Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evaṃ tadabhavadyuddhaṃ tumulaṃ janamejaya |
yatra duḥkhānvito rājā dhṛtarāṣṭro'bravīdidam || 1 ||
[Analyze grammar]

rāmaṃ saṃnihitaṃ dṛṣṭvā gadāyuddha upasthite |
mama putraḥ kathaṃ bhīmaṃ pratyayudhyata saṃjaya || 2 ||
[Analyze grammar]

saṃjaya uvāca |
rāmasāṃnidhyamāsādya putro duryodhanastava |
yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān || 3 ||
[Analyze grammar]

dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata |
prītyā paramayā yukto yudhiṣṭhiramathābravīt || 4 ||
[Analyze grammar]

samantapañcakaṃ kṣipramito yāma viśāṃ pate |
prathitottaravedī sā devaloke prajāpateḥ || 5 ||
[Analyze grammar]

tasminmahāpuṇyatame trailokyasya sanātane |
saṃgrāme nidhanaṃ prāpya dhruvaṃ svargo bhaviṣyati || 6 ||
[Analyze grammar]

tathetyuktvā mahārāja kuntīputro yudhiṣṭhiraḥ |
samantapañcakaṃ vīraḥ prāyādabhimukhaḥ prabhuḥ || 7 ||
[Analyze grammar]

tato duryodhano rājā pragṛhya mahatīṃ gadām |
padbhyāmamarṣāddyutimānagacchatpāṇḍavaiḥ saha || 8 ||
[Analyze grammar]

tathā yāntaṃ gadāhastaṃ varmaṇā cāpi daṃśitam |
antarikṣagatā devāḥ sādhu sādhvityapūjayan |
vātikāśca narā ye'tra dṛṣṭvā te harṣamāgatāḥ || 9 ||
[Analyze grammar]

sa pāṇḍavaiḥ parivṛtaḥ kururājastavātmajaḥ |
mattasyeva gajendrasya gatimāsthāya so'vrajat || 10 ||
[Analyze grammar]

tataḥ śaṅkhaninādena bherīṇāṃ ca mahāsvanaiḥ |
siṃhanādaiśca śūrāṇāṃ diśaḥ sarvāḥ prapūritāḥ || 11 ||
[Analyze grammar]

pratīcyabhimukhaṃ deśaṃ yathoddiṣṭaṃ sutena te |
gatvā ca taiḥ parikṣiptaṃ samantātsarvatodiśam || 12 ||
[Analyze grammar]

dakṣiṇena sarasvatyāḥ svayanaṃ tīrthamuttamam |
tasmindeśe tvaniriṇe tatra yuddhamarocayan || 13 ||
[Analyze grammar]

tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt |
bibhradrūpaṃ mahārāja sadṛśaṃ hi garutmataḥ || 14 ||
[Analyze grammar]

avabaddhaśirastrāṇaḥ saṃkhye kāñcanavarmabhṛt |
rarāja rājanputraste kāñcanaḥ śailarāḍiva || 15 ||
[Analyze grammar]

varmabhyāṃ saṃvṛtau vīrau bhīmaduryodhanāvubhau |
saṃyuge ca prakāśete saṃrabdhāviva kuñjarau || 16 ||
[Analyze grammar]

raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau |
aśobhetāṃ mahārāja candrasūryāvivoditau || 17 ||
[Analyze grammar]

tāvanyonyaṃ nirīkṣetāṃ kruddhāviva mahādvipau |
dahantau locanai rājanparasparavadhaiṣiṇau || 18 ||
[Analyze grammar]

saṃprahṛṣṭamanā rājangadāmādāya kauravaḥ |
sṛkkiṇī saṃlihanrājankrodharaktekṣaṇaḥ śvasan || 19 ||
[Analyze grammar]

tato duryodhano rājā gadāmādāya vīryavān |
bhīmasenamabhiprekṣya gajo gajamivāhvayat || 20 ||
[Analyze grammar]

adrisāramayīṃ bhīmastathaivādāya vīryavān |
āhvayāmāsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane || 21 ||
[Analyze grammar]

tāvudyatagadāpāṇī duryodhanavṛkodarau |
saṃyuge sma prakāśete girī saśikharāviva || 22 ||
[Analyze grammar]

tāvubhāvabhisaṃkruddhāvubhau bhīmaparākramau |
ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ || 23 ||
[Analyze grammar]

ubhau sadṛśakarmāṇau yamavāsavayoriva |
tathā sadṛśakarmāṇau varuṇasya mahābalau || 24 ||
[Analyze grammar]

vāsudevasya rāmasya tathā vaiśravaṇasya ca |
sadṛśau tau mahārāja madhukaiṭabhayoryudhi || 25 ||
[Analyze grammar]

ubhau sadṛśakarmāṇau raṇe sundopasundayoḥ |
tathaiva kālasya samau mṛtyoścaiva paraṃtapau || 26 ||
[Analyze grammar]

anyonyamabhidhāvantau mattāviva mahādvipau |
vāśitāsaṃgame dṛptau śaradīva madotkaṭau || 27 ||
[Analyze grammar]

mattāviva jigīṣantau mātaṅgau bharatarṣabhau |
ubhau krodhaviṣaṃ dīptaṃ vamantāvuragāviva || 28 ||
[Analyze grammar]

anyonyamabhisaṃrabdhau prekṣamāṇāvariṃdamau |
ubhau bharataśārdūlau vikrameṇa samanvitau || 29 ||
[Analyze grammar]

siṃhāviva durādharṣau gadāyuddhe paraṃtapau |
nakhadaṃṣṭrāyudhau vīrau vyāghrāviva durutsahau || 30 ||
[Analyze grammar]

prajāsaṃharaṇe kṣubdhau samudrāviva dustarau |
lohitāṅgāviva kruddhau pratapantau mahārathau || 31 ||
[Analyze grammar]

raśmimantau mahātmānau dīptimantau mahābalau |
dadṛśāte kuruśreṣṭhau kālasūryāvivoditau || 32 ||
[Analyze grammar]

vyāghrāviva susaṃrabdhau garjantāviva toyadau |
jahṛṣāte mahābāhū siṃhau kesariṇāviva || 33 ||
[Analyze grammar]

gajāviva susaṃrabdhau jvalitāviva pāvakau |
dadṛśustau mahātmānau saśṛṅgāviva parvatau || 34 ||
[Analyze grammar]

roṣātprasphuramāṇoṣṭhau nirīkṣantau parasparam |
tau sametau mahātmānau gadāhastau narottamau || 35 ||
[Analyze grammar]

ubhau paramasaṃhṛṣṭāvubhau paramasaṃmatau |
sadaśvāviva heṣantau bṛṃhantāviva kuñjarau || 36 ||
[Analyze grammar]

vṛṣabhāviva garjantau duryodhanavṛkodarau |
daityāviva balonmattau rejatustau narottamau || 37 ||
[Analyze grammar]

tato duryodhano rājannidamāha yudhiṣṭhiram |
sṛñjayaiḥ saha tiṣṭhantaṃ tapantamiva bhāskaram || 38 ||
[Analyze grammar]

idaṃ vyavasitaṃ yuddhaṃ mama bhīmasya cobhayoḥ |
upopaviṣṭāḥ paśyadhvaṃ vimardaṃ nṛpasattamāḥ || 39 ||
[Analyze grammar]

tataḥ samupaviṣṭaṃ tatsumahadrājamaṇḍalam |
virājamānaṃ dadṛśe divīvādityamaṇḍalam || 40 ||
[Analyze grammar]

teṣāṃ madhye mahābāhuḥ śrīmānkeśavapūrvajaḥ |
upaviṣṭo mahārāja pūjyamānaḥ samantataḥ || 41 ||
[Analyze grammar]

śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ |
nakṣatrairiva saṃpūrṇo vṛto niśi niśākaraḥ || 42 ||
[Analyze grammar]

tau tathā tu mahārāja gadāhastau durāsadau |
anyonyaṃ vāgbhirugrābhistakṣamāṇau vyavasthitau || 43 ||
[Analyze grammar]

apriyāṇi tato'nyonyamuktvā tau kurupuṃgavau |
udīkṣantau sthitau vīrau vṛtraśakrāvivāhave || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 54

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: