Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
arjuno drauṇinā viddho yuddhe bahubhirāyasaiḥ |
tasya cānucaraiḥ śūraistrigartānāṃ mahārathaiḥ |
drauṇiṃ vivyādha samare tribhireva śilīmukhaiḥ || 1 ||
[Analyze grammar]

tathetarānmaheṣvāsāndvābhyāṃ dvābhyāṃ dhanaṃjayaḥ |
bhūyaścaiva mahābāhuḥ śaravarṣairavākirat || 2 ||
[Analyze grammar]

śarakaṇṭakitāste tu tāvakā bharatarṣabha |
na jahuḥ samare pārthaṃ vadhyamānāḥ śitaiḥ śaraiḥ || 3 ||
[Analyze grammar]

te'rjunaṃ rathavaṃśena droṇaputrapurogamāḥ |
ayodhayanta samare parivārya mahārathāḥ || 4 ||
[Analyze grammar]

taistu kṣiptāḥ śarā rājankārtasvaravibhūṣitāḥ |
arjunasya rathopasthaṃ pūrayāmāsurañjasā || 5 ||
[Analyze grammar]

tathā kṛṣṇau maheṣvāsau vṛṣabhau sarvadhanvinām |
śarairvīkṣya vitunnāṅgau prahṛṣṭau yuddhadurmadau || 6 ||
[Analyze grammar]

kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho |
yugaṃ caivānukarṣaṃ ca śarabhūtamabhūttadā || 7 ||
[Analyze grammar]

naitādṛśaṃ dṛṣṭapūrvaṃ rājannaiva ca naḥ śrutam |
yādṛśaṃ tatra pārthasya tāvakāḥ saṃpracakrire || 8 ||
[Analyze grammar]

sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ |
ulkāśataiḥ saṃpradīptaṃ vimānamiva bhūtale || 9 ||
[Analyze grammar]

tato'rjuno mahārāja śaraiḥ saṃnataparvabhiḥ |
avākirattāṃ pṛtanāṃ megho vṛṣṭyā yathācalam || 10 ||
[Analyze grammar]

te vadhyamānāḥ samare pārthanāmāṅkitaiḥ śaraiḥ |
pārthabhūtamamanyanta prekṣamāṇāstathāvidham || 11 ||
[Analyze grammar]

tato'dbhutaśarajvālo dhanuḥśabdānilo mahān |
senendhanaṃ dadāhāśu tāvakaṃ pārthapāvakaḥ || 12 ||
[Analyze grammar]

cakrāṇāṃ patatāṃ caiva yugānāṃ ca dharātale |
tūṇīrāṇāṃ patākānāṃ dhvajānāṃ ca rathaiḥ saha || 13 ||
[Analyze grammar]

īṣāṇāmanukarṣāṇāṃ triveṇūnāṃ ca bhārata |
akṣāṇāmatha yoktrāṇāṃ pratodānāṃ ca sarvaśaḥ || 14 ||
[Analyze grammar]

śirasāṃ patatāṃ caiva kuṇḍaloṣṇīṣadhāriṇām |
bhujānāṃ ca mahārāja skandhānāṃ ca samantataḥ || 15 ||
[Analyze grammar]

chatrāṇāṃ vyajanaiḥ sārdhaṃ mukuṭānāṃ ca rāśayaḥ |
samadṛśyanta pārthasya rathamārgeṣu bhārata || 16 ||
[Analyze grammar]

agamyarūpā pṛthivī māṃsaśoṇitakardamā |
babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā |
bhīrūṇāṃ trāsajananī śūrāṇāṃ harṣavardhanī || 17 ||
[Analyze grammar]

hatvā tu samare pārthaḥ sahasre dve paraṃtapa |
rathānāṃ savarūthānāṃ vidhūmo'gniriva jvalan || 18 ||
[Analyze grammar]

yathā hi bhagavānagnirjagaddagdhvā carācaram |
vidhūmo dṛśyate rājaṃstathā pārtho mahārathaḥ || 19 ||
[Analyze grammar]

drauṇistu samare dṛṣṭvā pāṇḍavasya parākramam |
rathenātipatākena pāṇḍavaṃ pratyavārayat || 20 ||
[Analyze grammar]

tāvubhau puruṣavyāghrau śvetāśvau dhanvināṃ varau |
samīyatustadā tūrṇaṃ parasparavadhaiṣiṇau || 21 ||
[Analyze grammar]

tayorāsīnmahārāja bāṇavarṣaṃ sudāruṇam |
jīmūtānāṃ yathā vṛṣṭistapānte bharatarṣabha || 22 ||
[Analyze grammar]

anyonyaspardhinau tau tu śaraiḥ saṃnataparvabhiḥ |
tatakṣaturmṛdhe'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāviva || 23 ||
[Analyze grammar]

tayoryuddhaṃ mahārāja ciraṃ samamivābhavat |
astrāṇāṃ saṃgamaścaiva ghorastatrābhavanmahān || 24 ||
[Analyze grammar]

tato'rjunaṃ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ |
vāsudevaṃ ca daśabhirdrauṇirvivyādha bhārata || 25 ||
[Analyze grammar]

tataḥ prahasya bībhatsurvyākṣipadgāṇḍivaṃ dhanuḥ |
mānayitvā muhūrtaṃ ca guruputraṃ mahāhave || 26 ||
[Analyze grammar]

vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ |
mṛdupūrvaṃ tataścainaṃ tribhirvivyādha sāyakaiḥ || 27 ||
[Analyze grammar]

hatāśve tu rathe tiṣṭhandroṇaputrastvayasmayam |
musalaṃ pāṇḍuputrāya cikṣepa parighopamam || 28 ||
[Analyze grammar]

tamāpatantaṃ sahasā hemapaṭṭavibhūṣitam |
ciccheda saptadhā vīraḥ pārthaḥ śatrunibarhaṇaḥ || 29 ||
[Analyze grammar]

sa cchinnaṃ musalaṃ dṛṣṭvā drauṇiḥ paramakopanaḥ |
ādade parighaṃ ghoraṃ nagendraśikharopamam |
cikṣepa caiva pārthāya drauṇiryuddhaviśāradaḥ || 30 ||
[Analyze grammar]

tamantakamiva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ |
arjunastvarito jaghne pañcabhiḥ sāyakottamaiḥ || 31 ||
[Analyze grammar]

sa cchinnaḥ patito bhūmau pārthabāṇairmahāhave |
dārayanpṛthivīndrāṇāṃ manaḥ śabdena bhārata || 32 ||
[Analyze grammar]

tato'paraistribhirbāṇairdrauṇiṃ vivyādha pāṇḍavaḥ |
so'tividdho balavatā pārthena sumahābalaḥ |
na saṃbhrāntastadā drauṇiḥ pauruṣe sve vyavasthitaḥ || 33 ||
[Analyze grammar]

sudharmā tu tato rājanbhāradvājaṃ mahāratham |
avākiraccharavrātaiḥ sarvakṣatrasya paśyataḥ || 34 ||
[Analyze grammar]

tatastu suratho'pyājau pāñcālānāṃ mahārathaḥ |
rathena meghaghoṣeṇa drauṇimevābhyadhāvata || 35 ||
[Analyze grammar]

vikarṣanvai dhanuḥ śreṣṭhaṃ sarvabhārasahaṃ dṛḍham |
jvalanāśīviṣanibhaiḥ śaraiścainamavākirat || 36 ||
[Analyze grammar]

surathaṃ tu tataḥ kruddhamāpatantaṃ mahāratham |
cukopa samare drauṇirdaṇḍāhata ivoragaḥ || 37 ||
[Analyze grammar]

triśikhāṃ bhrukuṭīṃ kṛtvā sṛkkiṇī parilelihan |
udvīkṣya surathaṃ roṣāddhanurjyāmavamṛjya ca |
mumoca tīkṣṇaṃ nārācaṃ yamadaṇḍasamadyutim || 38 ||
[Analyze grammar]

sa tasya hṛdayaṃ bhittvā praviveśātivegataḥ |
śakrāśanirivotsṛṣṭā vidārya dharaṇītalam || 39 ||
[Analyze grammar]

tatastaṃ patitaṃ bhūmau nārācena samāhatam |
vajreṇeva yathā śṛṅgaṃ parvatasya mahādhanam || 40 ||
[Analyze grammar]

tasmiṃstu nihate vīre droṇaputraḥ pratāpavān |
āruroha rathaṃ tūrṇaṃ tameva rathināṃ varaḥ || 41 ||
[Analyze grammar]

tataḥ sajjo mahārāja drauṇirāhavadurmadaḥ |
arjunaṃ yodhayāmāsa saṃśaptakavṛto raṇe || 42 ||
[Analyze grammar]

tatra yuddhaṃ mahaccāsīdarjunasya paraiḥ saha |
madhyaṃdinagate sūrye yamarāṣṭravivardhanam || 43 ||
[Analyze grammar]

tatrāścaryamapaśyāma dṛṣṭvā teṣāṃ parākramam |
yadeko yugapadvīrānsamayodhayadarjunaḥ || 44 ||
[Analyze grammar]

vimardastu mahānāsīdarjunasya paraiḥ saha |
śatakratoryathā pūrvaṃ mahatyā daityasenayā || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 13

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: