṃ nāma viveśa bhṛśaduḥkhitaḥ || 27 ||
[Analyze grammar]

śayānaṃ dhārtarāṣṭraṃ tu stambhite salile tadā |
pāṇḍavāḥ saha kṛṣṇena vāgbhirugrābhirārdayan || 28 ||
[Analyze grammar]

sa tudyamāno balavānvāgbhī rāma samantataḥ |
utthitaḥ prāgghradādvīraḥ pragṛhya mahatīṃ gadām || 29 ||
[Analyze grammar]

sa cāpyupagato yuddhaṃ bhīmena saha sāṃpratam |
bhaviṣyati ca tatsadyastayo rāma sudāruṇam || 30 ||
[Analyze grammar]

yadi kautūhalaṃ te'sti vraja mādhava mā ciram |
paśya yuddhaṃ mahāghoraṃ śiṣyayoryadi manyase || 31 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
nāradasya vacaḥ śrutvā tānabhyarcya dvijarṣabhān |
sarvānvisarjayāmāsa ye tenābhyāgatāḥ saha |
gamyatāṃ dvārakāṃ ceti so'nvaśādanuyāyinaḥ || 32 ||
[Analyze grammar]

so'vatīryācalaśreṣṭhātplakṣaprasravaṇācchubhāt |
tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṃ mahat |
viprāṇāṃ saṃnidhau ślokamagāyadidamacyutaḥ || 33 ||
[Analyze grammar]

sarasvatīvāsasamā kuto ratiḥ sarasvatīvāsasamāḥ kuto guṇāḥ |
sarasvatīṃ prāpya divaṃ gatā janāḥ sadā smariṣyanti nadīṃ sarasvatīm || 34 ||
[Analyze grammar]

sarasvatī sarvanadīṣu puṇyā sarasvatī lokasukhāvahā sadā |
sarasvatīṃ prāpya janāḥ suduṣkṛtāḥ sadā na śocanti paratra ceha ca || 35 ||
[Analyze grammar]

tato muhurmuhuḥ prītyā prekṣamāṇaḥ sarasvatīm |
hayairyuktaṃ rathaṃ śubhramātiṣṭhata paraṃtapaḥ || 36 ||
[Analyze grammar]

sa śīghragāminā tena rathena yadupuṃgavaḥ |
didṛkṣurabhisaṃprāptaḥ śiṣyayuddhamupasthitam || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 53

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: